SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका १३१॥ रो । तिगुणानतोरिणंतान ॥ ११५ ॥ व्याख्या-मिश्रध्ये औदारिकमिश्रवैक्रियमिश्ररूपे का- नाग ४ मणे च प्रत्येकमनंतानुबंध्युदयवर्जिताः शेषाश्चतस्रश्चतुर्विंशतयो मिथ्यादृष्टेन संजवंति. का-१ रणं प्रागेवोक्तं. ततस्ताश्चतस्रश्चतुर्विंशतयस्त्रिगुणा हादशेत्यर्थः ज्ञणं शोधनीयाः, शते अष्टाशीत्यधिके नदयत्नंगानां मिथ्यादृष्टेः शोधनीये इत्यर्थः. पदानि तु त्रयोविंशतिशतानि चतुरुत्तराणि शोधनीयानि ॥ ११५ ॥ मूलम् ॥-वेनवियमीसम्मी । नपुंसकवेदो न सासणे होश ॥ चवीसचनकान| अन तिनागोरिणं तस्स ॥ ११६ ।। व्याख्या-वैक्रियमिश्रकाययोगे नपुंसकवेदोदयः सासादनस्य न नवति, कारणं प्रागेवोक्तं, अतश्चतुर्विंशतिचतुष्काविनागस्तस्य साप्तादनस्य झणं शोध्यो, धात्रिंशउदयनंगाः सासादनसत्काः शोधनीया इत्यर्थः. पदानि तु शते षट्पंचाशदधिके शोधनीये. ॥ ११६॥ ॥१३॥ ॥ मूलम् ॥-कम्मयविधिमीसे । स्त्रीवेन न हो। सम्मस्स ॥ अपुमछि नरलमी. से । तच्चनवीसाणरिणमेयं ॥ ११७ ॥ व्याख्या-कार्मणे वैक्रियमित्रे च वर्तमानस्याविरत. For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy