SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ नाग ४ DAR ॥ मूलम् ॥-अयसयाचावठि । बत्तीससयाय सासणे नेया ॥ अठावीसाईसु । स- वा अठहिंग उनन ॥ १२ ॥ व्याख्या-सुगमा. सासादनस्योदयस्थानानि सप्त, तद्यथाटीका एकविंशतिः, चतुर्विंशतिः, पंचविंशतिः, षविंशतिः, एकोनत्रिंशत, त्रिंशत, एकत्रिंशत्. त१५१णात्र एकविंशत्युदय एकेंश्यि विकलेंश्यितिर्यक्पंश्यिमनुष्यदेवानधिकृत्य वेदितव्यः. नरकेषु सासादनो नोत्पद्यते इति तहिषय एकविंशत्युदयो न लभ्यते. तत्रैकेंश्यिाणामेकविंशत्युदये वादरपर्याप्तेन सह यशःकीत्ययःकीर्तिन्यां यौ हौ नंगौ तावेव संन्नवतः, न शेषाः, सू मेषु अपर्याप्रेषु मध्ये सासादनस्योत्पादानावात्, अत एव विकलेंद्रियाणां तिर्यक्रपंचेंशियाणां मनुष्याणां च प्रत्येकमपर्याप्तकेन सह एकैको नंगः, स ह न संनवति, किंतु शेषा एव, ते च विकलेंशियाणां छौ हावेवेति षट् . तिर्यपंचेंशियाणामष्टौ, मनुष्याणामष्टौ, देवानाम. टौ, सर्वसंख्यया एकविंशत्युदये हात्रिंशत्. ____चतुर्विशत्युदय एकेंहियेषु मध्ये नत्पन्नमात्रस्य, अत्रापि बादरपर्याप्तकेन सह यश-की 4यशःकोन्न्यिां यौ छौ नंगौ तावेव संनवतः, न शेषाः, सूक्तमेषु साधारणेषु तेजोवायुषु ११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy