SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसंस्थानोदयस्थानापेक्षया सत्तास्थानानि त्रिंशत्. संप्रति तिरश्चां बंधोदयसत्तास्थानान्युच्यते- तत्र तिरश्चां षट् बंधस्थानानि, तद्यथा-त्रयोविंशतिः, पंचविंशतिः, पाविंशतिः, अष्टाविं शतिः, एकोनत्रिंशत्, त्रिंशत्. १५२७॥ एतानि प्रागिव सप्रनेदानि वक्तव्यानि. केवलमेकोनविंशत्रिंशच या तीर्थकराहारकधि कसहिता सा न वक्तव्या, तिरश्चां तीर्थकराहारकंबंधासन्नवात. नव नदयस्थानानि, तद्यथाएकविंशतिः, चतुर्विंशतिः, पंचविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिशत्, त्रिंशत. एतानि एकेंझियविकलेंशियसवै क्रियतिर्यपंचेंशियानधिकृत्य सप्रनेदानि प्रागिवान्निधातव्यानि. पंच सत्तास्थानानि, तद्यथा-हिनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्त. तिश्च. तीर्थकरसंबंधीनि कपकसंबंधीनि च सत्तास्थानानि न संनवंति, तीर्थकरनाम्नः कप। कश्रेण्याश्च तिर्यदचनावात. संप्रति संवेध नच्यते-त्रयोविंशतिबंधकस्य तिरश्च एकविंश- त्यादीनि नव नदयस्थानानि, तानि चानंतरमेवोक्तानि. तत्रायेषु चतुर्पु एकविंशतिचतुर्विंशतिपंचविंशतिषड्विंशतिरूपेषु प्रत्येकं पंच सत्तास्थानानि, तद्यथा १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy