________________
जाग ४
पंचसं तया दृष्टव्यं. कायवाग्योः सयोगिकेवलिगुणस्थानकं यावत्संन्नवात्. ॥१६॥
मलम् ।।-वेई नवगुणतुल्ला । तिकसाइवि लोनदसमाणं ॥ सेसाणवि गणाई।ए-4 टीका
एण कमेण नेयाणि ॥ १३७ ॥ व्याख्या-वेदक्षारे वेदिनः स्त्रीवेदिनः पुरुषवेदिनो नपुंसकवे१५णा दिनश्च, कषायधारे त्रिकषायणोऽपि क्रोधिनो मानिनो मायिनश्च, नवगुणतुल्या मिथ्या
ष्टगदयाऽनिवृत्तिबादरपर्यंता इव वेदितव्याः, वेदत्रयस्य कषायत्रयस्य चानिवृत्तिबादरसंपरायगुणस्थानकं यावत्संनवात्. लोने लोनविषये दशगुणसमानं वक्तव्यं, यथा प्राक् दशगुण
स्थानकेषूक्तं तथा लोनेऽपि वक्तव्यं. लोन्नस्य सूक्ष्मसंपरायानि दशमं गुणस्थानकं याव- संन्नवात्. एवं शेषाएयपि स्थानानि एतेन क्रमेण वक्तेन प्रकारेण ज्ञेयानि. तद्यथा-ज्ञान
झरे मत्यज्ञानश्रुताज्ञानविनंगज्ञानेषु मिथ्यादृष्टयादिषु सम्यग्मिथ्यादृष्टिपर्यं तेष्विव, मतिल श्रुतावधिज्ञानेष्वविरतसम्यग्मिथ्यादृष्टयादिषु कीणमोहपर्यं तेष्विव, मनःपर्यवज्ञाने प्रमत्तसं ॥१४॥ यतादिषु वीणमोहपर्यं तेष्विव, केवलज्ञाने सयोग्ययोगिकेवलिनोरिव, संयमधारे सामायिक. दोपस्थापनयोः प्रमत्तसंयतादिष्वनिवृत्तिबादरपर्यंतेष्विव, परिहारविशुक्केि प्रमत्नाप्रमत्तयो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org