SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ पंचसं० सम्यग्दृष्टौ षष्टिः, देशविरते हिपंचाशत, प्रमने चतुश्चत्वारिंशत, अप्रमत्ते च चतुश्चत्वारिंश- नाग ५ तु, अपूर्वकरणे विंशतिः, एते पदध्रुवका यथायोगमुपयोगैर्गुण्यं ते. तद्यथा__टीका मिथ्यादृष्टरष्टषष्टिः, सासादने धात्रिंशत्, मिश्रेधात्रिंशत्, मिलिता ज्ञात्रिंशंशतं. ततः पं. ॥३४ चनिरुपयोगैर्गुण्यते, जातानि षट्शतानि षष्ट्यधिकानि (६६० ) तथा अविरतसम्यग्दृष्टेः षष्टिः, देशविरतस्य हिपंचाशत, मिलिता बादशोत्तरं शतं, तत् षनिरुपयोगैर्गुण्यते, जातानि षट् शतानि हिमप्तत्यधिकानि (६७२) तथा प्रमत्तस्य चतुश्चत्वारिंशत, अप्रमत्तस्य चतुश्चत्वारिंशत, अपूर्वकरणस्य विंशतिः, सर्वसंख्यया अष्टाधिकं शतं ( १०७ ) एतत् सप्त. निरुपयोगैर्गुण्यते. जातानि सप्तशतानि षट्पंचाशदधिकानि (७५६) सर्वसंख्यया विंशपति शतानि अष्टाशीत्यधिकानि (२०) तत एनानि चतुर्विंशत्या गुरुवंते, ततः पंचाठात्स-) र हस्राणि धादशोनरशतान्यधिकानि नवनि (५०११२) ततो विकोदयपदानि चतुर्विंशतिरे- ॥१३७॥ कोदयपदानि पंच, सर्व मीलने एकोनविंशत, सा सप्तन्निरुपयोगैर्गुण्यते, जाते व्युत्तरे दे शते (२०३) ते पूर्वराशौ प्रतिप्येते. ततो जातः पूर्वराशिः पंचाशत्सहस्राणि शतत्रयं पंच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy