Page #1
--------------------------------------------------------------------------
________________ // श्रीजिनाय नमः ॥ ॥shriipNcsNgrhttiikaa-नाग् त्रीजो ॥ मूलक -(श्रीचंर्षिमहत्तर)-टीकाकार--(श्रीमलयगिरिजी ) AN पावी प्रसिह करनार. पंमित श्रावक हीरालाल हंसराज. (जामनगरवाला) संवत्-1966. सने 1510 किं. रु-3-6-0 प
Page #2
--------------------------------------------------------------------------
________________ * जामनगर जैनन्नास्करोदय ठप्पखानामां ठाप्युं.
Page #3
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 717 ॥ ॥ श्रीजिनायनमः ॥ ॥ श्रीपंचसंग्रहटीका प्रारम्यते ॥ ( तृतीयो जागः ) - (मूल कर्त्ता - श्री चंर्षिमदत्तर -- टीकाकार - श्रीमलयगिरिजी ) पावी प्रसिद्ध करनार - पंडित श्रावक दीरालाल हंसराज ( जामनगरवाळा ) संप्रति कर्मप्रकृतिसंग्रहोऽभिधातव्यः कर्मप्रकृतिश्च शास्त्रांतरं, मदर्दि च ततो न मादृशैरल्पमेधा नः स्वमतिप्रभावतः संगृहीतुं शक्यते, किंतु कर्मप्रकृतिप्रानृतादिशास्त्रार्थपारगामिविशिष्टश्रुतधरोपदेशपारंपर्यतः, ततोऽवश्यमिह ते नमस्करणीया इति तेन्यो नमस्कारं प्राक्तनग्रंथेन सह वक्ष्यमाणमंश्रस्य संबंधं च प्रतिपिपादयिषुरिदमाद ॥ मूलम् ॥ - नमित सुयदराणं । वोचं करणाणि बंघलाईलि ॥ संकमकरणं बहुसो । ऐदिसियं नृदयसंतेजं ॥ 1 ॥ व्याख्या - नत्वा श्रुतघरेज्यः सकलश्रुतमहार्णवपारगा जाग 3 ॥ 323 11
Page #4
--------------------------------------------------------------------------
________________ नाग 3 मिन्यः, अत्र 'शयनादिन्निर्बदुलमिति ' सूत्रेण संप्रदानसज्ञायां चतुर्थी. यथा पत्ये शेते, प्र- ___टीका म्य शास्त्रेषु गतायेत्यादौ चतुर्थी प्रसंगे च ' उठीविनतीए नत्र चनचीति' प्राकृतलकट् णात् षष्टी, श्रुतधरेन्यो नत्वा, किमित्याह-करणानि वीर्य विशेषरूपाणि, बंधादीनि ब्ण्ध्न्॥17॥ संक्रमणोइतनोदीरणोपशमनानिधनिनिकाचनारूपाणि, तत्र बध्यते अष्टप्रकारं कर्म येन वी. यविशेषेण तद्वंधनं. संक्रम्यते अन्यकर्मरूपतया व्यवस्थिताः प्रकृतिस्थित्यनुन्नागप्रदेशा अन्य कर्मरूपतया व्यवस्थाप्यते येन तत्संक्रमणं, तन्नेदावेवोहर्तनापवर्नने, ते च स्थित्यनुनागविञ्षये; तत्र नछत्त्ये ते प्राबल्येन प्रनूतीक्रियेते स्थित्यनुन्नागौ यया वीर्य विशेषपरिणत्या सा न लना, अपवत्त्ये ते हस्वीक्रियेते स्थित्यनुनागौ यया सा अपवर्तना. अनुदयप्राप्तं सत्कर्मदलि कमुदीर्यते नदयावलिकायां प्रवेश्यते यया सा नदीरणा. या नपशम्यते नदयोदीरणानिधत्तिनिकाचनाकरणायोग्यत्वेन व्यवस्थाप्यते कर्म यया सा नपशमना. निधीयते नर्तनापवर्तनावर्जशेषकरणायोग्यत्वेन व्यवस्थाप्यते यया सा निधनिः. पृषोदरादित्वाच्च शब्दरूपनिष्पत्तिः. तथा 'कच बंधने' नितरां कच्यते स्वयमेव बंध ॥ 10 ॥
Page #5
--------------------------------------------------------------------------
________________ पंच saM0 टीका ॥ 119 ॥ मायाति कर्म जीवस्य तथाविधसंक्लिष्टाध्यवसायपरिणतस्य तत्प्रयुंक्ते, जीवा एव तथानुकुब्येन जवनातू; ततः प्रयोक्तृव्यापारे शिजू, ततो निकाच्यते अवश्यवेद्यतया व्यवस्थाप्यते कर्म जीवेन यया सानिकाचना अथवा 'कच बंधने ' इति चौरादिकोऽप्यस्ति, ततो निकाय अवश्यवेद्यतया निबध्यते यथा कर्म सा निकाचना, जीववीर्यविशेषपरिणतिः, किमित्यमून्यप्रस्तुतानि बंधनादीनि करणान्युच्यते ? इति चेत् तदयुक्तं, अप्रस्तुतत्वाऽनावात्. यत आह- ' संकमकरलेत्यादि ' यत् यस्मात्कारणात्संक्रमकरणं बहुशो बहुषु स्थानेषु प्रा. कू नदयचिंतायां सत्ताचिंतायां चातिदिष्टं ततोऽवश्यं तदनिघातव्यं, तदननिधाने तयोर्विज्ञेयत्वात्, तत्साहचर्यात् शेषाण्यपि करणान्युच्यंते, करणानि चामूनि वीर्यविशेषरूपाणि, ततः प्रथमतो वीर्यमेव प्ररूपयति ॥ मूलम् ॥ - श्रावरणदेससङ्घ- स्कएण डुहेद वीरियं होइ ॥ अभिसंधि असिंधिय । कसायसले सि नजयंपि ॥ 3 ॥ दोइ कलाइवि पढमं । इयरमलेली विजंललेलं तु ॥ गदपरिणाम फंदा - रूचंतं जोगन तिविदं ॥ 4 ॥ व्याख्या - इदास्मिन् जगति वीर्यं द्विविधं भाग 3 ॥ 9200
Page #6
--------------------------------------------------------------------------
________________ __पंच टीका प्रकार, तद्यथा-आवरणस्य वीर्यातरायरूपस्य देशकयेण सर्वक्षयेण च; तत्र देशकयेणनाम: उद्मस्थानां, सर्वक्ष्येण केवलिनां; पुनरप्येकैकं विविधं, अनिसंधिजमनन्निसंधिजं च. तत्र यहुझिपूर्वकं धावनवल्गनादिक्रियासु नियुज्यते तदन्निसंधिजं, इतरदननिसंधिजं, यद्भुक्तस्याहारस्य धातुमलत्वादिरूपपरिणामापादनकारगं, एकेंझ्यिआदीनां वा मनोलब्धिरहितानां तत्तकियानिबंधनं; तथा ननयमपि गद्मस्थिकं कैवलिकं च प्रत्येकमकषायि सलेश्यं च नवति. तत्र गद्मस्थिकमकषायि सलेक्यं नपशांतमोहकीगमोहानां, कैवलिकमकायि सलेश्यं सयोगिकेवलिनां ' दोश कसाश्वीत्यादि ' प्रथमं गद्मस्थिकं वीर्य कषाय्यपि कषायिकमपि, अपिशब्दादकषाय्यपि नवति. तत्र कषायिकं सूमसंपरायगुणस्थानकपर्यंतानां सर्वेषां संसारिणां, अकषायिकं च प्रागेवोक्तं. इतरत्कैवलिकमलेश्यमपि. लेश्यारहितमपि नवति.तचाऽयोगिकेवलिनां सिहानां च वेदितव्यं. तदेवमनेकधा वीर्य प्ररूप्य संप्रति येन वीर्यणाधि ॥ 20 ॥ कारस्तविशेषतः प्ररूपयति-'जं लेसं तु इत्यादि ' यत्सलेश्यं वीर्य, तद् ग्रहणपरिणामस्पं. दनरूपं, तत्र ग्रहणं औदारिकादिशरीरप्रायोग्याणां पुजलानामुपादानं, परिणामस्तेषामेव पु.
Page #7
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 121 ॥ जलानामादारिकादिरूपतया परिणामापादनं तद्रूपं तत्स्वज्ञावं तत्कारणमित्यर्थः इद ग्रहणपरिणामकारणं सत् ग्रहणपरिणामरूपमित्युक्तं, कार्येण सह कारणस्याऽनेदविवक्षणात् तया स्पंदनारूपं यथासंभवं सूक्ष्मबादरपरिस्पंदरूप क्रियात्मकं एतदेव च सलेइयं वीर्यमुक्तस्वरूपं योगसंज्ञमुच्यते, एकार्थिकानि चास्यैव वक्ष्यति, अस्य च सहकारिकारणभूता मनोवाक्कायाः, ततस्तेऽपि कारणे कार्योपचारात् योगशब्देन शास्त्रेषु व्यवहियंते तथा चाह-' जोगतिविहं ' योगतो मनोवाक्कायरूपतः सहकारिकारणवदुपजायमानं सलेश्यं वीर्य योगसं त्रिविधं त्रिप्रकारं जवति, तद्यथा-- मनोयोगो वाग्योगः काययोगः, तत्र मनसा कारसानूतेन योगो मनोयोगः, वाचा योगो वागयोगः, कायैन योगः काययोगः ॥ 4 ॥ योगसंस्यैव वीर्यस्य एकार्थिकान्याद ॥ मूलम् ॥ - जोगो विरियं थामो । नन्वाद परक्कमो तहा चेठा ॥ सत्ती सामहं विय । जोगस्स दवंति पज्जाया ॥ 5 ॥ व्याख्या - सुगमा ॥ 5 ॥ संप्रति योगसंज्ञकस्यैव वीर्यस्य जघन्याजघन्योत्कृष्टानुत्कृष्टत्वपरिज्ञानाय प्ररूपणा कर्त्तव्या, तत्र च दशानुयोगद्वाराणि, नाग 3 / / 121 ॥
Page #8
--------------------------------------------------------------------------
________________ पंचर्स0 टीका ॥ 122 ॥ तद्यथा-- अविज्ञागप्ररूपणा, वर्गलाप्ररूपणा, स्पाईकप्ररूपणा, अंतरप्ररूपणा, स्थानप्ररूपणा, अनंत रोपनिधा, परंपरोपनिधा, वृद्धिप्ररूपणा, समयप्ररूपणा, जीवानामल्पबहुत्वप्ररूपणा च. तत्र प्रथमतोऽविभागप्ररूपणार्थमाह ॥ मूलम् ॥ - पन्ना अविभागं । जन्नविरियस्स वीरियं विन्नं ॥ एक्केक्स्स पएसस्स । असंखलोगखपएससमं ॥ 6 ॥ व्याख्या - प्रज्ञया केवलिप्रज्ञया जघन्यवीर्यस्य सूक्ष्मनिगोदस्य जवप्रथमसमये वर्त्तमानस्य सर्वालपवीर्यस्येत्यर्थः, वीर्यमविज्ञागं यथा जवति, एवं विनं सत् एकैकस्य जीवप्रदेशस्याऽविभागसंख्यापेक्षया असंख्येयलोकाकाशप्रदेशसमयं, यातोऽसंख्येयेषु लोकेष्वाकाशप्रदेशाः, एतावंत एकैकस्मिन् प्रदेशे वीर्याऽविनागा इत्यर्थः इयमंत्र ज्ञावना - सूक्ष्म निगोदस्य नवप्रश्रमसमये वर्त्तमानस्य सर्वाल्पवीर्यस्य वीर्य केवलिप्रझारुपेण वेदनन विद्यते, वित्वा च वित्वा च निर्विज्ञागा जागाः क्रियं ते; ते च निर्विज्ञागा जागा जघन्यतोऽप्येकैकस्मिन् जीवप्रदेशे यावंतोऽसंख्येयलोकेष्वाकाशप्रदेशा एतावंतो लत्र्यंते, नृत्कर्षतोऽप्येतावंतः केवलं जघन्यपदज्ञाविवीर्याविज्ञागापेक्षया ते असंख्येयगुला ह " जाय ॥ 122 ॥
Page #9
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 133 ॥ ष्टव्याः, तदेवं कृता श्रविभागप्ररूपणा ॥ 6 ॥ संप्रति वर्गलाप्ररूपणार्थमाह ॥ मूलम् ॥ सवप्पवी रिएहिं । जीवपएसेहिं वग्गला पढमा ॥ बीयाइ वग्गणानु । रूवुत्तरिया असंखान ॥ 9 ॥ व्याख्या - येषां जीवप्रदेशानामन्यजीव प्रदेशापेक्षया वीर्याविजागाः सर्वस्तोकाः, स्वस्थाने च परस्परं तुल्यसंख्याः, तैर्घनीकृतलोका संख्येयजागव संख्येयप्रतरगत प्रदेशराशिप्रमाणैः सर्वालपवी यैजीवप्रदेशैः प्रथमा वर्गणा, तेषां सर्वालपवीयीगां प्रदेशानां पूर्वोक्तप्रमाणानां समुदायः प्रथमा वर्गणेत्यर्थः ततो द्वितीयादयो वर्गला रूपोतरा असंख्येया दृष्टव्याः, तद्यथा -- जघन्यवर्गणायाः परतो जीवप्रदेशा एकेन वीर्याऽविज्ञा नाभ्यधिका घनीकृतलोका संख्ये यज्ञाग वर्त्त्य संख्येयप्रतरगत प्रदेशराशिप्रमाणा वर्त्तते, तेषां समुदाय द्वितीया वर्गणा ततः परं द्वाभ्यां वीर्याविभागाच्यामधिकानां तावतामेव जीवप्रदेशानां समुदायस्तृतीया वर्गणा ततोऽपि त्रिनिर्वीर्याविना गैरधिकानां तावतामेव जीवप्रदे शानां समुदायश्चतुर्थी वर्गला. एवमेकैकवीर्याविज्ञागवृद्ध्या वर्द्धमानानां तावतां तावतां जीप्रदेशानां समुदायरूपा वर्गला असंख्याः, श्रेण्यसंख्येयनागगतप्रदेशराशिप्रमाणा वक्तव्याः. जाग 3 / / 723 ॥
Page #10
--------------------------------------------------------------------------
________________ पंचसं कृता वर्गणाप्ररूपणा ॥ 7 ॥ स्पईकप्ररूपणार्थमाह नाग 3 ॥ मूलम् ॥-तान् फड्डुगमेगं । अपरं नचि रूवुढीए ॥ जाव असंखा लोगा । पुटीका विहाणेण तो फमा ॥ 7 ॥ व्याख्या-ताः पूर्वोक्ता वर्गणाः श्रेण्यसंख्यन्नागगतप्रदेशराशि ॥ 7 ॥ प्रमाणा एकत्र मिलिता एकं म्पाईकं, अत ऊर्ध्व रूपवृद्ध्या एकैकवीर्याविनागवृद्ध्या जीव प्रदेशा न लभ्यते, नापि हान्यां, नापि त्रिन्तिः, यावन्नापि संख्येयैः, किंत्वसंख्येयैरेवाऽसंख्येर यलोकाकाशप्रदेशप्रमाणैरन्यधिकाः प्राप्यंते, ततस्तेषां समुदायो हितीयस्य स्पाईकस्य प्रथ मा वर्गणा, 'पुत्वविहाणेण तो फमा' ततः पूर्वविधा पूर्व विधानेन पूर्वप्रकारेण स्पाईकानि वा- व्यानि. तानि चैवं-प्रथमवर्गणायाः परतो जीवप्रदेशानामेकेन वीर्याविनागेनाधिकानां सर मुदायो हितीया वर्गणा, हान्यां वीर्याविनागान्यामधिकानां समुदायस्तृतीया वर्गणा, एवं या तावाच्यं यावत् श्रेण्यसंख्येयत्नागगतप्रदेशराशिप्रमाणा वर्गणा नवंति. तासां च समुदायो ॥ 7 ॥ भवितीयं स्पाईकं, ततः परं पुनरप्येकेन वीर्याविनागेनाधिका जीवप्रदेशा न लभ्यते, नापि धा न्यां, नापि त्रिनिर्यावन्नापि संख्येयैः, किंत्वसंख्येयैरेव, असंख्ये यलोकाकाशप्रदेशप्रमाणैर
Page #11
--------------------------------------------------------------------------
________________ नाग, पंचसं0 न्यधिकाः प्राप्यं ते. ततस्तेषां समुदायस्तृतीयस्पाईकस्य प्रथमा वर्गणा. तत एकैकवीर्याविन्ना- - गवृद्ध्या दितीयादयो वर्गणास्तावहाच्या यावत् श्रेण्यसंख्येयत्नागगतप्रदेशगशिप्रमाणा नवंटीका ति. तासां च समुदायस्तृतीयं स्पाईकं, एवमसंख्येयानि स्पाईकानि वाच्यानि. तदेवं कृता स्प. ॥ 55 ॥ कप्ररूपणा ॥ 7 ॥ संप्रति स्थानप्ररूपणां चिकीर्षुराद ॥ मूलम् ॥-सेद्धी असंखन्नागिय । फाडुहिं जहन्नयं हव गणं ॥ अंगुलासंखन्नागु-तराई नून असंखाई ॥ ॥ व्याख्या-इह पूर्वोक्तस्वरूपैः स्पाईकैः श्रेण्यसंख्येयत्नागिकैः श्रेण्यसंख्येयत्नागगतप्रदेशराशिप्रमाणैर्जघन्यं स्थानं योगस्थानं नवति. एतच्च सूक्ष्मनि. गोदस्य सर्वाल्पवीर्यस्य नवप्रथमसमये वर्तमानस्य प्रतिपादितं. ततः परंतूयोऽप्यसंख्येयानि योगस्थानानि पूर्वप्रकारेण वक्तव्यानि, तद्यथा-ततः सूक्ष्म निगोदादुक्तस्वरूपात अन्यस्याधिक तरवीर्यस्य जीवस्य येऽल्पतरवीर्या जीवप्रदेशास्तेषां समुदायः प्रथमा वर्गणा. तत एकेन वी. विनागेन वृक्षानां समुदायो हितीया वर्गणा. हान्यां वीर्याविन्नागाच्यामधिकानां समुदायस्तृतीया वर्गणा. त्रिनिर्वीर्याविनागैरधिकानां समुदायश्चतुर्थी वर्गणा. एवं तावहाच्यं यावत् ॥ 25 ॥
Page #12
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 126 ॥ श्रेण्यसंख्येयज्ञागगतप्रदेशराशिप्रमाला जवंति तासां च समुदायः प्रथमं स्पर्धकं ततः प्राक्तनयोगस्थानप्रदर्शितप्रकारेण द्वितीयादीन्यपि स्पर्धकानि वाच्यानि तानि च तावद्वाच्यानि यावत् श्रेण्यसंख्येयजागगत प्रदेशराशिप्रमाणानि जवंति ततस्तेषां समुदायो द्वितीयं योगस्थानं. ततोऽन्यस्य जीवस्याऽधिकतमवीर्यस्योपदर्शितप्रकारेण तृतीयं योगस्थानं वाच्यं एवमन्यान्यजीवापेक्षया तावद्योगस्थानानि वाच्यानि यावत्सर्वोत्कृष्टं योगस्थानं जवति, तानि च सर्वाणि श्रेण्यसंख्येयजागगत प्रदेशराशिप्रमाणानि ननु जीवानामनंतत्वात्प्रतिजीवं च योगस्थानस्य प्राप्यमाणत्वादनंतानि योगस्थानानि प्राप्नुवंति कथमुच्यते श्रेण्यसंरूपेयजागगप्रदेशराशिप्रमाणानि इति ? नैष दोषः, यत एकैकस्मिन् योगस्थाने सदृशे सदृशे वर्तमा नाः स्थावरजीवा अनंताः प्राप्यते, ततः सर्वजीवापेक्षयापि सर्वाणि योगस्थानानि केव लिप्रया परिज्ञाव्यमानानि यथोक्तप्रमाणान्येव प्राप्यते, ततो नाधिकानीति कृता स्थानप्ररूपणा. सांप्रतमनंतरोपनिधावसरः, तत्र उपनिधानमुपनिधा, धातूनामनेकार्थत्वान्मार्गण मित्यथेः. अनंतरेणोप निधा अनंतरोपनिधा, अनंतरं योगस्थानमधिकृत्य नत्तरस्य योगस्थानस्य रूप नाग 3 ॥ 126 ॥
Page #13
--------------------------------------------------------------------------
________________ पंचर्स0 नाग 3 727 ॥ कविषये मार्गमित्यर्थः. एतदेवाह-' अंगुलासंखलागुनराइति ' पूर्वस्मात्पूर्वस्माद्योग- स्थानाऽनराणि योगस्थानानि अंगुलाऽसंख्ययन्नागोत्तराणि, अंगुलमात्रक्षेत्रासंख्येयन्नागगतप्रदेशराशिप्रमाणैः स्पाईकैरधिकानीत्यर्थः कथमेवं गम्यते ? इति चेदुच्यते-इह प्रश्रमयो. गस्थानगतवर्गणापेक्षया हितीययोगस्थानगतवर्गणा मूलत एवारज्य सर्वा अपि हीनतरजीर वप्रदेशा नवंति. प्रनूतप्रनूततरवीर्याणां जीवप्रदेशानां स्तोकस्तोकतरतया प्राप्यमाणत्वात्. ततोऽत्र चित्रवर्गणाबाहुल्यसंनवतो यथोक्तं स्पाईकबाहुल्यमुपपद्यत एव. एवमुत्तरोत्तरेष्वपि यो. गस्थानेषु पूर्वपूर्वयोगस्थानगतस्पाईकापेक्षया स्पाईकबाहुल्यं परिन्नावनीयं. तदेवं कृता अनंत. रोपनिधा ॥ ए ॥ संप्रति परंपरोपनिधाया अवसरः, तत्र परंपरया उपनिषा मार्गणं परंपरोपनिधा, तां चिकीर्षुराह ॥ मूलम् ॥-सेद्धि असंखियन्नागं । गंतुं गंतुं हवंति गुन्नाई॥ फमाई गणेसु । - लियासंखंसगुणगारा ॥ 10 ॥ व्याख्या-स्थानेषु योगस्थानेषु विषये प्रश्रमाद्योगस्थानादारन्य श्रेण्यसंख्येयन्नागं श्रेणेरसंख्येयतमे लागे यावंत आकाशप्रदेशास्तावन्मात्राणि योगस्था ॥ 72 ॥
Page #14
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 12 ॥ नानि गत्वा गत्वा अतिक्रम्य यत् यत् परं योगस्थानं, तत्र तत्र पूर्वपूर्वयोगस्थानापेक्षया हि- नाग्। गुणानि स्पाईकानि नवंति. श्यमत्र नावना-प्रथमे योगस्थाने यावंति स्पाईकानि नवंति, तदपेक्षया श्रेण्यसंख्येयत्नागगतप्रदेशराशिप्रमाणानि योगस्थानानि मूलतोऽतिक्रम्य अनंतरे योगस्थाने हिगुणानि स्पाईकानि नवंति. ततः पुनरपि ततो योगस्थानात्परतस्तावंति योगस्थानानि नल्लंघ्याऽपरस्मिन् योगस्थाने गुइणानि स्पईकानि नवंति. एवं नूयोनूयस्तावधाव्यं यावदंतिमं योगस्थानं. कियति पुनर्योगस्थानानि पूर्वपूर्वयोगस्थानापेक्षया हिगुणस्पाईकानि नवंति ? तत पाह-पल्लासखंसगुणगाराणि ' गुणस्थानानि हिगुणवृझिस्थानानीत्यर्थः पल्याऽमख्येयांशः पल्यस्य सूक्ष्माज्ञापल्योपमस्याऽसंख्येयतमे नागे यावंतः समयास्तावत्प्रमाणानि नवंति; एतावत्येव वैपरीत्ये हानिस्थानान्यपि नवंति. तथाहि-नकृष्टतो योगस्थानादारन्य अधोअधोऽवतरणे सति यदा श्रेण्यसंख्येयन्नागगतप्रदेशराशिप्रमाणानि योसोन् गस्थानान्युलंधितानि नवंति, तदा अनंतरेऽधस्तने योगस्थाने अंतिमयोगस्थानगतस्पाईकापेकया अनि स्पाईकानि प्राप्यने, ततः पुनरपि श्रेण्यसंख्येयन्नागगतप्रदेशराशिप्रमाणेषु यो
Page #15
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 135 ॥ स्थानेष्वतिक्रांतेष्वधस्तने योगस्थाने अनि प्राप्येते एवं तावद्वाच्यं यावऊघन्यं योगस्थानं. ततो द्विगुणहानिस्थानान्यपि द्विगुण वृद्धिस्थानतुल्यानि जवंति यानि चामूनि हिगुएआवृस्थानानि द्विगुणहानिस्थानानि वा, तानि सर्वस्तोकानि, तेभ्यः पुनः पुनरेकस्मिन् हिगुवृस्थानको गुहानिस्थानयोर्वाऽपांतराले यानि योगस्थानानि तान्यसंख्येय गुलानि. तदेवं कृता परंपरोपनिधा ॥ 10 ॥ सांप्रतं वृद्धिप्ररूपणां चिकीर्षुराद - ॥ मूलम् ॥ द्वेति वहायंति व । चनहा जीवस्स जोगगलाई ॥ श्रावलि संखनागं - तमुहुत्तमसंखगुणहाणी ॥ 11 ॥ व्याख्या - इह क्षयोपशमो वीर्यंत रायस्य कचित्क दाचित्कथंचिन्नवति, ततस्तन्निबंधनानि योगस्थानान्यपि जीवानां कदाचित्प्रवर्द्धमानानि जवति, कदाचित् दीयमानानि तत्र वर्द्धते दीयते वा जीवस्य योगस्थानानि चतुर्धा चतुःप्रकारं, तद्यथा-- कदाचिद्विवदिते समये योगस्थानं पूर्वस्माद्योगस्थानादसंख्येयजागाधिकं जबति, कदाचित्संख्येयजागाधिकं, कदाचित्संख्येयगुणाधिकं, कदाचिदसंख्येयगुणाधिकं. एवं दीयतेऽपि चतुःप्रकारं तद्यथा- विवक्षिते समये कदाचिद्योगस्थानं पूर्वस्माद्योगस्थानादसंख्ये नाग 3 ॥ 72NA
Page #16
--------------------------------------------------------------------------
________________ नाग 3 टीका पंचसं यत्नागहीनं नवति, कदाचित्संख्येयत्नागहीनं, कदाचित्संख्येयगुणहीनं, कदाचिदसंख्येयगुण- हीनं स्यात्. एतत्प्रतिसमयमसंख्येयन्नागादिवृद्ध्या व ईमानानि, प्रतिसमयमसंख्येयन्नागादिटाकाहान्या हीयमानानि वा योगस्थानानि प्रत्येक कियंत कालं यावनिरंतरं प्राप्यं ते? इति प्र्भा॥13॥ वकाशमाशंक्य वृझिहान्योः कालप्रमाणनिरूपणार्थमादया 'आवलि इत्यादि ' आद्यास्तिस्रो वृक्ष्यो हानयो वा प्रत्येकमावलिकाऽसंख्येयत्नागमा कालं यावनिरंतरं नवंति, असंख्येयगुणवृद्ध्यसंख्येयगुणहानी च प्रत्येकमंतर्मुहूर्त. सूत्रे च हानिग्रहणं वृध्ध्युपलक्षणं. श्यमत्र नावना-तथाविधक्षयोपशमन्नावतो विवक्षिताद्योगस्थानादारन्य प्रतिसमयमपरस्मिन्नपरस्मिनसंख्येयन्नागवृझे योगस्थाने यतते जीवः सा a- संख्येयत्नागवृदिः, सा च निरंतरमावलिकासंख्येयत्नागमात्रं कालं यावत्प्राप्यते. एवं संख्येका यत्नागवृद्धिसंख्येयगुणवृद्धी अपि नावनीये. यत्पुनः क्षयोपशमस्य मंदमंदतरमंदतमन्नावतः प्रतिसमयमपरस्मिनपरस्मिनसंख्य यत्नागहीने योगस्थाने वर्तते, सा असंख्येयन्नागहानिः, सापि च निरंतरमावलिकाअसंख्येयन्नागमात्रं कालं यावनवति; एवं संख्येयत्नागहानिसंख्ये
Page #17
--------------------------------------------------------------------------
________________ नाग 3 पंचसं यगुणहानी अपि नावनीये. असंख्येयगुणवृद्ध्यसंख्येयगुणहानी पुनरुक्तप्रकारेणांतर्मुदून का- लं यावद् दृष्टव्ये. तदेवं कृता वृझिरूप्रणा ॥ 11 ॥ संप्रति यावंत कालं यथोक्तवृदिहानिरहिटोका ता जीवा योगस्थानेष्ववस्थिताः प्राप्यते, तावंतं कालं प्र्तिपिपाद्यिस्सुराः॥ 31 ॥ ॥ मूलम् ॥-जोग्ग्रिन् । चनसमया अठ दोन्नि जा तत्तो ॥ ( गाथाई) व्या ख्या-योगस्थानेषु जीवानां स्थितयोऽवस्थितयश्चतुर: समयान यावदादौ कृत्वा समयवृ. द्ध्या तावक्तव्या यावदष्टौ समयाः, ततः परं समयहान्या तावहाच्या यावद् हौ समयौ. a. यमिह संप्रदाया-पर्याप्तसूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य जघन्याद्योगस्थानादारभ्य क्रमेण यानि योगस्थानानि श्रेण्यसंख्येयन्नागगतप्रदेशराशिप्रमाणानि तान्युत्कर्षतश्चतुरः समयान् यावदवस्थितानि प्राप्यते, ततः परं यानि योगस्थानानि श्रेण्यसंख्येयन्नागगतप्रदेशराशिप्रमासणानि तान्युत्कर्षतः पंचसमयान् यावदवस्थितानि प्राप्यंते, ततः परं यानि योगस्थानानि पू- वोक्तप्रमाणानि तान्युत्कर्षतः षट् समयान यावत्, ततोऽपि पराणि यानि योगस्थानानि पू. वोक्तप्रमाणानि तान्युत्कर्षतः सप्त समयान यावत्, ततोऽपि पराणि यानि क्रमेण योगस्था ॥ 31 ॥
Page #18
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 132 ॥ नानि पूर्वोक्तप्रमाणानि तान्युत्कर्षतोऽष्टौ समयान् यावदवस्थितानि प्राप्यते ततः परालि पुर्यानि क्रमेण योगस्थानानि श्रेयसंख्येयनागगत प्रदेशराशिप्रमाणानि तान्युत्कर्षतः सप्तसमयान् यावदवस्थितानि, तदनंतरं यथोक्तसंख्याकान्येव योगस्थानानि उत्कर्षतः षट् समयान यावदवस्थितानि एवं तावद्वाच्यं यावदंतिमानि श्रेण्यसंख्येयनागगत प्रदेशराशिप्रमाणानित्कर्षतो हौ समयौ यावदवस्थितानि प्राप्यंते. तदेतदुक्तं नत्कृष्टमवस्थानकालमानं, जघन्यं पुनरवस्थानकालमानं सर्वेषामप्युक्तस्वरूपाणां योगस्थानानामेकः समयः तथा यान्यपि अपर्याप्त सूक्ष्म निगोदयोग्यान्यसंख्येयानि योस्थानानि तेषामपि जघन्यत उत्कर्षतो वा एकं समयं यावदवस्थानं, यतः सर्वोऽप्यपर्यातोऽपर्याप्तावस्थायां वर्त्तमानः प्रतिसमयमसंख्येयगुणरूपया योगवृद्ध्या वईते, ततस्तद्योगस्थानानां जघन्यत नृत्कर्षतो वा एकं समयं यावदवस्थानं, तदेवं कृता समयप्ररूपणा ॥ सांप्रतमेतेषामेव चतुरादिसमयानां योगस्थानानामल्पबहुत्वमाद ॥ मूलम् ॥ - श्रधगुनय वीजान । नायवा परमसंखगुलिया ॥ ( गाथाई) व्या. भाग 3 ॥ 132 ॥
Page #19
--------------------------------------------------------------------------
________________ पंचसं टीका । / 133 / / ख्या- अष्टकादुभयपार्श्वतो योगस्थानानां याः स्थितयोऽवस्थानानि जवनानीत्यर्थः ' नाय - वा परमसंखगुलिया ' परमसंख्येयगुणानां वेदितव्याः एतदुक्तं भवति - सर्वस्तोकानि - सामयिकानि योगस्थानानि इति, चिरकालावस्थायीनि हि योगस्थानानि स्तोकान्येव प्राप्यंते, इति कृत्वा तेभ्यः प्रत्येकमसंख्येयगुलानि, पूर्वोत्तरनजयपाश्र्ववर्त्तीनि सप्तसामयिका नि योगस्थानानि पस्थितिकत्वात्, स्वस्थाने तु तानि इयान्यपि परस्परं तुल्यानि, तेभ्योऽप्यसंख्येयगुणानि उजयपार्श्ववर्त्तीनि षटूसामयिकानि, स्वस्थाने तु परस्परं तुख्यानि तेन्योऽप्यसंख्येयगुणानि नजयपार्श्ववर्त्तीनि पंचसामयिकानि, स्वस्थाने तु परस्परं तुख्यानि तेज्योऽप्यसंख्येयगुणानि चतुःसामयिकानि, स्वस्थाने तु परस्परं तुख्यानि तेभ्योऽप्यसंख्येयगुणानि त्रिसामयिकानि, तेभ्योऽप्यसंख्येयगुणानि दिसामयिकानि ॥ 12 ॥ संप्रति तेषु तेषु योगस्थानेषु वर्त्तमानानां सूक्ष्मबादरैकैंडियादीनां पर्याप्ताऽपर्याप्तानां जघन्योत्कृष्टयोगविषये अल्पबहुत्वमनिधित्सुराद - ॥ मूलम् ॥ - हुमेराश्याणं । जदन्ननक्कोसपकपकाएं । आस असंखगुलाल । नाग 3 ॥ 133 ॥
Page #20
--------------------------------------------------------------------------
________________ नाग्। पंचसं होति इह जोगाणालि ॥ 1 ॥ व्याख्या-इह अस्मिन् जीवलोके सूमेतरादीनां सूक्ष्मबाद- रैकेंश्यिआदीनां जीवानां अपर्याप्तपर्याप्तानां योगस्थानानि जघन्योत्कृष्टरूपाणि पूर्व पूर्वमासाद्य टीका 1 अपेक्ष्य उत्तरोत्तराणि वक्ष्यमाणक्रमेणाऽसंख्येयगुणानि नवंति. तद्यथा-साधारणसूक्ष्मस्य ॥ 34 ॥ लब्ध्यपर्याप्तस्य प्रथमसमये वर्तमानस्य यो जघन्यो योगः स सर्वस्तोकः, ततो बादडिय - स्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः, ततो हींश्यिस्य लब्ध्यपर्याप्तस्य प्रथमप्तमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः, ततस्त्रींघियस्य लब्ध्यपर्याप्तस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः, ततोऽसंझिपंचेंश्यिस्य लध्यपर्याप्तस्य प्रश्रमसमये वर्नमानस्य जघन्यो योगोऽसंख्येयगुणः, ततः संझिपंचेंशियस्य लव्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः. 1 ततः सूक्ष्म निगोदस्य लब्ध्यपर्याप्तकस्यैवोत्कृष्टो योगोऽसंख्येयगुणाः, ततो बादरैश्यि स्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततः सूक्ष्म निगोदस्य पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणः, ततो बादरैकेश्यिस्य पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणः, ततः सूक्ष्मनि ॥ 3 ॥
Page #21
--------------------------------------------------------------------------
________________ पंचसं0) टीका ॥ 135 ॥ गोवस्य पर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽपि बादरैकेंदियस्य पर्याप्तस्योत्कृष्टो योगोष्संख्येयगुणः, ततो यस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततस्त्रींशियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततश्चतुरिंडियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोष्संख्येयगुणः, ततोऽसंझिपंचेंशियस्य लब्ध्यपर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽपि संझिपंचेंशियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततो द्वींडियस्य पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणाः, ततस्त्रीं दियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुराः, tatazcaturiMfter पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणः, ततोऽसंझिपंचेंद्रियस्य पर्याप्तकस्य जघयो योगोऽसंख्येयगुणः, ततः संशिपंचेंयिस्य पर्याप्तस्यं जघन्यो योगोऽसंख्येयगुणः, ततोऽपियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येय गुणः. ततस्त्रींशियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽपि चतुरिंडियस्य पर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽमंझिपंचेंशियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽनुत्तरोपपातिनां देवानामुत्कृष्टो योगोऽसंख्येयगुणः ततो ग्रैवेयकाणां देवानामुत्कृष्टो योगो' भाग 3 ॥ 735 ॥
Page #22
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 336 ॥ संख्येयगुणः, ततो जोगनूमिजानां तिर्यग्मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः, ततोऽप्या- नाग 3 हारकशरीरिणामुत्कृष्टो योगोऽसंख्येय गुणः, ततः शेषाणां देवनारकतिर्यङ्मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः, असंख्येयगुणकारश्च सर्वत्रापि सूदमत्रपक्ष्योपमाऽसंख्येयन्नागगतप्रदेशराशिप्रमाणो दृष्टव्यः, पर्याप्ताश्च सर्वत्रापि करणपर्याप्ता दृष्टव्याः, तदेवं कृता सप्रपंचं योग गप्ररूपणा ॥ 13 ॥ सांप्रतमेनिर्योगैर्यत्करोति तदाद ॥मूल्म् ॥-जोग्न्नुरूव्ण् जीवा । परिणामंतीद गिएइहनं दलियं ॥ नासान्नापान्न्म्यो। चियं च अवलंबए दवं ॥ 14 ॥ व्याख्या-इह जघन्ये योगे वर्तमानो जीवः स्तोकान पुगतस्कंधानादत्ते, नत्कृष्टे च योगे वर्तमानः प्रनूतान्, ततो योगानुरूपं योगानुसारेण जीवाः संसारिणो दलिकमौदारिकशरीरादिप्रायोग्यं गृहीत्वा औदारिकारीरादिरूपतया परिणमयंति. तथा नाषाप्राणापानमनसामुचितं च प्रायोग्यं च त्र्यमवलंबंते जीवाः, आर्षत्वाबहुव- ॥ 36 ॥ चनेऽप्येकवचनं, किमुक्तं नवति ? नाषाप्राणापानमनोयोग्यान्पुजलस्कंधान प्रश्रमतो गृह्णति, गृहीत्वा च नाषादित्वेन परिणमयंति, परिणमय्य च तन्निसर्गदेतुसामर्थ्यविशेषसिध्ये तान
Page #23
--------------------------------------------------------------------------
________________ नाग 3 पंचसं पुलस्कंधानवलंबते, ततस्तदवष्टंनजातसामर्थ्य विशेषाः संतस्तान् विसृजंति, नान्यथा, त KAhi-यथा हि वृषदंशः स्वान्यंगान्यूर्ध्वगमनाय प्रथमतः संकोचव्याजेनालंबते, ततस्तदटीका वष्टंनतो जातसामर्थ्यविशेषः सन् तान्यंगान्यूर्वं प्रदिपति, नान्यथा शक्रोति 'व्यनिमित्तं ॥ 37 ॥ वीर्य संसारिणामुपजायते' इति वचनप्रामाण्यात, तयेहापि नावनीयं ॥ 15 ॥ ननु जीवो योगानुरूपं पुजलस्कंधान गृह्णाति प्रालंबते चेत्युक्तं, तत्र के पुजला ग्रहणप्रायोग्याः के वा'. ग्रहणप्रायोग्याः ? ति विनेयजनप्रभावकाशमाशंक्य ग्रहणाग्रहणप्रायोग्याः पुजलवर्गणाः प्ररूपयति मूलम् ॥-एग्पेसा अणंत । जान दोऊण दोति नरलस्स । / अजोगं तिरियानवग्गणान अणतान ॥ 15 ॥ व्याख्या-एकप्रदेशाद्या एकपरमाएवाद्या यावदनंतजा अनंतप्रदेशजा अनंतपरमाएवात्मका इत्यर्थः, या वर्गणास्ता नूत्वा, धातूनामनेकार्थत्वाधा'. तिक्रम्येत्यर्थः, परा या वर्गणास्ता नरलस्य शरीरस्य प्रायोग्या नवंति. एतदुक्तं नवति-e* कपरमाणुवर्गणा पिरमाणुवर्गणा त्रिपरमाणुवर्गणा यावत्संख्येयपरमाणुवर्गणा असंख्येय ॥
Page #24
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 138 ॥ परमाणुवर्गणा अनंत परमाणुवर्गला वा जीवस्य ग्रहणप्रायोग्या न जवंति, अनंतानंत परमा- भाग 3 अपि काश्विदग्रहणप्रायोग्याः काश्चिद्ग्रहणप्रायोग्याः, तत्र केवल केवलै कैकपरमावर्गणाः परमाणुवर्गणाः, ताश्चानंताः सकललोकव्यापिन्यश्च परमाणुध्यसमुदायरूपादिपरमाणुवर्गणाः, ता अप्यनंताः सकललोकव्यापिन्यश्च एवं सर्वा अपि वर्गणाः प्रत्येकमनंताः सकललोकव्यापिन्यश्चावगंतव्याः त्रिपरमाणुसमुदायरूपा स्त्रिपरमाणुवर्गणाः, एवं चतुःपरमाणुवर्गणाः, एवं संख्येयपरमाण्वात्मकाः संख्ये या वर्गला वाच्याः, असंख्येयपरमाण्वात्मका असंख्येया वर्गणाः, प्रसंख्यातस्याऽसंख्यातनेदात्मकत्वात्. अनंतपरमाण्वात्मका अनंताः, अनंतस्याऽनंतनेदात्मकत्वात् एताश्च मूलत प्रारभ्य सर्वा अपि जीवस्याल्पपरमाणुतया स्थूलपरिणामत्वेन चाऽग्रहणप्रयोग्याः, अनंतानंतपरमाएवात्मका श्रव्यर्वाक्तन्यो ग्रहणप्रायोग्या न जवंति यास्त्वनव्यानंतगुण सिहानंतनाग कल्पपरमावात्मकास्ता श्रदारिकशरीर निष्पादनाय ग्रहणप्रायोग्या जवंति ताश्च जघन्याः, तत e. कपरमाण्वत्रिक स्कंधरूपा द्वितीया ग्रहणप्रायोग्या वर्गला, छिपरमा एवधिकस्कंधरूपा तृतीया ॥ 138 ॥
Page #25
--------------------------------------------------------------------------
________________ नाग 3 पंच ग्रहणप्रायोग्या वर्गणा; एवमेकैकपरमाएवधिकस्कंधरूपा वर्गणास्तावहाच्या यावउत्कृष्टा औ- दारिकारी रग्रहणप्रायोग्या वर्गणा, जघन्यायाश्च वर्गणायाः सकाशाऽत्कृष्टा वर्गणा विशेषाटीका धिकाः, विशेषश्च तस्या एवानंततमो नागः, औदारिकशरीरप्रायोग्योत्कृष्टवर्गणापेक्षया च e॥e कपरमाएवधिकस्कंधरूपा वर्गणा अग्रहणप्रायोग्या. सा च जघन्या, ततो पिरमाएवधिक स्कंधरूपा द्वितीया अग्रहणप्रायोग्या वर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपा वर्गास्तावक्तव्या यावत्कृष्टा अग्रहणप्रायोग्या नवंति. जघन्यायाश्च वर्गणायाः सकाशाउत्कृष्टा वर्गणा अनंतगुणाः, गुणकारश्चाऽनव्यानंतगुण सिहानंतनागकळपराशिप्रमाणो दृष्टव्यः. एतासां चाग्रहणप्रायोग्यता औदारिकंप्रति अधिकपरमाणुत्वात् सूदमपरिणामत्वाचावसेया. वैक्रियंप्रति पुनः स्वल्पपरमाएवात्मकत्वात्स्थूरपरिणामत्वाचावगंतव्या, एवमुत्तरत्रापि नावना कार्या. अग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया च एकपरमाएवधिकस्कंधरूपा वर्गणा वै- क्रियशरीरप्रायोग्या जघन्या वर्गणा, ततो पिरमाएवधिकस्कंधरूपा ईतीया वैक्रियशरीरस्य 1 ग्रहणप्रायोग्या वर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपा वर्गणा वैक्रियशरीरविषये ग्रहणप्रा. ॥ 35 ॥
Page #26
--------------------------------------------------------------------------
________________ पंच टीका ॥ 30 ॥ योग्यास्तावक्तव्याः, यावत्कृष्टा ग्रहणप्रायोग्या वर्गणा नवंति. जघन्यायाश्च नत्कृष्टा वि. नाग्। शेषाधिकाः, विशेषश्च तस्या एव जघन्याया वर्गणाया अनंततमो नागः, वैक्रियशरीरप्रायो-5 - ग्योत्कृष्टवर्गणापेक्षया च एकपरमाएवधिकस्कंधरूपा वर्गणा जघन्या अग्रहणप्रायोग्या वर्ग NA. ततो पिरमाएवधिकस्कंधरूपा हितीया अग्रहणप्रायोग्या वर्गणा. एवमेकैकपरमाएवधि। कस्कंधरूपा अग्रहणप्रायोग्या वर्गणास्तावक्तव्या यावत्कृष्टा अग्रहणप्रायोग्या वर्गणा. जघन्यायाश्च नत्कृष्टा वर्गणा अनंतगुणाः, गुणकारश्चान्नव्यानंतगुणसिहानंतनागकल्पराशिप्रमाणो दृष्टव्यः, तत नत्कृष्टा ग्रहणप्रायोग्यवर्गणापेक्षया एकपरमाएवधिकस्कंधरूपा वर्गणा आहारकशरीरप्रायोग्या जघन्या वर्गणा. ततो हिपरमाएंवधिकस्कंधरूपा हितीया आहारकशरीरविषये ग्रहणप्रायोग्या वर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपा आहारकशरीरविषये प्रहणप्रायोग्या वर्गणास्तावक्तव्या यावत्कृष्टाग्रहणप्रायोग्या नवति. जघन्यायाश्च नत्कृष्टा ॥ 4 ॥ विशेषाधिका, विशेषश्च तस्या एव जघन्याया वर्गणाया अनंततमो नागः, आहारकशरीरप्रायोग्योत्कृष्टवर्गणापेक्ष्या च एकपरमाएवधिकस्कंधरूपा अग्रहणप्रायोग्या जघन्या वर्गणा, त
Page #27
--------------------------------------------------------------------------
________________ टीका पंचसं तो पिरमाएवधिकस्कंधरूपा हितीया अग्रहणप्रायोग्या वर्गणा, एवमेकैकपरमाएवधिकस्कं- नाग 3 धरूपा अग्रहणप्रायोग्यास्तावक्तव्या यावदुत्कृष्टा अग्रहणप्रायोग्या वर्गणा नवति. जघन्यायाश्चोत्कृष्टा अनंतगुणाः, gunnkaarshcaannvyaanNtgunnsihaanNtnaagklpraashiprmaa||41|| णो दृष्टव्यः, तत नत्कृष्टाग्रहणप्रायोग्यवर्गणापेक्षया एकपरमाएवधिकस्कंधरूपा वर्गणा तैजकी सारीरप्रायोग्या जघन्या वर्गणा नवति; ततो पिरमाएवधिकस्कंधरूपा हितीया तैजसश रीरप्रायोग्या वर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपास्तैजसशरीरविषये ग्रहणप्रायोग्या वर्गष्णास्तावक्तव्याः, यावदुत्कृष्टा ग्रहणप्रायोग्या वर्गणा नवंति. जघन्यायाश्चोत्कृष्टा विशेषा- धिका, विशेषश्च तस्या एव जघन्याया अनंततमो नागः, तैजसशरीरप्रायोग्योत्कृष्टवर्गणापे या च एकपरमाएवधिकस्कंधरूपा जघन्या अग्रहणप्रायोग्या वर्गणा, ततो विपरमाएवधिहो कस्कंधरूपा हितीया अग्रहणप्रायोग्या वर्गणा, एवमेकैकपरमाएवधिकस्कंधरूपा अग्रहणप्रा- a॥ 4 ॥ म योग्या वर्गणास्तावक्तव्या yAva'tkRSTA अग्रहणाप्रायोग्या वर्गणा, जघन्यायाश्चोत्कृष्टा अनंतगु ला, गुणकारश्चानव्यानंतगुण सिदानंतनागकल्पराशिप्रमाणो दृष्टव्यः. अग्रवणप्रायोग्योत्कृ For Private Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ नाग । पंचकटवर्गणापेक्षया च एकपरमाएवधिकस्कंधरूपा जघन्या नाषप्रायोग्या वर्गणा. यानि पुजल- व्याणि जंतवः सत्यादिनापारूपतया परिणमय्यालंब्य च निसृजति तानि नाषाप्रायोग्या व टीका मणा. ततो विपरमाएवधिकस्कंधरूपा हितीया नापाप्रायोग्या वर्गणा. एव्मेकैक्प्र्माएव्धि॥42॥ कस्कंधरूपा नाषाप्रायोग्या वर्गणास्तावक्तव्याः, यावत्कृष्टा नाषाप्रायोग्या वर्गणा नवति. जघन्यायाश्चोत्कृष्टा विशेषाधिका. विशेषश्च तस्या एव जघन्याया वर्गणाया अनंततमो नाभगः नत्कृष्टनाषाप्रायोग्यवर्गणापेक्षया च एकपरमाएवधिकस्कंधरूमा जघन्या अग्रहणप्रायोग्या वर्गणा. ततो हिपरमाएवधिकस्कंधरूपा वितीया अग्रहणप्रायोग्या वर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपा अग्रहणप्रायोग्या वर्गणास्तावक्तव्याः, यावउत्कृष्टा अग्रदणप्रायोग्या वर्ग गा. जघन्यायाश्चोत्कृष्टा अनंतगुणा, गुणकारश्चान्नव्यानंतगुणसिहानंतनागकल्पराशिप्रमा. / यो दृष्टव्यः. अग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया च एकपरमाएवधिकस्कंधरूपा जघन्या प्राणा- पानयोग्या वर्गणा, यानि पुजलव्याणि जंतवः प्राणापानरूपतया परिणमय्य आलंव्य च निसजंति, तानि प्राणापानयोग्या वर्गणा. ततो पिरमाएवधिकस्कंधरूपा द्वितीया प्राणापा ॥ 42 ॥
Page #29
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 143 ॥ नयोग्या वर्गणा; एवमेकैकपरमाण्वधिकस्कंधरूपाः प्राणापान योग्यावर्गलास्तावक्तव्याः, या वदुत्कृष्टा प्राणापानयोग्या वर्गणा भवति जघन्यायाश्चोत्कृष्टा विशेषाधिका, विशेषश्च तस्या एव जघन्याया अनंततमो जागः, प्राणापानप्रायोग्योत्कृष्टवर्गसापेक्षया च एकपरमाण्वधिकस्कंधरूपा जघन्या अग्रहणप्रायोग्या वर्गला; ततोऽपि द्विपरमाण्वधिकस्कंधरूपा द्वितीया अगूहप्रायोग्या वर्गणा. एवमेकैकपरमाण्वधिकस्कंधरूपा अगूदलप्रायोग्या वर्गलास्तावद्दक्तव्याः, यावस् कृष्टा प्रहणप्रायोग्या वर्गला जवति जघन्यायाश्चोत्कृष्टा अनंतगुणा, गुणकारश्वानव्यानं त गुण सिद्धानंतज्ञागकल्पराशिप्रमाणो दृष्टव्यः. ततोऽग्रहणप्रायोग्योत्कृष्ट वर्गापेक्षया एकपरमाऐवधिकस्कंधरूपा मनःप्रायोग्या जघन्या वर्गा. इद यानि पुलव्याणि जंतवः सत्यादिमनोरूपतया परिणमय्यालंव्य च निसृजति तानि मनःप्रायोग्या वर्गणा. ततो द्विपरमाण्वधिकस्कंधरूपा द्वितीया मनःप्रायोग्या वर्गला. एवमेकैकपरमाण्वधिकस्कंधरूपा मनःप्रायोग्या वर्गणास्तावद्वक्तव्याः, यावदुत्कृष्टा मनःप्रायोग्या वर्गला जवति जघन्यायाश्चोत्कृष्टा विशेषाधिका, विशेषश्व तस्या एव जघन्या जाग 3 ॥ 143 ॥
Page #30
--------------------------------------------------------------------------
________________ पंचसं नाम्। टीका ॥ 4 ॥ या वर्गणाया अनंततमो नागः, तत नत्कृष्टमनःप्रायोग्यवर्गणापेक्षया एकपरमाएवधिकस्कंध- रूपा अगृहणप्रायोग्या वर्गणा. ततो हिपरमाएवधिकस्कंधरूपा हितीया अगूहणप्रायोग्या वगणा. एवमेकैकपरमाएवधिकस्कंधरूपा अगृहणप्रायोगा वर्गणास्तावक्तव्याः, यावदुत्कृष्टा अग्रहणप्रायोग्या वर्गणा. जघन्यायाश्चोत्कृष्टा अनंतगुणा, गुणकारश्चान्नव्याऽनंतगुणसिज्ञानर तन्नागकल्पराशिप्रमाणो दृष्टव्यः. / ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया एकपरमाएवधिकम्कंधरूपा कर्मप्रायोग्या जघन्या वर्गणा. यानि पुजलव्याणि जंतवो ज्ञानावरणीयादिरूपतया परिणमयंति, तानि कर्मप्रायोग्या वर्गणा. ततो हिपरमाएवधिकस्कंधरूपा क्षितीया कर्मप्रायोग्या वर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपाः कर्मप्रायोग्या वर्गणास्तावक्तव्याः, यावदुत्कृष्टा कर्मप्रायोग्या वर्गणा न. वति. जघन्यायाश्चोत्कृष्टा विशेषाधिका, विशेषश्च तस्या एव जघन्याया वर्गणाया अनंततमो नागः. संप्रत्यक्षरार्थो विवियते -'अज्जोगेत्यादि ' औदारिकप्रायोग्याच्या वर्गणाच्यः परतो. योग्यांतरिता अग्रहणप्रायोग्यांतरिता वर्गणा अनंता ज्ञातव्याः ॥ 15 ॥ ताः किं विषयाः? ॥ 7 ॥
Page #31
--------------------------------------------------------------------------
________________ पंच सं टीका ॥ 45 ॥ अत ग्राह ॥ मूलम् ॥ - नरालविनवादार - तेय नासागुपारामलकम्मे ॥ ( गाथा I ) व्याख्या - औदारिकवै क्रियाहारकतै जसनाषाप्राणापानमनः कर्मणि प्रदारिकवैक्रियादिविषया इत्यर्थः. अयमत्र ज्ञानार्थः -- प्रदारिकप्रायोग्यवर्गणान्यः परतोऽग्रहणप्रायोग्यावर्गणाः, ततो वैक्रियप्रायोग्याः, ततो भूयोऽप्यग्रहणप्रायोग्याः, एवं तावद्वाच्यं यावत्कर्मप्रायोग्या वर्गलाः ॥ ॥ मूलम् ॥ - श्रह दववग्गणाणं । कमो विवासन खित्ते ॥ 16 ॥ ( गाथा I ) व्याख्या-- श्रश्र एवमेवमनयैव परिपाट्या वर्गणानामौदारिकादिप्रायोग्याणां व्यदलिकमधिकृत्य क्रमो योत्तरवृद्धिरूपो वेदितव्यः, तद्यथा-- श्रदारिकवर्गणाः प्रदेशार्थतया सर्वस्तोकाः, ता वैक्रवर्ग अनंतगुणाः, तान्य आहारकशरीरप्रायोग्या वर्गणा अनंतगुणाः, तान्योऽपितैजसशरीरप्रायोग्या वर्गला अनंतगुणाः, एवं जाषाप्राणापान मनः कर्मप्रायोग्या अपि व ffer योत्तरमनंनगुणा वक्तव्याः तथा क्षेत्रे क्षेत्रविषये पुनः क्रमो यथोत्तरवृद्धिरूपो विपर्या सतो वैपरीत्येन वेदितव्यः, तद्यथा - सर्वस्तोकं कर्म वर्गणावगाह क्षेत्रं, ततो मनःप्रायोग्यव तोतो नाग 3 ॥ 45 ॥
Page #32
--------------------------------------------------------------------------
________________ पंचसं S ॥ 6 ॥ गणावगाहकेत्रं, प्रदेशतोऽसंख्येयगुणं, ततोऽपि प्राणापानवर्गणावगाहक्षेत्रं प्रदेशतोऽसंख्येय- नाग 3 गुणं, एवमधोऽधः कमेणावगाहक्षेत्रमसंख्येयगुणं तावक्तव्यं यावर्तक्रियवर्गणावगाहक्षेत्रादौदारिकवर्गणावगाहक्षेत्रमसंख्येयगुणं. एतच्च वर्गणावगाहकेत्रपरिमाणमेकैकवर्गणाव्यक्त्यपे या दृष्टव्यं. अन्यथा सर्वा अप्येता वर्गणाव्यक्तय औदारिकप्रायोग्याः प्रथमा वर्गणा औदारिकमायोग्या हितीया वर्गणा इत्येवंरूपाः प्रत्येकमनंतानंताः सर्वा लोकापन्नाश्च वेदितव्याः, ॥ मूलम् !!-कम्मोवरि धुवेयर-सुन्ना पत्तेयसुत्रबादरगा ॥ सुना सुहुमे सुत्रा । महखंधेसगुण नामान ॥ 17 / व्याख्या-कर्मवर्गणानामुपरि 'dhuveyarati'dhruvA चित्तश्च्यवर्गणाः, तदनंतरं च इतरा अध्रुवाचित्तध्यवर्गणाः, ततः शून्यवर्गणाः, ततः प्रत्येकशरीरवर्गणाः, त. तो हितीयाः शून्यवर्गणाः, ततो बादरगा बादरनिगोदगता वर्गणाः, ततस्तृतीयाः शून्यवर्ग-2 गाः, ततः सूदमे सूक्ष्म निगोदविषया वर्गणाः, ततश्चतुर्थ्यः शून्यवर्गणाः, ततो महास्कंधे म- ॥ 6 ॥ हास्कंधविषया वर्गणाः, तत्र कर्मप्रायोग्योत्कृष्टवर्गणानंतरमेकपरमाएवधिकस्कंधरूपा जघन्या. ध्रुवाचिनश्च्यवर्गणा, ततो विपरमाएवधिकस्कंधरूपा हितीया ध्रुवाचित्तवर्गणा; एवमेकैकपर
Page #33
--------------------------------------------------------------------------
________________ नाग 3 टीका पंचसं माएवधिकस्कंधरूपा ध्रुवाचित्तच्यवर्गणास्तावक्तव्याः, यावदुत्कृष्टाध्रुवाचित्तव्यवर्गणा. ध्रु- वाचित्तव्यवर्गणा नाम याः सर्वदैव लोके प्राप्यते. तग्राहि-एतासां मध्ये अन्या नुत्पद्यते अन्या विनश्यति; न पुनरेतासामन्यतमयापि कदाचनापि लोको विरहितो नवति. अचित्त्॥ त्वं चासां जीवेन कदाचिदप्यग्रहणादवसेयं. जीवसंबंधादि सचित्तत्वमपि कचित्स्यात्, य थौदारिकादिशरीराणामिति. जघन्यायाश्च वर्गणायाः सकाशाउत्कृष्टा वर्गणा अनंतगुणा, गु. कारश्च सर्वजीवानंतगुणराशिप्रमाणो दृष्टव्यः. तत एकपरमाएवधिकस्कंधरूपा जघन्या अध्रुवाचितश्च्यवर्गणा, ततो पिरमाएवधिकस्कंधरूपा द्वितीया अध्रुवाचिनव्यवर्गणा, एवमेकैकपरमाएवधिकस्कंधरूपा अध्रुवा चित्तच्यवर्गणास्तावक्तव्याः, यावउत्कृष्टा अध्रुवाचित्तव्यवर्गणाः. अध्रुवाचितव्यवर्गणा नाम यासां मध्ये काश्चिधर्गणाः कदाचिल्लोके नवंति क दाचिच्च न नवंति. अत एवैताः सांतरनिरंतरा अप्युच्यते. जघन्यायाश्च वर्गणायाः सकाशा भत्कृष्टा वर्गणा अनंतगुणाः, गुणकारश्च सर्वजीवानंतगुणराशिप्रमाणो दृष्टव्यः. तत एकपर माएवधिकस्कंधरूपा जघन्या प्रश्रमाध्रुवशून्यवर्गणा. ततो पिरमाएवधिकस्कंधरूपा हितीया ॥ 7 ॥
Page #34
--------------------------------------------------------------------------
________________ नाग 3 पंचसं प्रश्रमाध्रुवशून्यवर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपाः प्रथमाध्रुवशून्यवर्गणास्तावक्तव्या I यावत्कृष्टाः प्रथमध्रुवशून्यवर्गणा नवंति. टीका ध्रुवशून्यवर्गणा नाम याः कदाचनापि लोके न नवंति, केवलमुपरितनवर्गणानां बाहु॥4॥ यपरिझानार्थ प्ररूपणामात्रमेव क्रियते. जघन्यायाश्च वर्गणायाः सकाशादुत्कृष्टा वर्गणा अ नंतगुणा, गुणकारश्च सर्वजीवानंतगुणराशिप्रमाणो दृष्टव्यः. तत एकपरमाएवधिकस्कंधरूपा जघन्या प्रत्येकशरीरिझ्यवर्गणा. अथ केयं प्रत्येकशरीरिव्यवर्गणानाम ? नच्यते-प्रत्येकशरीरिणां यथासंन्नवमौदारिकवैक्रियाहारकतैजसकार्मणेषु शरीरनामकर्मसु प्रत्येकं विस्रसा परिणामेनोपचयमापन्नाः सर्वजीवानंतगुणाः पुजलाः, ते प्रत्येकशरीरिव्यवर्गणाः, नक्तं च शतकचूर्णी-पत्नेयवग्गणा इह । पत्तेयाणं तु नरलमाईणं ॥ पंचएहसरीराणं । तणुकम्मपएसगा जे न ॥ 1 ॥ तचक्केकपएसे । वीससपरिणामनवविया होति ॥ सवजियाणतणुणा । पत्ते या वग्गणा तान ॥ ॥ तत एकपरमाएवधिकस्कंधरूपा द्वितीया प्रत्येकशरीरिश्च्यवर्गगा. एवमेकैकपरमाएवधिकस्कंधरूपाः प्रत्येकशरीरिश्च्यवर्गणास्तावक्तव्याः, यावदुत्कृष्टा प्र ॥ 4 ॥
Page #35
--------------------------------------------------------------------------
________________ पंचसं त्येकशारीरिश्च्यवर्गणा. जघन्यायाश्चोत्कृष्टा असंख्येयगुणा, गुणकारश्च सूक्ष्मक्षेत्रपख्योपमा- नाग 3 - संख्येयत्नागलक्षणः. कश्रमेतदवसीयते ? इति चेकुच्यतेटीका ने इह सर्वोऽपि कर्मप्रदेशोपचयो योगानवति * जोगापयडिपएसं ' इति वचनात्. त्तोज्॥ धन्ययोगे सति जघन्यः कर्मप्रदेशोपचयो नवति, नत्कृष्टे चोत्कृष्टः, जघन्याच्च योगस्थानादुर पत्कृष्टं योगस्थानं सूक्ष्मक्षेत्रपढ्योपमाऽसंख्येयत्नागगुणितमेव प्राप्यते, नाधिकं, ततः कर्मप्रदे शोपचयादपि जघन्यादुत्कृष्टः कर्मप्रदेशोपचयः सूक्ष्मदेवपल्योपमासंख्येयत्नागगुणित एव प्राप्यते, नाधिकः, जघन्ये च कर्मप्रदेशोपचये जघन्या प्रत्येकशरीरिश्व्यवर्गणा, नत्कृष्टे चो. कृष्टा, ततः प्रत्येकशरीरिव्यवर्गणाप्युत्कृष्टा, जघन्यप्रत्येकशरीरिझव्यवर्गणापेक्षया सूमकेपढ्योपमासंख्येयत्नागगुणितैव नवति. ततोऽनंतरमेकपरमाएवधिकस्कंधरूपा जघन्या EtIyAdhruvazUnyavargaNA, हिपरमाएवधिकस्कंधरूपा हितीया हितीयाध्रुवशून्यवर्गणा, एवमेकैक- ॥ NA परमाएवधिकस्कंधरूपहितीयाध्रुवशून्यवर्गणास्तावक्तव्याः, यावत्कृष्टा हितीयध्रुवशून्यवर्गपा. जघन्यायाश्चोत्कृष्टा असंख्येयगुणा, गुणकारश्चासंख्येयलोकाकाशप्रदेशराशिप्रमाणो दृ..
Page #36
--------------------------------------------------------------------------
________________ नाग 3 न टव्यःतत एकपरमाएवधिकस्कंधरूपा जघन्या बादरनिगोदश्व्यवर्गणा. अश्र केयं बादरनि- गोदवर्गणानाम? उच्यते-बादरनिगोदजीवानामौदारिकतैजसकार्मणेषु शरीरनामकर्मसु प्रटाकान्येकं ये सर्वजीवानंतगणाः पजला विरसा परिणामेनोपचयमायांति, ते baadraangodshvyvge||50|| NA; तत्र वादरनिगोदजीवानां यद्यपि केषांचित्कियत्कालं वैक्रियाहारकारीरनामकर्मणी अबपि संनवतः, तथापि ते प्रश्रमसमयादेव निरंतरमुछब्यमानत्वादत्यंतमसारे इति न विवक्ष्येते. ततो पिरमाएवधिकस्कंधरूपवर्गणा ईतीया बादरनिगोदश्व्यवर्गणा, evamekaikaparamAKevadhikaskaMdharUpA हितीयादिवर्गणास्तावक्तव्याः, यावत्कृष्टा बादरनिगोदश्व्यवर्गणा. जघ. न्यायाश्चोत्कृष्टा असंख्येयगुणा, गुणकारश्च केत्रपब्योपमासंख्येयत्नागलक्षणः, अत्र युक्तिः प्र. त्येकशरीरिझ्यवर्गणायामिव परित्नावनीया. तत एकपरमाएवधिकस्कंधरूपा जघन्या तृतीर यध्रुवशून्यवर्गणा. ततो परमाएवधिकस्कंधरूपा हितीया तृतीयध्रुवशून्यवर्गणा. एवमेकैक- परमाएवधिकस्कंधरूपा वर्गणास्तवघाच्या यावत्कृष्टा तृतीयध्रुवशून्यवर्गणा नवति. जघन्या- याश्चोत्कृष्टा असंख्येयगुणा, गुणकारश्च अंगुलमात्रे क्षेत्रे प्रावलिकाया असंख्येयतमे नागे ॥ 5 ॥
Page #37
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 151 ॥ यावंतः समयास्तावंति वर्गमूलानि गृह्यते; गृहीत्वा च चरमस्य वर्गमूलस्याऽसंख्येयतमेनागे यावंत आकाशप्रदेशास्तावत्प्रमाणो दृष्टव्यः तत एकपरमाण्वधिकस्कंधरूपा वर्गणा जघया सूक्ष्मनिगोदवर्गणा, सा च सूक्ष्म निगोदवर्गला बादरनिगोदवर्गणावद विशेषेणावगंतव्या, यावदुत्कृष्टा, जघन्यायाश्च नत्कृष्टा असंख्येयगुणा, गुणकारश्वावलिकाया असंख्येयतमे जागे यावंतः समयास्तावत्प्रमाणो दृष्टव्यः, यतः सूक्ष्मनिगोदजीवानां जघन्याद्योगस्थानाडुत्कृष्टं योगस्थानं श्रावलिकाया असंख्येय नागगुणितमेव प्राप्यते, नाधिकं, योगाधीना च कर्मप्रदेशोपचयप्रवृत्तिरिति तत एकपरमाण्वधिकस्कंधरूपा वर्गणा जघन्या तुरीयध्रुवशून्यवर्गला ततो द्विपरमावधिकस्कंधरूपा द्वितीया तुरीयध्रुवशून्य वर्गला . एवमेकैकपरमाण्वधिकस्कंधरूपा वर्गलास्तावक्तव्या यावदुत्कृष्टा तुरियध्रुवशून्य वर्ग ला. जघन्यायाश्चोत्कृष्टा तुरीयध्रुवशून्यवर्गला असंख्येयगुणा, गुणकारश्च प्रतरासंख्येयनागवर्त्य - संख्येय गिताकाशप्रदेशराशिप्रमाली दृष्टव्यः तत एकपरमाण्वधिकस्कंधरूपा वर्गला जघन्या महास्कंध वर्गणा. महास्कंध वर्गला नाम ये पुलस्कंधा विश्रसा परिणामेन टंककूट भाग 1 ॥ 51 ॥
Page #38
--------------------------------------------------------------------------
________________ पंचसं0 नाग 3 का ॥ 5 ॥ K पर्वतादिसमाश्रिताः, ततो विपरमाएवधिकस्कंधरूपा हितीया महास्कंधवर्गणा, एवमेकैकपरमा- एवधिककंवरूपामहास्कंधर्वशास्तावहाच्याः, यावत्कृष्टा महास्कंधवर्गणा लवति. जघन्या. याश्चोत्कृष्टा असंख्येयगुणा, गुणकारश्च पल्योपमाऽसंख्येयत्नागलक्षणो दृष्टव्यः, श्माश्च महास्कंधवर्गणा यदा ज्यान त्रसकायो नवति तदा स्तोकाःप्राप्यंते, यदा तु स्वळपस्तदा प्रनता इति वस्तुस्वन्नाव एषः. नक्तं च शतकबृहञ्चूर्गौ-महाखंधवग्गणा टंक-कूम तह पजयाश्यागणेसु ॥ जे पोग्गला समसिया । महाखंधा ते न वुचंति ॥ 1 ॥ तच तसकायरासी । जंमि य कालंमि होइ बहुगो य ॥ महखंधवग्गणा । तमिय काले नवयोवा ॥ ॥ जंमि पुण दो काले । रासी तस काश्याण श्रोवान ॥ म्ह्ख्ण्ध्व्ग्ग्न्नान्। तहिं काले होंति बहुगान ॥ एताश्च परमाणुवर्गणाद्या महास्कंधवर्गणापर्यवसानाः 'सगुणनानत्ति' सगुणं गुणैर्युतं सान्वयमित्यर्थो नाम यासां ताः सगुणनामानः. तश्राहि-एकैकपरमाणुरूपा वर्गणा प. रमाणुवर्गणा, योः परमाएवोर्वर्गणा पिरमाणुवर्गणा, इत्येवं नानां यथार्थता विद्यते एव, तथा एताः सर्वा अपि वर्गणा महास्कंधवर्गणा पर्यवसानाः प्रदेशापेक्षया योनरं महत्यो ॥ 2 ॥
Page #39
--------------------------------------------------------------------------
________________ पंचसं टीका 11 9411 महत्तरा अपि भवत्यः प्रत्येकमेकैकाः सत्योंगुलमात्र क्षेत्रासंख्येयजागावगाढा दृष्टव्याः तदुक्तं कर्म प्रकृतौ --' असंखजागं गुलबग्गा दोति ' वृत्त्युपदर्शितमेवार्थं लेशतः सूत्रकारोऽप्यनु वदति ॥ 17 ॥ ॥ मूलम् ॥ - सिद्धातं सेआं । श्रदव अजवेदांत गुणिएहिं ॥ जुत्ता जहन्न जोग्गा । नरलाई नये जेठा ॥ 18 ॥ व्याख्या- सिद्धानामनंतेनांशेन नागेन, अथवा अनव्येन्योऽनंतगुणैः परमाणुनिर्युक्ता, नृपलक्षणमेतत्, गुणिता वा, औदारिकादीनां श्रदारिकवैक्रियाहारकतै जसनापाप्राणापान मनः कर्मणां योग्या ग्रहणप्रायोग्या जघन्या वर्गला जवति ततः सैव रूपोत्तरवृद्धया परिवर्द्धमाना ज्येष्टा उत्कृष्टा ग्रहणप्रायोग्या वर्गणा जवति इयमत्र जा. बना -- सिद्धानामनंतनागकल्पैरथवा अनव्येभ्योऽनंतगुणैः परमाणुनिर्युक्ता वर्गला एतावपरमाण्वात्मका इत्यर्थः, जघन्या श्रदारिकशरीरस्य ग्रहणप्रायोग्या जवति, ततः सैव रूपोत्तरवृद्ध्या क्रमेण परिवर्द्धमाना उत्कृष्टा जवति जघन्यायाश्चोत्कृष्टा विशेषाधिका. नत्कृष्टायावर या वर्गला सिन्हानंतनागकल्पैः, अथवा अनव्येभ्योऽनंत गुणैरूपैर्गुणिता प्राप्यते, 85 नाग 3 ॥ 153 ॥
Page #40
--------------------------------------------------------------------------
________________ नाग, पंचसं सा वैक्रियशरीरस्य ग्रहणप्रायोग्या जघन्या वर्गणा. अपांतरालवर्तिन्यश्चाऽग्रहणप्रायोग्याः, त- तः सैव जघन्या रूपोत्तरवृद्ध्या क्रमेण परिवईमाना नत्कृष्टा नवति. जघन्यायाश्चोत्कृष्टा वि शेषाधिका. तत नन्कृष्टाया नपरि नूयोऽपि अन्नव्यानंतगुणैरथवा सिझ्नाम्न्ण्त्नाग्क्ल्पैरूपैर्गु॥5॥ णिता प्राप्यते; माहारकारीरस्य जघन्या ग्रहणप्रायोग्या वर्गणा; अत्राप्यपांतरालवर्तिन्यः सर्वा अप्यग्रहणप्रायोग्याः, ततः सैव जघन्या रूपोत्तरवृद्ध्या क्रमेण परिवईमाना नत्कृष्टानवति. एवं तैजसनापाप्राणापानमनःकर्मणामपि वाच्यं ॥ 17 ॥ संप्रति वर्गणानां वर्णादिनिरूपणाश्रमाद ॥muulm ॥-pNcrspNcvnnedi / परिणया अकासदोगंधा ॥ जावाहारगजोग्गा । च. नफासविसेमिया नवरि ॥ 15 ॥ व्याख्या-औदारिकशरीरयोग्याया वर्गणाया पारन्य या वदाहारकशरीरप्रायोग्या वर्गणाः, एताः सर्वा अपि पंचनी रसैः पंचन्निवणैः परिणताः पंच- भरतपंचवर्णसहिता इत्यर्थः, तथा अष्टस्पर्शाः, गुरुलघुमकठिनस्निग्धरूकशीतोष्णस्पर्शयुक्ताः, तथा विगंधाः सुरलिधुरनिगंधसहिता ज्ञातव्याः. इह एकस्य परमाणोरेक एव वर्णो गंधो र. ॥ 5 ॥
Page #41
--------------------------------------------------------------------------
________________ पंचसं सो वा नवति स्पर्शी तु ज्ञावविरुई. तदुक्तं-कारणमेव तदत्यं । सूमो नित्यश्च नवति प. नाग । परमाणुः ॥ एकरसगंधवों । विस्पर्शः कार्यलिंगश्च ॥ 1 ॥ समुदाये तु कोऽपि परमाणुः के-4 - नापि वर्णादिना युक्तो नवति. ततः समुदायस्य पंचवर्णादित्वं प्रतिपद्यमानं न विरुध्यते. ॥ 55 ॥ तथा 'नवरिति ' नपरितन्यस्तैजसप्रायोग्याद्या अपि वर्गणाः पंचवर्णाः पंचरसा गिं धाश्च ज्ञातव्याः. केवलं स्पर्शचिंतायां चतुःस्पर्शविशेष ताश्चतुःस्पर्शसहिता ज्ञातव्याः, तत्र मृलघुरूपौ हौ स्पर्शाववस्थितौ, अन्यौ झइ स्पशौ~ स्निग्धोष्णौ स्निग्धशीतौ रूदोष्णौ रू. कशीतौ वा, तदेवं कृता ग्रहणाग्रहणप्रायोग्यवर्गणानां प्ररूपणा, संप्रति पुजलानां संबंधः स्नेहतो नवतीति स्नेहप्ररूपणा कर्तव्या. सा च विधा, तद्यथा-स्नेहप्रत्ययस्पाईकप्ररूपणा, ना. मप्रत्ययस्पाईकप्ररूपणा, प्रयोगप्रत्ययस्पईकप्ररूपणा च. तत्र स्नेहप्रत्ययस्य स्नेहनिमित्तस्य * स्पाईकस्य प्ररूपणा स्नेदप्रत्ययस्पाईकप्ररूपणा, तथा नामप्रत्ययस्य बंधननामनिमित्तशरीरप्र- ॥ 55 ॥ देशस्पाईकस्य प्ररूपणा नामप्रत्ययस्पाईकप्ररूपणा. अयमर्थः-शरीरबंधननामकर्मोदयतः परस्परं बझनां शरीरपुजलानां स्नेहमधिकृत्य या स्पाईकप्ररूपणा सा नामप्रत्ययस्पाईकप्ररूप
Page #42
--------------------------------------------------------------------------
________________ नाग्। पंचसं टीका ॥ 56 ॥ NA. तथा प्रकृष्टो योगः प्रयोगः, तेन प्रत्ययनूतेन कारणभूतेन ये गृहीताः कर्मपुजलास्तेषां स्नेहमधिकृत्य स्पाईकप्ररूपणा प्रयोगप्रत्ययस्पाईकप्ररूपणा. तत्र प्रथमतः स्नेहप्रत्ययस्पाईकप्ररूपणा क्रियते-द यः सर्वोत्कृष्टः स्नेहः स केवलिप्रज्ञादनकेन विद्यते, नित्वाऽवस्थित्वा च निर्विनागा नागाः पृथग् व्यवस्थाप्यते, तत्र जगति केचित्परमाणव एकेन स्नेहाविन्नागेन युक्ताः संति, केचिद् हान्यां, केचिबिन्तिः, एवं यावत्केचित्सर्वजीवानंतगुणैः, तथा चाह ॥ मूलम् ॥-अविनाईन्नेहेन्न् । जुनया ताव पोग्गला अछि ॥ सबजियाणनगुणे-ण जाव नदेण संजुत्ता ॥ 20 ॥ व्याख्या-अविनागादिना स्नेहेन युक्तास्तावत्पुरुलाः संति, किमुक्तं नवति?-एकेन स्नेहाऽविनागेन युक्ताः पुजलाः संति, आदिशब्दाद् शान्यां त्रिनिरेवं यावत्सर्व जीवानंतगुणेन स्नेहेन संयुक्ताः ॥ 20 ॥ तत्र ॥मूल्म् ॥-जे एगनेहजुना । ते बहवो तेहिं वग्गणा पढमा ॥ (गाथाई) व्या- ख्या-ये एकेन नदेन स्नेहाविन्नागेन युक्ताः पुजलास्ते बहवः, तैश्च वर्गणा प्रथमा, तेषां समुदायः प्रश्रमा वर्गणा इत्यर्थः. ततो हान्यां स्नेहाविन्नागाभ्यां युक्तानां समुदायो ईती ॥ 6 ॥
Page #43
--------------------------------------------------------------------------
________________ पंचसं नाग 3 टीका ॥ 5 ॥ या वर्गणा, त्रिन्तिः स्नेहाविनागैर्युक्तानां समुदायस्तृतीया, एवं संख्येयैः स्नेहाविनागैर्युक्तानां र संख्येयावर्गणाः, असंख्येयैः स्नेहाविनागैर्युक्तानां पुनरसंख्येयाः, अनंतैः स्नहाविनागैर्युक्तानां - त्वनंताः. विधा चात्र प्ररूपणा, तद्यथा-अनंतरोपनिधया परंपरोपनिधया च, तत्र ताव प्रथमतोऽनंतरोपनिधया प्ररूपणा क्रियते. प्रश्रमायां वर्गणायां यावंतः पुजलास्तदपेक्षया [6. तीयस्यां वर्गणायां असंख्येयत्नागहीनाः, ततोऽपि तृतीयस्यामसंख्येयत्नागहीनाः, एवं प्रतिवर्गणामसंख्ये यन्नागहान्या पुजलास्तावहाच्याः, यावदनंता वर्गणा गता नवंति. तथा चाह ॥ मूलम् ॥-जे उगनेदाइजुया । असंखन्नागण ते कमसो ॥shy एरिसहाणीए । जं. ति अणंता नवग्गणा kmso॥ 1 ॥ व्याख्या-ये पुजला चिकेन स्नेदेन हान्यां स्नेहाविनागान्यां, श्रादिशब्दानिन्निः स्नेहाविनागैश्चतुनिर्यावदनंतैर्युक्ताः पुजलास्ते क्रमशः कमेण असंख्येयत्नागेन ऊना दृष्टव्याः, इति एवमुक्तेन प्रकारेण ईदृदया हान्या असंख्येयन्नागहान्या इत्यर्थः, अनंता वर्गणाः क्रमशः कमेण यांति गचंति. दितीयवर्गणात आरन्य अनंतासु वर्गणासु प्रतिवर्गणमसंख्येयत्नागहीना असंख्येयत्नागहीनाः पुमला नवंतीत्यर्थः ॥ 1 ॥ ततः । / 3050
Page #44
--------------------------------------------------------------------------
________________ पंचसं0 टीका 11945 परं किमित्याह - ॥ मूलम् ॥--स्ण्ख्ण्सूला तत्तो । संखगुणूला तनुं कमसो ॥ तत्तो श्रसंखगुणूला । अगुलियावि तत्तेवि ॥ 22 ॥ व्याख्या - तत उक्तरूपायो वर्गलान्यः परतोऽनंतासु वर्गणासु पुलाः संख्ये यांशोनाः संख्येयेन संख्येयेन जागेन होना जवंति तद्यथा - असंख्येयजागहानिगतचरमवर्गणापेक्षया अनंतरायां वर्गलायां पुनलाः संख्ये नागहीनाः, ततोयतन्यां वर्गलायां संख्येयजागहीनाः, एवं तावद्वाच्यं यावदनंता वर्गला गांति, ततः क्रमशः क्रमेण संख्येयगुणोना: संख्येयगुणोना जवंति तद्यथा - संख्येयनागदा निगतचरमवर्गणापेक्षया अनंतरायां वर्गलायां पुनला: संख्येयगुणहीनाः ततोऽप्यग्रेतन्यां वर्गलायां सं गुणहीनाः, एवं तावद्वाच्यं यावदनंता वर्गला गच्छति ततोऽनंतासु वर्गणासु श्रसंख्येयगुना असंख्येयोनाः पुला जवंति तद्यथा -- संख्येय गुलदानिगतचरमवर्गसापेक्षया अनंतरायां वर्गणायां पुला असंख्येयगुणहीनाः, ततोऽप्यग्रेतन्यां वर्गणायाम संख्येयगुणदीनाः एवं तावद्वाच्यं यावदनंता वर्गणा गर्छति तान्योऽपि परासु अनंतासु वर्गणासु अनंत भाग 1 11 94511
Page #45
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ उपा गुणाना अनंतगुणोनाः कलाः, तद्यथा - असंख्येय गुलहा निगतचरमवर्गलापेक्षया अनंतरा यां वर्गलायां पुकला अनंतगुणहीनाः, ततोऽप्यग्रतन्यां वर्गलायामनंतगुणहीनाः, एवं तावद्दायावत्सर्वोत्कृष्ट वर्गणा, तदेवं कृता अनंतरोपनिधया प्ररूपणा ॥ 22 ॥ संप्रति परंपरोपनियातां चिकीर्षुराद ॥ मूलम् ॥ - गंतुमसंखा लोगा श्रद्धा पोग्गला नूय ॥ ( गाथा ) ॥ 21 ॥ व्याख्या- असंख्येयान् लोकान् असंख्येयलोकाकाशप्रमाला वर्गला श्रतिक्रम्म या परा अन्या वर्गणा, तस्यां पुलाः प्रथमवर्ग लागत पुलापेक्षया श्री नवंति, द्विगुणहीना जवंतीत्यर्थः. ततः पुनरप्यसंख्येयलोकाकाशप्रदेशप्रमाणा वर्गणा अतिक्रम्य या परा अनंतरा वर्गला, तस्यां पुला अर्धा जवंति एवं भूयोभूयस्तावदवगंतव्यं यावदसंख्येयनागदा निगता चरमवगंगा ॥ 23 ॥ तथा चाह - ॥ मूलम् ॥ - पढमहालीए एवं । बीयाए संखवग्गला गंतुं । श्रद्धं नवरिष्ठान । हालीन दोन जा जीए ॥ 24 ॥ व्याख्या - प्रथमदानौ असंख्येयज्ञागदानौ, एवम संख्येयलो - ग 111111
Page #46
--------------------------------------------------------------------------
________________ नाग : पंचसं0 काकाशप्रदेशप्रमाणवर्गणातिक्रमेण अर्धा अर्शः पुजला वेदितव्याः, हितीयस्यां संख्येयत्नाग- हानौ पुनस्तत्प्रथमवर्गणायाः परतः संख्येया वर्गणा गत्वा अतिक्रम्यानंतरायां वर्गणायां पुजटीका लानामाईमवसे यं. ततः संख्येयत्नागदानावेव या परिस्था नपरितन्यो हानयो हिगुन्न्दान्॥56॥ यः, ता या या वर्गणायाः परत श्यहूरे व्यवस्थिता तस्यां तस्यां वेदितव्याः, तद्यथा-सं ख्येयन्नागहानौ प्रथमवर्गणात आरज्य, संख्येया वर्गणा अतिक्रम्य, अनंतरायां वर्गणायांपु द्गला असंख्येयन्नागहानिगतचरमवर्गणासत्कपुद्गलापेक्षया अर्श नवंति. ततः पुनरपि स. ञ्ख्येया वर्गणा अतिक्रम्य अनंतरायां वर्गणायां पुद्गला प्रर्श नवंति. म एवं नूयोनूयस्तावक्तव्यं यावत्संख्येयन्नागौ, चरमा वर्गणा नपरितनीषु च तिसषु हानिषु, श्यं हिगुणहानिमार्गणलक्षणापरंपरोपनिधा न संन्नवति, यतः प्रथमायामपि संख्येयगुणदानिवर्गणायां पुजलाः संख्येयत्नागहानिसत्कचरमवर्गणासत्कचरमवर्गणागतपुजलापेक्षया संख्येयगुणहीना. प्राप्यते, संख्येयगुणहीनाश्च जघन्यतोऽपि त्रिगुणदीनाश्चतुर्गुणहीना वा गृह्यते, न तु गुणहीनाः, यतः संख्येयं प्रायः सर्वत्राप्यजघन्योत्कृष्टं त्रिप्रनृत्येव गृह्यते, ॥ 3 ॥
Page #47
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 761 / / न तु छौ, नापि सर्वोत्कृष्टं तदुक्तमनुयोगद्दारचूर्णइ--' सितेय जब जब संखेज्जगदणं, तत्र तत्र जहन्नमणुक्कोसयं दद्ववंति ' तत इति ऊर्ध्वं हिगुलहीनाः पुजला न प्राप्यंते, तस्मान्मूलत आरभ्य अन्यथा परंपरोपनिधया प्ररूपणा क्रियते. असंख्येयनागहानौ प्रथमांतिमवर्ग योरपांतराले प्रथमवर्गणापेक्षया काश्चिदसंख्येयज्ञागहीनाः काश्वित्संख्येयनागहीनाः काश्वित्संख्येय गुणहीनाः काश्चिदसंख्येयगुणहीनाः काश्विदनंतगुणहीनाः एवमसंख्येयनागहानौ प्रथमवर्गापेक्षया पंचापि दानयः संभवति संख्येयज्ञागदानौ असंख्येयनागहानिवजीः शेषाश्चतस्रो दानयः संभवति, तद्यथा --संख्येयज्ञागदानौ प्रथमांतिमवर्गलयोरपांतराले प्रथमवर्गापेक्षा काश्विङ्घर्गणाः संख्ये यज्ञागहीनाः काश्चित्संख्येयगुणहीनाः काश्विदसंरूपेयगुणहीनाः काश्विदनंतगुणहीनाः संख्येयगुणदानौ पुनरसंख्येयनागहानिवर्जाः शेषास्तिस्रो दानयः संज्ञवंति, तद्यथा - संख्येयगुलहानौ प्रथमांतिमवर्गणयोरपांतराले प्रथमवर्गलापेक्षया काश्चिर्गला संख्येयगुणदीनाः, काश्विदसंख्येयगुणादीनाः काश्विदनंत गुणहीनाः. असंख्येयगुणदानौ पुन एव दानी, तयश्रा - श्रसंख्येयगुणदानौ प्रश्रमांतिमवर्ग योरपांत नाग 3 118 11
Page #48
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 162 ॥ राजे प्रथमवर्गापेक्षया काश्चिवर्गला असंख्येयगुणहीनाः, काश्विदनंतगुणहीनाः अनंतगुणः दानौ त्वनंतगुणहानिरेवैका तदेवं कृता परंपरोपनिधया प्ररूपणा । 24| sNprtylpbhutvmaah|| मूलम् ॥ श्रवानं वग्गलान । पढमहालीए नवरिमासु कमा । होंति प्रांत गुणान । श्रतज्ञागो पसाएं ॥ 25 ॥ व्याख्या - प्रथमहानौ असंख्येयनागहानौ वर्गणाः सस्तोकाः, तत उपरिमासु उपरितनीषु दानिषु क्रमात्क्रमेणानंतगुणा वर्गला जवंति तद्यथा - असंख्येय जागहानिगतवर्गणापेक्षया संख्येयनागहानौ वर्गणा अनंतगुणाः, ताभ्योऽपि संख्येयगुणदानौ वर्गला अनंतगुणाः, ताभ्योऽप्यसंख्येयगुणदानौ वर्गला अनंतगुणाः, तायोऽप्यनंतगुणहानी वर्गणा अनंतगुणाः ' प्रांत जागोप साणंति ' प्रश्रमदानेः परासु शेपदानिषु क्रमेण प्रदेशानामनंततमोऽनंततमो जागो वक्तव्यः, तद्यथा - असंख्येयनागहानौ सर्वबहवः पुफलाः, तेभ्यः संख्येयनागहानौ पुनला अनंततमज्ञागमात्राः, तेभ्योऽपि संख्येगुहान अनंततमज्ञागमात्राः, तेभ्योऽप्यसंख्येयगुणदानौ अनंततमनागमात्राः, तेभ्योऽप्यनंतगुणहानौ अनंततमनागमात्राः यतो यथा च रसो वईते, तथा तथा पुलाः स्तोकाः नाग 3 ॥ 162 ॥
Page #49
--------------------------------------------------------------------------
________________ पंचसं नाग 3 टीका ॥ 11 स्तोकतराः प्राप्यते, इति कृत्वा. तदेवमुक्तं सप्रपंचं स्नेहप्रत्ययस्पाईकं. इदं च जगत्येकमेव नवति, अपांतराले एकैकाविनागवृश्व्यिवच्छेदानावात्. एकैकाविनागवृझियववेदो हि spAIF कपर्यवसानं. ta'ktaM-रूवोत्तरवुट्टीए । वोचेन फड्डुनिठाणंति ' ततोऽपांतराले एकैकावि नागवृझिव्यवच्छेदानावात्स्पाईकबाहुल्यं नोपपद्यते, इत्येकमेव स्नेहप्रत्ययं spAIkaM ॥ 25 ॥sN. prati नामप्रत्ययस्पाईकं वक्तव्यं. तत्र चाष्टावनुयोगधाराणि, तद्यथा-अविनागप्ररूपणा, व. गणाप्ररूपणा, स्पाईकप्ररूपणा, अंतरप्ररूपणा, वर्गणापुजलगतस्नेहाविनागसकलसमुदायप्ररू. पणा, स्थानप्ररूपणा, कंझकप्ररूपणा, षट्स्थानप्ररूपणा चेति. तत्र प्रश्रमतोऽविनागप्ररूपपार्थमाह ॥ मूलम् ॥-प्ण्चेह्स्रीरान्न्ण् । परमाणूणं मईए अविनागो ॥ कप्पियगाणेगंसो । गु। गाणु नावाणु वा होता ॥ 26 ॥ व्याख्या-पंचानां डरीराणां संबंधिनां परमाणूनां यथा योगं पंचदशबंधनयोग्यानां संबंधिनो ये रसाः, तेषां मत्या केवलिप्रज्ञारूपया कल्पितकानां चूर्णीकृतानां य एकोशः सोऽविनागः, स च गुणाणुर्गुणपरमाणुन वेत् नावपरमाणुर्वा. ए । 763 ॥
Page #50
--------------------------------------------------------------------------
________________ नाग 3 न तदुक्तं नवति-औदारिकादशरीरपंचकयोग्यानां परमाणूनां यो रसः, स केवलिप्रज्ञावेदनके न छिद्यते, ठित्वा च ठित्वा च निर्विनामा नागाः क्रियते; ते च निर्विन्नागा नागा गुणपरटीका न टाका, माणवो वा नावपरमाणवो वा प्रोग्यं ते. एषा अविनागप्ररूपणा ॥ 26 ॥ संप्रति व्र्ग्न्नाप्र्॥6॥ रूपणाश्रमाह ॥ मूलम् ॥-जे सवजहन्नगुणा । जोग्गा तणुवंधणस्स परमाणू ॥ तेवि न संखासंख-गुणपलिन्नागे अश्कता ॥ 27 ॥ व्याख्या-ये परमाणवस्तनुबंधनस्य शरीरबंधननामकर्मणः पंचदशप्रकारस्य योग्याः सर्वजघन्यगुणाः सर्वजघन्यरसास्तेऽपि, आस्तां मध्यमोत्कृटरसा इत्यपिशब्दार्थः, संख्येयानसंख्येयांश्च गुणपरित्नागान, तुशब्दस्याधिकार्थसंसूचनतोऽनंतांश्चातिकांता नवंध्य परतो गताः, ततोऽपि प्रनूततरस्नेहा इत्यर्थः. किमुक्तं नवति? e. केन स्नेहाविनागेन युक्ताः पुजलाः शरीरयोग्या न नवंति, औदारिकौदारिकादीनां पंचदशानां बंधनानामन्यतमस्यापि बंधनस्य विषया न नवंतीत्यर्घः. नापि हान्यां स्नेहाविन्नागान्यां, नापि त्रिनिः, यावत्रापि संख्येयै प्यसंख्येयै प्यनं तैः, किंत्वनंतानं तैरेव सर्वजीवे. ॥ 6 ॥
Page #51
--------------------------------------------------------------------------
________________ पंचसं0 न्योऽनंतगुणैः ॥ 17 ॥ तथा चाह1 ॥ मूलम् ॥-स्ब्जियान्न्ण्त्गुन्नेन्न् । जे न नेहेण पोग्गला जुत्ता ॥ ते वग्गणा उ पढटीका NE मा । बंधणनामस्स जोगान ॥ 27 ॥ व्याख्या-ये सर्वजीवेन्योऽनंतगुणस्नेहेन स्नेहाऽवि॥65॥ नागसमुदायेन युक्ताः पुजलाः, ते समुदिताः प्रथमा वर्गणा, सा च बंधननानः सामर्थ्यादौ दारिकौदारिकबंधननाम्नो योग्या प्रायोग्या वेदितव्या. तत एकेन स्नेहाविनागेनाधिकानां समुदायो हितीया वर्गणा, धान्यां नेहाविनागाच्यामधिकानां समुदायस्तृतीया वर्गणा; एवभेकैकाविनागवृद्ध्या निरंतरं तावर्गला वाच्या यावदलव्येन्योऽनंतगुणाः सिमानामनंतनागकल्पा नवंति. ॥ 27 ॥ तथा चाह ॥ मूलम् ॥-अविनागुत्त्रिगान् । सिक्षणमणंतनागतुलान ॥ (गाथाई) व्याख्या -अविनागोतरा एकैकाविनागवृद्ध्या वर्गणास्तावाच्या, यावसिनामनंतनागकल्पान- वंति. ॥ कृता वर्गणाप्ररूपणा ॥ संप्रति स्पाईकग्ररूपणार्थमाह। ॥ मूलम् |-तान फम्हुगमेगं । ( गाथाचतुर्कीशः) व्याख्या-इत ऊर्ध्वमेकैका ॥ 65 ॥
Page #52
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 73 ॥ विनागवृद्ध्या वर्गणा न प्राप्यंते, ततस्ता एवानंतरोक्ता वर्गणाः समुदिता एकं स्पाईकं. कृताना , पहिकप्ररूपणा । / साण्प्र्त्म्ण्त्र्प्र्रूप्न्नार्थ्माः। ॥ मूलम् ॥-प्र्ग्त्विव्राई श्य नूय ॥ 25 ॥ ( गाथाचतुर्थीशः) व्याख्या-अनं. तानि सर्वजीवेन्योऽनंतगुणानि विवराणि अपांतरालानि येषां तानि अनंतविवराणि स्पईकानि, इत्युक्तेन प्रकारेण नूयो नूयो वक्तव्यानि. श्यमत्र नावना-प्रथमस्पर्दिकचरमवर्गणायाः परत एकेन स्नेहाऽविनागेनाधिकाः परमाणवो न प्राप्यते, नापि हान्यां, नापि त्रिनिः, नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनंतैः, किंत्वनंतानंतैरेव, सर्वजीवेन्योऽनंतगुणैरधिकाःप्रा. प्यंते. ततस्तेषां समुदायो क्षितीयस्य स्पाईकस्य प्रथमा.वर्गणा. तस्यां कियंतः स्नेहाविन्नागाः इति चेकुच्यते-यावंतः प्रथमस्पाईकप्रथमवर्गणायां तावंतो हिगुणाः, तत एकेन स्नेहावि. नागेनाधिकानां परमाणूनां समुदायो हितीया वर्गणा. हान्यां स्नेहाविन्नागान्यामधिकानां ॥ 16 ॥ समुदायस्तृतीया वर्गणा. एवमेकैकोदाऽविनागवृद्ध्या निरंतरं वर्गणास्तावहाच्याः, यावदन्नव्येन्योऽनंतगुणाः सि.
Page #53
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 867 ॥ छानामनंतनागकल्पा नवंति ततस्तासां समुदायो द्वितीयं स्पर्धकं ततः पुनरप्यत ऊध्ध्वमेकेन स्नेहाविज्ञागेनाधिकाः परमाणवो न प्राप्यंते, नापि द्वाभ्यां नापि त्रिनिर्यावन्नापि संख्येयैर्नाप्यसंख्येयैर्नाप्यनंतैः किंत्वनंतानंतैरेव सर्वजी वेभ्योऽनंतगुणैः ततस्तेषां परमाणूनां समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा वर्गणा तस्यां कियंतः स्त्रदाविज्ञागाः ? इति चेडुच्य ते -- यावंतः प्रथमस्पर्धकप्रथमवर्गलायां तावंतस्त्रिगुणाः, तत एकेन स्नेहाविभागेनाधिकानां परमाणूनां समुदायो द्वितीया वर्गला छात्र्यां स्नेदाविज्ञागाभ्यामधिकानां समुदायस्तृतीया वर्गणा. एवमेकैकस्नेहाविज्ञागवृद्ध्या निरंतरं वर्गणास्तावाच्या यावदनव्येभ्योऽनंतगुणाः लिछानामनंतनागकल्पाजवंति ततस्तासां समुदायस्तृतीयं स्पर्धकं. ततः पुनरप्यत ऊर्ध्वमेकेन स्नेहाविज्ञागेनाधिकाः परमाणवो न प्राप्यंते, नापि छा ज्यां नापित्रिनिर्यावन्नापि संख्येयैर्नान्यसंख्येयैर्नाप्यनंतैः, किंत्वनंतानंतैरेव सर्वजीवेभ्योऽनंतगुणैरधिकाः प्राप्यते ततस्तेषां समुदायश्चतुर्थस्य स्पर्धकस्य प्रथमा वर्गणा. तस्यां कियंतः स्नेदाविन्नागाः? इति चेदुच्यते - यावंतः प्रथमस्पर्धकप्रथमवर्गलायां तावंतश्चतुर्गुणाः, एवं जाग 3 0138300
Page #54
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 768 ॥ यति संख्यं यति संख्यं स्पर्धकं चिंतयितुमारभ्यते, तद्यथा- पंचमं दशमं विंशतितमं सहस्रतमं लकतमं वा, तत्संख्यागुणिताः प्रथमस्पाईकसत्कप्रथम वर्गला गताः स्नेहविनागाः, ततिसंख्यस्य ततिसंख्यस्य स्पर्धकस्यादिवर्गलायां दृष्टव्याः ॥ 2 ॥ तथा चाह ॥ मूलम् ॥ - इमं छसि फड्डुं । तत्तियसंखाए वग्गला पढमा ॥ गुलिया तस्साइला । रुवुत्तरियान संतान ॥ 10 ॥ व्याख्या - यतिमं यतिसंख्यं स्पर्धक मिसि, ततप्रथवर्गला स्नेहाविज्ञाग संख्यापरिज्ञानार्थमित्रसि, तत्संख्यया तत्स्पर्धकसंख्यया प्रश्रमा वर्गला, प्रथमावर्ग लागताः स्नेहाविभागा गुणिताः संतो यावंतो जवंति तावंतस्तस्य विवक्षितम्य स्पर्धकस्य ' आल्लत्ति ' आदिमा आदिवर्ग लागताः स्नेहाविज्ञागा जयंति ततस्तस्या वर्गणायाः परतोऽन्यान्यरूपोत्तरा एकैकाविभागवृद्ध्या वर्गणा अनंता जवंति यावत्स्पाईकपरिसमातिः एतावता च सर्वेषां स्पर्धकानामंतराणि तुल्यान्येव प्रतिपादितानि दृष्टव्यानि कात्र जादति चेच्यते - इह प्रथमस्पर्धक प्रश्रमवर्गणायामनंता अपि स्नेहाविनागाः किलासत्कल्पनया देश दृष्टव्याः ततो द्वितीयस्यां वर्गलायामेकादश, तृतीयस्यां द्वादश, चतुर्थी त्रयोद नाग 3 ॥ 368 ॥
Page #55
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 6 ॥ श, एताश्च समुदिताः किलैकं स्पाईकं. इत मध्य एकोत्तरवृद्ध्या स्नेहाविन्नागा न प्राप्यते, नाग 3 किंतु सर्व जीवेन्योऽनंतगुणैरधिकाः, ते च किलासत्कल्पनया विंशतिः, सा च वितीयस्य - स्पाईकस्य प्रथमवर्गणायां, ततो हितीयस्यां वर्गणायामेकविंशतिः, तृतीयस्यां क्षाविंशतिः, चतुर्थी त्रयोविंशतिः, एता अपि समुदिताः किल ईतीयं स्पाईकं. इत ऊर्ध्वं पुनरप्येकोनरवृद्ध्या स्नेहाऽवित्नागा न प्राप्यते, किंतु सर्वजीवेन्योऽनंतगुणैरधिकाः, ते चाऽसत्कल्पनया त्रिंशत्, सा च तृतीयस्य स्पाईकस्य प्रथमवर्गणायां. तदेवं ततिसंख्यस्य ततिसंख्यस्य च स्प-- कस्यादिवर्गणायां स्नेहाविनागाः प्रश्रमस्पाईकादिवर्गणागतस्नेहाविनागापेक्षया ततिसंख्यागुणिता नवंति, तुल्यानि च सर्वत्राप्यंतराणि, स्यादेत, कियंति पुनरेवं स्पाईकानि नवंति ? कियंति चांतराणि? ॥ 30 ॥ तत्राद ॥ मूलम ॥-अन्न्वान्न्ण्त्गुन्नाई । फमाई अंतरान रूवोणा ॥ दोणंतरवुट्टीन । परंपरा होति सवाल ॥ 31 ॥ व्याख्या-अन्नव्येभ्योऽनंतगुणानि सिमानामनंततमन्नागकल्पानि स्पाईकानि नवंति. अंतराणि पुनः स्पाईकापेक्षया एकरूपहीनानि. तत्राहि-चतुर्णामंतराणि ॥ 16 ॥
Page #56
--------------------------------------------------------------------------
________________ पंचसंग टीका ॥ 170 ॥ त्रीयेव जवंति, एवमत्रापि जावनीयं तथा वर्गलासु प्रानंतर्येण हे वृद्दी भवतः, तद्यथाएकैका विभाग वृद्धिरनंतानंता विभाग वृद्धिश्च तत्रैकैका विभागवृद्धिः स्पर्धकगतानां वर्गलानां ययोत्तरं दृष्टव्या अनंतानंताविज्ञागवृद्धिः पाश्चात्य स्पर्धकगतचरमवर्गणापेक्षया ननरस्य स्पर्धकस्यादिवर्गलायां; परंपरया पारंपर्येण पुनः प्रथमस्पर्द्धक सत्कप्रथम वर्गणापेक्षया षडपि वृध योऽवगंतव्याः, तद्यथा - अनंतनागवृद्धिः, श्रसंख्येय नागवृद्धिः, संख्येय गुणा वृद्धिः, असंख्येयगुणवृद्धिः, अनंत गुणवृद्धिश्वेति तदेवं कृता अंतरप्ररूपणा. संप्रति वर्ग लागत पुगल स्नेहा विभागसकलसमुदायप्ररूपणा क्रियते तत्र प्रश्रमस्य शरीरस्थानस्य प्रथमायां वर्गलायां स्तोकाः स्त्रेसार्: ततो द्वितीयस्य शरीरस्थानस्य प्रथमवर्गणायामनंतगुणाः, तेभ्योऽपि तृतीयशरीरस्थानस्य प्रथमवर्गलायामनंतगुणाः एवमनंतगुणया श्रेण्या सर्वाण्यपि शरीरस्थानानि नेतव्यानि ॥ 31 ॥ संप्रति शरीरस्थानप्ररूपणार्थमेवाद ॥ मूलम् ॥ - पढमा न प्रांतेहिं । सरीरवाणं तु होइ फलेहिं ॥ तयांत नागवुढा । कगमित्ता जवे ठाणा ॥ 32 ॥ व्याख्या - प्रश्रमात्स्पर्धकादारभ्य तदादि कृत्वेत्यर्थः, अनंतैः भाग 3 11 330
Page #57
--------------------------------------------------------------------------
________________ पंचसं नाग 3 टीका ॥ 1 ॥ स्पाईकैः प्रथमं शरीरप्रायोग्यं स्थानं नवति. ततस्ततिन्निरेव स्पाईकैरनंतनागवृदेर्दितीयं श- रीरस्थानं, पुनस्ततितिरेव स्पाईकैरनंतनागवृक्षैस्तृतीयं शरीरस्थानं. एवं निरंतरं पूर्वस्मात्पूर्व- स्माउत्तरोत्तराणि अनंततमेनाऽनंततमेन नागेन वृक्षानि शरीरस्थानानि तावहाच्यानि यावत्कंझकमात्राणि नवंति, कंकं च नाम समयपरिनाषया अंगुलमात्रकेत्रासंख्येयत्नागगतप्रदेशराशिप्रमाणा संख्यानिधीयते. एषा कंझकप्ररूपणा ॥3shaa संप्रति षट्स्थानकप्ररूपणामाद । ॥ मूलम् ॥-एक्ण् असंखन्नागु-तरे पुणणंतनागवुठ्ठीए ॥ कंडगमेना गणा । असं. खन्नागुत्तरं नूय ॥ 33 / एवं असंखन्नागु-त्तराणि गणाणि कंझमेत्ताणि ॥ ( सार्धा गाथा) व्याख्या--तस्मात्कंडकात्परं यदन्यत् शरीरस्थानमेकं नवति, तदसंख्येयेन नागेनोरणाधिकेन विशिष्टं नवति. प्रथमकंडकगते चरमशरीरस्थाने यावंति स्पर्धकानि, तावघ्योसंख्येयत्नागाधिकान्यस्मिन् स्थाने स्पर्धकानि नवंतीत्यर्थः. ततः पराणि पुनरपि कंडकमात्राणि स्थानानि अनंतनागवृद्ध्या यथोत्तरमनंतनागवृध्धानि नवंति. ततो नूयोऽप्येकमसंख्येयत्नागोत्तरमसंख्येयत्नागाधिकं शरीरस्थानं नवति. एवमनंतनागाधिकैः कंझकप्रमाणैः
Page #58
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 172 ॥ शरीरस्थानैर्व्यवहितानि असंख्येयजागाधिकानि शरीरस्थानानि तावक्तव्यानि यावत्तान्यपि नाग 3 कंरुकमात्राणि जवंति ततश्चरमादसंख्येयजागाधिकात्स्थानात्पराणि यथोत्तरमनंतनागवृधानि कंडकमात्राणि स्थानानि वाच्यानि ततः संख्ये यज्ञागाधिकमन्यत्स्थानं नवति ॥33॥ तथा चाह ॥ मूलम् ॥ - संखेज्जनागवुद्धं । पुरा अन्नं न गए गएं ॥ ( गाथा ) व्याख्या - सु. गर्म, ततो मूलादारत्र्य यावंति स्थानानि प्रागतिक्रांतानि, तावेति पुनरपि तथैवाभिधाय पुनरप्येकं संख्येयजागाधिकं स्थानं वक्तव्यं श्रमूनि चैवं संख्येयजागाधिकानि तावक्तव्यानि, यावत्कंडकमात्राणि नवंति आह च ॥ मूलम् ॥ - श्रमुतो तह पुव्वु तराई एयंपि नेसु जा करूं ॥ 34 ॥ ( गाथाईं ) व्याख्या -- तथा पूर्वोक्तेन प्रकारेण पूर्वाणि अनंतनागवृध्धानि स्थानानि उत्तराण्यसंख्येयजागवृध्यान्यमुंचत. एतदपि संख्येयजागाधिकं स्थानं तावन्नेयं यावदेषामपि संख्येयजागाधिकानां स्थानानां कंरुकं परिपूर्ण जवति तत उक्तक्रमेण नूयोऽपि संख्येयजागाधिकस्थानप्रसंगे संख्येयगुणाधिकं स्थानमेकं वक्तव्यं ततः पुनरपि मूलादारभ्य यावंति शरीरस्थाना 11 9320
Page #59
--------------------------------------------------------------------------
________________ नाग 3 पंचसं नि प्रागतिक्रांतानि तावति तथैव वाच्यानि. ततः पुनरप्यकं संख्येयगुणाधिकं स्थान वक्तव्यं. र अमून्यप्येवं संख्येयगुणाधिकानि तावक्तव्यानि यावत्कंडकमात्राणि नवंति. ततः पूर्वपरिटीका पाठ्या संख्येयगुणाधिकस्थानप्रसंगे असंख्येयगुणाधिकं स्थानं वक्तव्यं. ततः पुनरपि मूला॥73॥ दारच्य यावंति शरीरस्थानानि प्रागतिक्रांतानि, तावंति तथैव पुनरपि वाच्यानि. ततः पुनर प्येकं असंख्येयगुणाधिकं स्थानं वक्तव्यं, ततो नूयोऽपि मूलादारभ्य तावति शरीरस्थानानि तथैव वक्तव्यानि, ततः पुनरप्येकमसंख्येयगुणाधिकं स्थानं वक्तव्यं, अमूनि चैवमसंख्येयगुणाधिकानि स्थानानि तावहाव्यानि यावत्कंकमात्राणि नवंति. ततः पूर्वपरिपाट्या पुनरप्यसंख्येयगुणाधिकस्थानप्रसंगे अनंतगुणाधिकं स्थानं वक्तव्यं. ततः पुनरपि मूलादारभ्य यावंति शरीरस्थानानि प्रागन्निहितानि, तावंति पुनरपि तत्रैव वाच्यानि. ततो नूयोऽप्येकमनंतगुणाधिकं स्थानं वक्तव्यं, ततो नूयोऽपि मूलादारभ्य तावंति स्थानानि तथैव वक्तव्यानि, ततः पुनरप्येकमनंतगुणाधिकं स्थानं वक्तव्यं; एवमनंतगुणाधिकानि स्थानानि तावक्तव्यानि यावत्कमकमात्राणि नवंति. तेषामुपरि पंचवृद्ध्यात्मकानि स्थानानि नूयोऽपि तत्रैव व ॥ 333 / /
Page #60
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 134 ॥ क्तव्यानि यत्त्व नंतगुणवृद्धं स्थानं तन्न प्राप्यते, पट्स्थानकस्य परिसमाप्तत्वात् ॥ 34 ॥ ॥ मूलम् ॥ - इय एयविदासेआं । विदवुट्टी न ठाणेसु ॥ ( गाथाई) व्याख्या -इति नपप्रदर्शितेन एतद्विधानेन प्रकारेण षडूविधा अनंतनागा संख्ये यज्ञागसंख्ये यज्ञाग संख्येसंख्येयगुणानंतगुणरूपा वृद्धिः स्थानेषु शरीरस्थानेषु दृष्टव्या असंख्येयानि चोक्तप्रकारेण पदूस्थानकानि शरीरस्थानेषु जवंति, सर्वाण्यपि च शरीरस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि जवंति तथा चाद ॥ मूलम् ॥ - श्रसंखजोगतुल्ला । श्रीनगुणरसजुया य इयठाला ॥ कर्मति एव न नै । अंगुलजागो असंखेज्जो ॥ 35 ॥ व्याख्या - अनंतगुणरसयुक्तानि सर्वाण्यप्यसंख्यलोकतुल्यानि असंख्येयलोकाकाशप्रदेशराशिप्रमाणानि जवंति च शब्दस्याऽनुक्तार्थसमुच्चायकत्वादसंख्येयगुण रसयुक्तादीन्यपि स्थानानि प्रत्येकमसंख्ये यलोकाकाशप्रदेशप्रमाणानि ह व्यानि तथा अत्र स्थानविचारे कंडकमिति जायते, अंगुलजागोऽसंख्येयतमः, अंगुलमात्रक्षेत्राऽसंख्येयनागगतप्रदेशराशिप्रमाण संख्या कंमकमित्यर्थः संप्रति शरीरपरमाणूनामेव भाग 3 ॥ 114 ॥
Page #61
--------------------------------------------------------------------------
________________ नाग 3 पंचसं तत्तद्वंधनयोग्यानामल्पबहुत्वमुच्यते. तत्रौदारिकौदारिकबंधनयोग्याः पुजलाः सर्वस्तोकाः, ते- न्य औदारिकतैजसबंधनयोग्याः पुमला अनंतगुणाः, तेभ्योऽप्यौदारिककार्मणबंधनयोग्याः पु ला अनंतगुणाः, तेन्योऽप्यौदारिकतैजसकार्मणबंधनयोग्याः पुजला अनंतगुणाः. तथा वै॥7॥ क्रियवैक्रियबंधनयोग्याः पुजलाः सर्वस्तोकाः, तेच्यो वैक्रियतैजसबंधनयोग्याः पुजला अनंत. गुणाः, तेभ्योऽपि वैक्रियकार्मणबंधनयोग्याः पुजला अनंतगुणाः, तेन्योऽपि वैक्रियतैजसकामणबंधनयोग्याः पुजला अनंतगुणाः. तथा प्रादारकाहारकबंधनयोग्याः पुजलाः सर्वस्तोकाः, तन्य आहारकतैजसबंधनयोग्या पुजला अनंतगुणाः,तेन्योऽप्याहारककार्मणबंधनयोग्याः पुजला अनंतगुणाः, तेन्योऽप्याहारकतैजसकार्मणबंधनयोग्या अनंतगुणाः, तेन्योऽपि तैजसतैजस बंधनयोग्या अनंतगुणाः, तेन्योऽपि तैजसकार्मणबंधनयोग्या अनंतगुणाः, तेन्योऽपि कार्मणको कार्मणबंधनयोग्या अनंतगुणाः. तदेवमुक्तं नामप्रत्ययं स्पाईकं ॥ 35 ॥ संप्रति योगप्रत्ययम- भनिधातव्यं. तत्र चाष्टावनुयोगहाराणि, तद्यथा-अविनागप्ररूपणा, वर्गणाप्ररूपणा, स्पाईक प्ररूपणा, अंतरप्ररूपणा, स्थानप्ररूपणा, कंडकारूपणा, षट्स्थानकप्ररूपणा, वर्गणागतस्नेहा 334 ॥
Page #62
--------------------------------------------------------------------------
________________ ||76 // व्युत्पत पंचसं विनागसकलसमुदायप्ररूपणा च. तत्र प्रथमतः प्रयोगप्रत्ययशब्दार्थमेवाद नाग ॥ मूलम् ॥-होई पनगो जोगो । तहाणविवट्टणाए जो न रसो ॥ परिवढेई जीवे । / टीका एनग फड्डू तयं बैंति ॥ 36 ॥ व्याख्या-नवति प्रयोगो योगः प्रकृष्टो योगः प्रयोग इति व्युत्पत्तेः, तस्य योगस्य स्थानवृद्ध्या यो रसः कर्मपरमाणुषु वध्यमानेषु स्पाईकरूपतया प-) नरिवर्तते जीवे तत्प्रयोगप्रत्ययं स्पाईकं. ॥ 16 ॥ अविनागादिप्ररूपणार्थमाइ ॥ मूलम् ॥-अविनागवग्ग फड्डुग-अंतरगणा एल जह पुद्धिं ॥ gnnaashvggnnaan| अगंतगुणगाए गचंति ॥ 37 ॥ व्याख्या-अविनागप्ररूपणा, वर्गणाप्ररूपणा, स्पाईकप्ररूर पणा, अंतरप्ररूपणा, स्थानप्ररूपणा, आदिशब्दात्कंडकपणा, षट्स्थानकप्ररूपणा च, यथा पूर्व नामस्पाईके कृता तथा अत्रापि प्रयोगप्रत्यये पाईके कर्तव्या. संप्रति वर्गणागतस्नेहावि नागसकल समुदायप्ररूपणार्थमाद-गणा इत्यादि ' स्थानानामाद्या वर्गणा अनंतगुण- 30 में तया अनंतगुणवृद्ध्या गळंति. तद्यथा-प्रथमस्थानसत्कप्रथमवर्गणायां सकलपुजलगताः स्नेसहाविनागाः सर्वस्तोकाः, ततो हितीयस्थानगतप्रश्रमवर्गणायामनंतगुणाः, ततोऽपि तृतीय
Page #63
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 999 ॥ स्यानसत्कप्रथमवर्गणायामनंतगुणाः, एवं तावन्नेयं यावदंतिमस्थानं ॥ 37 ॥ संप्रत्यल्पचहु त्वमुच्यते ॥ मूलम् ॥ - तिदपि फड्डुगाणं । जदन्ननक्कोसगा कर्म रविनं ॥ नेयाआंतगुणानुं । वग्गणा नेदफडान ॥ 38 ॥ व्याख्या त्रयाणामपि स्पर्धकानां स्नेहप्रत्ययनामप्रत्ययप्रयोगप्रत्ययाख्यानां जघन्या उत्कृष्टाश्च वर्गणाः क्रमात्क्रमेण स्थापयित्वा स्नेहप्रत्ययादीनां प्रत्येकं जघन्यामुत्कृष्टां च क्रमेण स्थापयित्वेत्यर्थः, स्नेहप्रत्ययात्स्नेहप्रत्यय सत्कजघन्यवर्गात बारन्य अनंतगुणा ज्ञेया ज्ञातव्याः, तद्यथा - स्नेहप्रत्ययस्पर्द्धकस्य जघन्यवर्गलायां सकलपुरलगताः स्नेहाविभागाः सर्वस्तोकाः, ततस्तस्यैव स्नेहप्रत्ययस्पर्धकस्योत्कृष्टायां वर्गलायामनंगुणाः, तेभ्योऽपि नामप्रत्ययस्पर्द्धकस्य जघन्यवर्गलायामनंतगुणाः, तेभ्योऽपि तस्यैवोत्कृष्टवर्गणायामनंतगुणाः, तेभ्योऽपि प्रयोगस्पाईकस्य जघन्यवर्गलायामनंतगुणाः, तेभ्योऽपि तस्यैवोत्कृष्टवर्गणायामनंतगुणाः, तदेवं कृता सप्रपंचं स्नेहप्ररूपणा ॥ 38 ॥ संप्रति बंधनकरसामर्थ्यतो बध्यमानानां मूलप्रकृतीनामुत्तरप्रकृतीनां च विज्ञागकरणोपदर्शनार्थमाह 58 नाग 3 11 33311
Page #64
--------------------------------------------------------------------------
________________ नाम : THAN ॥ मूलम् ॥-अन्नुनाग्विसेसान् । मूलुत्तरपग नेयकरणं तु । / तुलस्साविदलस्सा । गईन गोणनामान ॥ 35 ॥ व्याख्या-इद यावज्जीवेनाध्यवसायविशेषतः कर्मदलिकटीका मुपादीयते, तस्य ग्रहणसमये एव ज्ञानावरकन्वादिलक्षणा विचित्रस्वन्नावता स्व्साम्र्थ्या193G॥ दापाद्यते, स्वनावनेदाच वस्तुन्नेदाः, यथा घटपटयोः, ततो दलिकस्य कर्मदलिकस्य कर्मरू न पतया तुल्यस्यापि सतो अनुनागविशेषात्स्वन्नावनेदान्मूलोत्तरप्रकृतिन्नेदोपदर्शनं क्रियमाणं न विरुध्यते. इहानुनागशब्दः स्वन्नाववाची, तक्तं कर्मप्रकृतिचूर्णी-'अणुनागोत्ति सहावो इति' तथा प्रकृतयो मूलप्रकृतय नुत्तरप्रकृतयश्च गौणनामानोऽन्वर्थनामानो वेदितव्याः, तद्यथा-झानमावियते येन तद् ज्ञानावरणमित्यादि. तथा मतिझानमावियते येन तन्मतिझानावरणमित्यादि. सर्वासां च मूलप्रकृतीनामुत्तरप्रकृतीनां च नानां यथार्थता प्रागेव सप्रपंचं नावितेति नेह नूयो नाव्यते. ॥ 35 ॥ इह बंधनकरणे प्रकृतिबंधादयः सप्रपंचं वक्त- व्या इति तेषां लक्षणमाह मूलम् ॥-shbNdhudlss त्थीइ। पएसबंधो पएलगहणं जं ॥ ताण रसो अणुना SE ॥ 7 ॥
Page #65
--------------------------------------------------------------------------
________________ पंचसं न्नाग 3 टीका ॥ गो । तस्समुदान पगबंधो ॥ 40 ॥ व्याख्या-अध्यवसायविशेषकर्मदलिके बध्यमाने त स्य दलस्य कर्मलिकस्य या स्थितिबध्यते स स्थितिबंधः, यत्प्रदेशग्रहणं स प्रदेशबंधः, तथा तेषां कर्मपरमाणूनां यो रसः शुन्नोऽशुनो घाती अघाती वा बध्यते सोऽनुन्नागबंधः, यः पुनस्तत्समुदायस्थित्यनुनागप्रदेशसमुदायः स प्रकृतिबंधः, इदं च प्रकृतिबंधलकणं कषायवशाद् यद्वध्यते कर्म तत्प्रतीत्य दृष्टव्यं, न पुनरुपशांतमोहादौ कैवलयोगवशाद यहध्यते कर्म तदपि प्रतीत्य, तस्य तथाविधस्थित्यनुनागाऽनावात्. या तस्यापि हिसामायिकी स्थितिरस्ति, अनुन्नागोऽपि यो वा स वा कश्चन विद्यते, ततस्तत्रापीदं प्रकृतिबंधलक्षणमनुसरणीयं, अन्ये त्वाहुः-झानावारकत्वादिलक्षणस्वन्नावन्नेदः प्रकृतिः, तद्वंधः प्रकृतिबंध इति. ॥ 40 ॥ संप्रति मूलोतरप्रकृतीनां दल विनागोपदर्शनार्धमाह ॥ मूलम् ॥-मूलुत्त्र्प्गीन्न्ण् । पुवं दल नागसंन्नवो वुत्तो ॥ रसन्नेएणं इत्तो । मोहा- वरणाण निसुणेह ॥ 1 ॥ व्याख्या-रसन्नेदग्रंथेन दलस्य कर्मदलिकस्य नागसंन्नवो नागप्रमाणमुक्तं, तत इत ऊर्ध्वं मोहनीयावरणानां मोदनोयज्ञानावरणदर्शनावरणनाम्नां घाति 30 ॥
Page #66
--------------------------------------------------------------------------
________________ पंच[saM0 टीका ॥ 780 ॥ कर्मणां रसदन घात्यघातिरसविज्ञागतो दलनागसंजवं वक्ष्ये, तं च वक्ष्यमाणं शृणुत ? तत्र यद्यपि मूलोत्तरप्रकृतीनां दलनागप्रमाणं प्रागुक्तं, तथापीद स्थानाऽशून्यार्थे यथागमं किंचिद्विशेषतो जाव्यते - इह कर्मणां स्थित्यनुसारतो जाग आजजति, यस्य बृहती स्थितिस्तस्य बृहन जागः, यस्य स्तोका तस्य स्तोक इति तत्रायुषो जागः सर्वस्तोकः, तस्य सर्वेयोऽप्यन्येच्यः स्तोकस्थितिकत्वात् तत्स्थितेरुत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमप्रमाणत्वात्. ततो नामगोत्रयोर्मागो बृहत्तरः, तयोः स्थितेर्विंशतिसागरोपमकोटी कोटी प्रमाणत्वात् स्वस्थाने तु ज्योरपि परस्परं तुख्यः, समानस्थितिकत्वात् ततोऽपि ज्ञानावरणदर्शनावरणांतरायाणां वृहत्तमः, तेषां स्थितेस्त्रित्सागरोपमकोटी कोटी प्रमाणत्वात् तेषां पुनः परस्परं तुय एव, तुल्यस्थितिकत्वात् ततोऽपि : मोहनीयस्य बृहत्तमस्तस्य स्थितेः सप्ततिसागरोपमकोटी कोटी प्रमाणत्वात् वेदनीयं यद्यपि ज्ञानावरणीयादिभिः सह समानस्थितिकं, तथापि तस्य जागः सर्वोत्कृष्ट एव वेदितव्यः. अन्यथा स्पष्टतरस्वफल सुख दुःखोपदर्शकत्वाऽनुपपत्तेः. इदानीं स्वस्वोत्तरप्रकृतीनामुत्कृष्टपदे जघन्यपदे वाऽल्पबहुत्वमुच्यते तत्रोत्कृष्टपदे सर्वस्तो जाग 11 900 ॥
Page #67
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 1 ॥ कं केवलज्ञानावरणस्य प्रदेशाग्रं, ततो मनःपर्यवझानावरणस्यानंतगुणं, ततोऽवधिज्ञानावर- नाग्। स्य विशेषाधिकं, ततः श्रुतझानावरणस्य विशेषाधिकं, ततोऽपि मतिज्ञानावरणस्य विशेर षाधिकं. तथा दर्शनावरणे उत्कृष्टपदे सर्वस्तोकं प्रचलायाः प्रदेशाग्रं, ततोऽपि निज्ञया विशे. षाधिकं, ततोऽपि प्रचलाया विशेषाधिकं, ततोऽपि निज्ञनिशया विशेषाधिकं, ततः स्त्यानईविशेषाधिकं, ततः केवलदर्शनावरणस्य विशेषाधिकं, ततोऽवधिदर्शनावरणस्यानंतगुणं, ततोचक्षुर्दशनावरणस्य विशेषाधिक, ततोऽपि चक्षुर्दर्शनावरणस्य विशेषाधिकं. तथा वेदनीये तु सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमसातवेदनीयस्य, ततो विशेषाधिकं सातवेदनीयस्य. तत्रा मोहनीये सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमप्रत्याख्यानावरणकोधस्य विशेषाधिकं, ततोऽप्रत्याख्यानावरणमायाया विशेषाधिकं, ततोऽप्रत्याख्यानावरणलोनस्य विशेषाधिक, ततः प्रत्याख्यानावरणमानस्य विशेषाधिकं, ततः प्रत्याख्यानावरणक्रोधस्य विशेषाधि- म ॥ 1 ॥ कं, ततः प्रत्याख्यानावरणमायाया विशेषाधिकं, ततः प्रत्याख्यानावरणलोन्नस्य विशेषाधिकं, ततोऽनंतानुबंधिमानस्य विशेषाधिकं, ततोऽनंतानुबंधिकोधस्य विशेषाधिकं, ततोऽनंतानुबंधि
Page #68
--------------------------------------------------------------------------
________________ पंचसे0 टीका ॥ 182 ॥ मायाया विशेषाधिकं ततोऽनंतानुबंधिलोजस्य विशेषाधिकं ततो मिथ्यात्वस्य विशेषाधिकं, ततो जुगुप्साया अनंतगुणं, ततो जयस्य विशेषाधिकं ततो हास्यशोकयोर्विशेषाधिकं, स्वस्थाने तु द्वयोरपि परस्परं तुल्यं ततो रत्यरत्योर्विशेषाधिकं, तयोः पुनः स्वस्थाने परस्परं तुल्यं ततः स्त्रीवेदनपुंसकवेदयोर्विशेषाधिकं, स्वस्थाने तु इयोरपि तुल्यं ततः संज्वलनकोधस्य विशेषाधिकं ततः संज्वलनमानस्य विशेषाधिकं ततः पुरुषवेदस्य विशेषाधिकं ततः संज्वलनमायाया विशेषाधिकं ततः संज्वलनलोजस्याऽसंख्येयगुणं तथा चतुर्णामप्यायुषामुत्कृष्टपदे प्रदेशाग्रं परस्परं तुल्यं तथा नामकर्मण्युत्कृष्टपदे प्रदेशानं गतौ देवगतिनरकगत्योः सर्वस्तोकं, ततो मनुजगतौ विशेषाधिकं ततस्तिर्यग्गतौ विशेषाधिकं तथा जातौ चतु दिया दिजातिनाम्नामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु तेषां परस्परं तुख्यं तत एकै दि यजातेर्विशेषाधिकं, तथ्या शरीरनानि सर्वस्तोकमुत्कृष्टपदे प्रदेशाप्रमादारकशरीरनाम्नः, ततो वैक्रिशरीरनाम्नो विशेषाधिकं तत औदारिकशरीरनाम्नो विशेषाधिकं, ततस्तैजसशरीरनाम्नो विशेषाधिकं ततोऽपि कार्मणशरीरनाम्नो विशेषाधिकं, एवं संघातनानोऽपि दृष्टव्यं तथा बंधनाम्नः ग ॥ 182 ॥
Page #69
--------------------------------------------------------------------------
________________ नाग 3 पंचसं _ टीका ॥ सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमहारकाहारकबंधननाम्नः, तत आहारकतैजसबंधननाम्नो विशेषा- धिकं, ततोऽप्याहारककार्मणबंधननानो विशेषाधिकं, तत आहारकतैजसकामणबंधननानो वि. शेषाधिकं, ततो वैक्रियवैक्रियबंधननाम्नो विशेषाधिकं, ततो वैक्रियतैजसबंधननाम्नो विशेषाकं, ततो वैक्रियकार्मणबंधननाम्नो विशेषाधिकं, ततो वैक्रियतैजसकार्मणबंधननाम्नो विशेपाधिकं, तत औदारिकौदारिकबंधननाम्नो विशेषाधिकं, तत औदारिकतैजसबंधननाम्नो वि शेषाधिकं, तत औदारिककार्मणबंधननाम्नो विशेशाधिकं, ततोऽप्यौदारिकतैजसकार्मणबंधनआ नाम्नो विशेषाधिक, ततस्तैजसतैजसबंधननाम्नो विशेषाधिकं, ततस्तैजसकार्मणबंधननाम्नो विशेषाधिकं, ततः कार्मकार्मणबंधननाम्नो विशेषाधिकं. तथा संस्थाननाम्नि संस्थानानामाद्यंतवर्जानां चतुर्णामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु परस्परं तुष्टयं. ततः समचतुरस्रसंस्थानस्य विशेषाधिकं, ततोऽपि हुंडसंस्थानस्य विशेषाधिकं. तथांगोपांगनाम्नि स- स्तोकमुत्कृष्टपदे प्रदेशाप्रमाहारकांगोपांगनाम्नः, ततो वैक्रियांगोपांगनाम्नोविशेषाधिकं, ततोऽप्यौदारिकांगोपांगनाम्नोर्विशेषाधिकं. तथा संहनननाम्नि सर्वस्तोकमाद्यानां पंचानां सं ॥ 3 ॥
Page #70
--------------------------------------------------------------------------
________________ जाग्। पंचाहनानानामुत्कृष्टपदे प्रदेशाग्रं, स्वस्थाने तु तेषां परस्परंतुल्यं. ततः सेवार्नसंहननस्य विशेषा- धिकं. तथा वर्णनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाधे कृष्णवर्णनाम्नः, ततो नीलवर्णनाम्नो टाका विशेषाधिकं, ततो लोहितवर्णनाम्नो विशेषाधिकं, ततो हारिश्वर्णनाम्नो विशेषाधिकं, ततो॥ङूस्पि शुक्लवर्णनाम्नो विशेषाधिकं. तथा गंधनाम्नि सर्वस्तोकं सुरन्निगंधनाम्नः, ततो पुरनिः गंधनाम्नो विशेषाधिकं. तथा रसनानि सर्वस्तोकं कटुरसनानः, ततस्तिक्तरसनाम्नो विशेषाधिक, ततः कषायरसनाम्नो विशेषाधिकं, ततोऽम्लरसनाम्नो विशेषाधिकं, ततोऽपि मधुररसनाम्नो विशेषाधिकं. तथा स्पर्शनाम्नि सर्वस्तोकमुत्कृष्टपदे कर्कशगुरुस्पर्शनाम्नोः प्रदेशाग्रं, स्वस्थाने तु 6. योरपि परस्परं तुझ्यं. ततो मृलघुस्पर्शनाम्नोर्विशेषाधिकं, स्वस्थाने तु योरपि परस्परं तुल्यंततो रूकशीतस्पर्शनाम्नोविशेषाधिकं, स्वस्थाने तु इयोरपि परस्परं तुल्यं ततः स्निः 23 घोष्णस्पर्शनाम्नोविशेषाधिकं, स्वस्थाने तु योरपि परस्परं तुल्यं. तथानुपूर्वीनाम्नि सर्व स्तोकं प्रदेशाग्रं देवगतिनरकगत्यानुपूयोः, स्वस्थाने तु योरपि परस्परं तुल्यं. ततो मनु " ॥ 38 ॥
Page #71
--------------------------------------------------------------------------
________________ नाग 3 HD जानुपूर्व्या विशेषाधिकं, ततोऽपि तिर्यगानुपूर्व्या विशेषाधिकं. तथा सर्वस्तोकं नत्कृष्टपदे प्र- र देशाग्रं त्रसनाम्नः, ततो विशेषाधिकं स्थावरनाम्नः तथा सर्वस्तोकं प्रदेशाग्रं पर्याप्तनाम्नः, टीका ततो विशेषाधिकमपर्याप्तनाम्नः, ॥ 5 ॥ एवं स्थिरास्थिरयोः, शुनाशुन्नयोः, सुलगनगयोः, आदेयाऽनादेययोः, सूक्ष्मबादरयोः, प्रत्येकसाधारणयोर्वाच्यं. तथा सर्वस्तोकमयश कीर्तिनाम्नः संख्येयगुणं, शेषाणामातपोद्यो. तप्रशस्ताप्रशस्तविहायोगतिसुस्वरफुःस्वराणां परस्परं तुल्यमुत्कृष्टपदे प्रदेशाग्रं, निर्माणोच्बू वासोपघातपराघाताऽगुरुलघुतीर्थकराणां त्वदपबहुत्वं नास्ति, यत इदमल्पबहुत्वं स्वजातीयप्रकृत्यपेक्ष्यावाचित्यते, यथा कृष्णादिवर्णनाम्नः शेषवर्णा पेक्ष्या प्रतिपक्षप्रकृत्यपेक्षया वा, यथा सुन्नगदुर्नगयोः, न चैताः परस्परं सजातीयाः, अग्निन्नैकमूलपिकप्रकृत्यनावात; नापि विरुक्षाः, युगपदपि बंधसंनवात्. तथा गोत्रे सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं नीचैर्गोत्रस्य, ततो विशेषाधिकमुच्चैर्गोत्रस्य. तश्रांतराये सर्वस्तोकं दानांतरायस्य, ततो लानांतरायस्य विशेषाधिकं, ततो नोगांतरायस्य विशेषाधिकं, तत नपनोगांतरायस्य विशेषाधिकं, ततो वीर्यात ॥ 5 ॥
Page #72
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 786 ॥ रायस्य विशेषाधिकं तदेवमुक्तमुत्तरप्रकृतीनामुत्कृष्टप्रदेशाग्रापबहुत्वं संप्रति जघन्यपदे तदभिधीयते -- तत्रज्ञानावरणदर्शनावरणप्रकृतीनां यथोत्कृष्टपदे तथैवावगंतव्यं मोहनीये सस्तोकं जघन्यपदे प्रदेशाग्रमप्रत्याख्यानावरणमानस्य, ततोऽप्रत्याख्यानावरणक्रोधस्य विशेपाधिकं ततोऽप्रत्याख्यानावरणमायाया विशेषाधिकं ततोऽप्रत्याख्यानावरालोजस्य विशेपाधिकं ततः प्रत्याख्यानावरण मानक्रोधमायालोनानामनंतानुबंधिमानक्रोधमायालोनानां यथोत्तरं विशेषाधिकं वक्तव्यं. ततो मिथ्यात्वस्य विशेषाधिकं ततो जुगुप्साया अनंतगुणं, ततो जयस्य विशेषाधिकं, ततो हास्यशेओकयोर्विशेषाधिकं, स्वस्थाने तु तयोः परस्परं तुल्यं ततो रत्यरत्योर्विशेषाधिकं, स्वस्थाने तु तयोरपि परस्परं तुल्यं ततोऽन्यतरवेदस्य विशेषाधिकं, ततः संज्वलनमानक्रोधमायालोजानां यथोत्तरं विशेषाधिकं तथायुषि सर्वस्तोकं जघन्यपदे प्रदेशाग्रं तिर्यग्मनुष्यायुषोः, ततो देवनरकायुबोरसंख्येयगुणं. तथा नाम्नि गतौ सर्वस्तोकं जघन्यपदे प्रदेशातर्यग्गतेः, ततो विशेषाधिकं मनुजगतेः, ततो देवगतेरसंख्येयगुणं, ततो निरयगते र संख्येयगु नाग 3 ॥ 786 ॥
Page #73
--------------------------------------------------------------------------
________________ नाग 3 पंचसं . तथा जातौ सर्वस्तोकं चतुर्णां हीश्यिआदिजातिनाम्नां, तत एकेंश्यिजातेर्विशेषाधिकं. त- था शरीरनाम्नि सर्वस्तोकमौदा रिकशरीरनाम्नः प्रदेशाग्रं, ततस्तैजसशरीरनाम्नो विशेषाधिकं, ततः कामशरीरनाम्नो विशेषाधिकं, ततो वैक्रियशरीरनाम्नोऽसंख्येयगुणं, ततोऽप्याहारकशरीरनाम्नोऽसंख्येयगुणं, एवं संघातनाम्न्यपि वाच्यं. अंगोपांगनाम्नि सर्वस्तोकं जघन्यपदे प्रदेशाग्रमौदारिकांगोपांगनाम्नः, ततो वैक्रियांगोपांगनाम्नोऽसंख्येयगुणं, ततोऽप्याहारकांगोपांगनाम्नोऽसंख्येयगुणं. तथा सर्वस्तोकं त्रसनाम्नः, ततो विशेषाधिकं स्थावरनाम्नः, एवं बादरसूदमयोः पर्याप्तापर्याप्तयोः प्रत्येकसाधारणयोश्च; शेषाणां तु नामप्रकृतीनामल्प. बहुत्वं न विद्यते. तथा सातासातवेदनीययोरुञ्चैर्गोत्रनीचैर्गोत्रयोरपि, अंतराये पुनर्यश्रोत्कृष्टपदे तथैवावगंतव्यं, इह यदा जंतुरुत्कृष्टे योगस्थाने वर्तते, यदा च मूलप्रकृतीनामुत्तरप्रकृतीनांच स्तोकतराणां बंधकः, तथा यदा संक्रमकाले प्रकृत्यंतरदलिकानामुत्कृष्टप्रदेशसंक्रमः, तदा नु भत्कृष्टप्रदेशाग्रसन्नवः. तथाहि-नत्कृष्टयोगे वर्तमान नत्कृष्टं प्रदेशग्रहणं करोति; तथा स्तो कतराणां मूलप्रकृतीनामुत्तरप्रकृतीनां वा यदा बंधकस्तदा शेषाऽवध्यमानप्रकृतिलच्योऽपि 7 ॥
Page #74
--------------------------------------------------------------------------
________________ नाग्। टीका ॥ अ Ce नागस्तासां बध्यमानानामानजति. तथा प्रकृत्यंतरदलिकानामुत्कृष्टप्रदेशसंक्रमकाले विवक्षि- तासु प्रकृतिषु बध्यमानासु प्रनूताः कर्मपुजलाः प्रविशंति. तत एतेषु कारणेषु सत्सु नत्कृष्टप्रदेशाप्रसंन्नवो नवति. विपर्यासे तु जघन्यप्रदेशाग्रसंन्नवः. तदेवं मूलोत्तरप्रकृतीनां नागविनागोपदर्शनं कृतं. ॥ 41 ॥ संप्रति यत्प्रतिज्ञातं 'रसन्नेएणं इत्तो । मोहावरणाण निसुणेह' ति, तत्सूत्रकृनिर्वादयति - ॥ मूलम् ॥-स्व्वुक्कोस्र्सो जो । मूलविनागस्तणंतिमो नागो ॥ सबघाईण दिज्ः। सो श्यरो देसघाईगं ॥ 42 ॥ व्याख्या-इह यः स्थित्यनुसारेण ज्ञानावरणदर्शनावरणमो- हनीयानां प्रत्येक मूल विन्नाग आनजति, तस्य प्रत्येकं योऽनंततमो नागः सर्वोत्कृष्टरसोनवति, स सर्वघातिनीभ्यः प्रकृतित्यस्तत्कालबध्यमानान्यो यथायोगं विनज्य दीयते. इतरोनुत्कृष्टरसः सर्वोऽपि देशघातिनीन्यः प्रकृतिन्यो यथायोग विन्नज्य विनज्य दीयते. श्यम- त्र नावना-झानावरणीयस्य स्थित्यनुसारेण यो मूलनाग आनजति, तस्याऽनंततमो नागः केवलज्ञानावरणाय दीयते, शेषस्य चत्वारो नागाः क्रियते, ते च मतिज्ञानावरणश्रुतज्ञा ॥
Page #75
--------------------------------------------------------------------------
________________ पेन टीका HSGUIN नावरणावधिज्ञानावरणमनःपर्यवज्ञानावरणेन्यो दीयंते. दर्शनावरणीयस्यापि यो मूलनागरनाग 3 प्रान्नजति, तस्यानंततमं नागं षोढा कृत्वा निशपंचककेवलदर्शनावरणाच्या सर्वघातियां प्रयति, शेषस्य च त्रयो नागाः क्रियते, ते च चक्षुरचक्षुरवधिदर्शनावरणेच्यो दीयते, मोहनीयस्य पुनर्यो मूलनाग अआन्नजति, तस्यानंततमो नागः सर्वघातियोग्यो धिआ क्रियते, अई दर्शनमोहनीयस्य, अई तु चारित्रमोहनीयस्य. तत्राई दर्शनमोहनीयस्य सत्कं समग्रमपि मिथ्यात्वमोहनीयस्य ढोकते, चारित्रमोहनीयस्य तु सत्कमाई हादशधा क्रियते, ते च हादशनागा आद्येन्यो हादशकषायेन्यो दीयंते. ॥ 42 ॥ आह. च- . ॥ मूलम् ॥-न्क्कोस्र्स्स्स्ण्मिछे । अहं तु श्यरघाईणं ॥ (गाथा) व्याख्या-सु. गर्म, शेषस्य च मूल नागस्य औ नागौ क्रियेते. एकः कषायमोहनीयस्य, अपरो नोकषाय: मोदनीयस्य, तत्र कषायमोहनीयस्य नागः पुनश्चतुर्धा क्रियते, ते च चत्वारोऽपि नागाः सं- / ज्वलनक्रोधमानमायालोग्नेच्यो दीयते. नोकषायमोहनीयस्य तु नागः पंचधा क्रियते, ते च पंचापि नागा यथाक्रम त्रयाणां वेदानामन्यतमस्मै बध्यमानाय वेदाय, हास्यरतियुगलारति
Page #76
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 150 ॥ शोकयुगलयोरन्यतमस्मै युगलाय, जयजुगुप्सायां च दीयंते, नान्येभ्यो बंधानावात. न दि नवापि नोकपाया युगपहुंचमायांति, किंतु यथोक्ताः पंचैव ॥ 42 ॥ एतदेवाह - ॥ मूलम् ॥ - संजलानोकसाया । सेसं अधैयं लेति ॥ ( गाथाई) व्याख्या -शेअष्टरसं दलिकं संज्वलनाः क्रोधमानमायालोजरूपाः, नोकवायाश्च यथोक्तस्वरूपाः पंचकं कृतं गृह्णति अ संज्वलना गृह्णति, अ तु नोकपाया इत्यर्थः शेषना वना त्वनंतरमेव कृता. नामकर्मण पुनः स्थित्यनुसारेण यो मूलभाग नजति, स सर्वोऽपि बध्यमानानामन्यतमगतिजातिशरीरबंधन संघात संहनन संस्थानांगोपांग व गंधरसस्पर्शानुपूर्वीणाम गुरुलघुप राघा तोच्छ्रवासातपोद्योत निर्माण तीर्थकराणां प्रशस्ताप्रशस्त विहायोगतिसस्थावरवादर सूक्ष्मपर्याप्तापर्याप्तप्रत्येक साधारण स्थिरा स्थिरशुनाशुन सुस्वरदुःस्वर सुनगडगादेयाऽनादेशः कीर्त्तिश्रयशः कीर्त्त्यन्यतराणां च विभज्य विज्ञज्य समर्पयति, तत्रापिवनानो गिलच्चद लिकं तत्पंचधा कृत्वा शुक्लादिन्योऽवांतरभेदेभ्यः पंचन्यो विज्ञज्य दीयते, गंधनाम्नो छायां सुरनिडुरनिगंधान्यां, रसनाम्नः पंचज्यस्तिक्तकटुकषायाम्लमधुर भाग 3 11 9000 ॥
Page #77
--------------------------------------------------------------------------
________________ पंचमं0 टीका II STU? II संशेभ्यः, स्पर्शनानस्त्वष्टभ्यः कर्कशादिभ्यः तथा संघातनाम्नः शरीरनाम्नश्च यज्ञागलब्धं दलिक मायाति, तत्रिया चतुर्दा वा कृत्वा त्रिभ्यश्चतुर्यो वा दीयते. तत्रैऔदारिकतैजसकार्मणानि वैकियतैजसकार्मणानि त्रीणि शरीराणि संघातानि वा यु. गहनता त्रिधा क्रियते, वैक्रियादारकतैजसकार्मणरूपाणि चत्वारि शरीराणि संघातानि वा वनता चतुर्धा, बंधननाम्नः पुनर्यनागलब्धं दलिकमायाति तत्सप्तधा एकादशधा वा कृत्वा ससभ्य एकादशज्यो वा दीयते तत्रैऔदारिकौदारिकौदारिकतैजसौदारिककार्म गौदारिकतैजसकार्मतैजसतैजसतैजसकार्मणकार्म कार्मारूपाणि वैक्रियचतुष्कतैजस त्रिकरूपाणि वा स बंधनानि बनाएकादशधा क्रियते तथा अंतरायस्य स्थित्यनुसारेण यो मूलजाग आजजति स पंचधा कृत्वा दानांतरायादिभ्यो दीयते, वेदनीयायुग त्रेषु पुनर्यो मूलभाग ग्रामजति, स एतेषामेव एकैकस्याः प्रकृतेर्बध्यमानाया श्राजजति, छिप्रभृतीनाममीषां युगपघानावात् तदेतावता प्रदेशबंधस्य प्ररूपणा कृता. प्रकृतिबंधस्य च प्ररूपणा प्रागेव बंधवि धौ व्यवाय, संप्रति स्थित्यनुज्ञागबंध प्ररूपणावसरः, तत्र बहुवक्तव्यत्वात्प्रश्रमतोऽनुनागबंध नाग 3 113 11
Page #78
--------------------------------------------------------------------------
________________ नाग ' स्यैव प्ररूपणा क्रियते, तत्र च पंचदा अनुयोगद्वाराणि, तद्यथा-अध्यवसायप्ररूपणा, a. विनागप्ररूपणा, वर्गणाप्ररूपणा, स्पाईकप्ररूपणा, अंतरप्ररूपणा, स्थानप्ररूपणा, कंकप्ररूपटीका NA, पट्स्थानकप्ररूपणा, अधस्तनस्थानप्ररूपणा, वृशिरूपणा, समयप्ररूपणा, यवमध्यप्ररू ॥ ॥ पणा, नजोयुग्मप्ररूपणा, पर्यवसानप्ररूपणा, अल्पबहुत्वप्ररूपणा चेति. ॥ तत्राध्यवसायप्र रूपणाश्रमाह ॥ मूलम् ॥-जीव्स्स्न्व्साया । सुन्नासुन्नासंखलोगपरिमाणा ॥ 3 ॥ व्याख्याजीवस्याध्यवसाया अनुन्नागस्य कारणनूताः काषायिकाः पारिणामविशेषा विधा नति, तद्यथा-शुन्ना अशुजाश्च, तत्र शुनैः कीरखंडरसोपमाह्लादनमनुनागं कर्मपुजलानामाधने, निवघोषातकीरसोपमं चाऽशुत्नैः, ते च शुना अशुनाश्च काषायिकाध्यवसायाः प्रत्येकमसं. ख्येयलोकपरिमाणा असंख्यलोकाकाशप्रदेशप्रमाणाः, केवलं शुन्ना विशेषाधिका दृष्टव्याः, त- माहि-यानेवानुन्नागबंधाध्यवसायान क्रमशः स्थापितान संक्लिश्यमानः क्रमेण अधोऽध आश्री स्कंदति, तानेव विशुध्यमानः क्रमेणोवोर्ध्वमारोहति. 2 ॥
Page #79
--------------------------------------------------------------------------
________________ पंच[saM0 टीका ॥ 103 ॥ ततो यथा प्रासादादवतरतो यावंति सोपानस्थानानि जवंति तावत्या रोहतोऽपि तथा अत्रापि यावंत एवं संक्लिश्यमानस्याऽशुनाध्यवसायास्तावंत एव विशुध्यमानस्यापि शुजा अध्यवसायाः, नक्तं च-क्रमशः स्थितासु काषा - विकीषु जीवस्य जावपरिणतिषु ॥ श्रवपतनोत्पतनाह्ने । संक्लेशाद्दा विशोध्य द्वे ॥ 1 ॥ केवलं रूपको येष्वध्यवसायेषु वर्त्तमानः कपकश्रेणिमारोहति, तेन्यः पुनर्न निवर्त्तते, तस्य प्रतिपाताऽनावात्, अतस्ते अधिका इति, तदपेक्षया विशेषाधिकाः शुनाध्यवसायाः, तदेवं कृता श्रध्यवसाय प्ररूपणा ॥ 43 ॥ संप्रत्यविनागप्ररूपणार्थमाह * ॥ मूलम् ॥ - सजियागंतगुणा । एक्केक्के होंति जावाणू ॥ ( गाथाई) व्याख्या - कर्मदलिके गृह्यमाणे एकैकस्मिन् परमाणौ कापायिकाध्यवसायवशानात्रपर मालवो गुणपरमावो रसाविज्ञागा इत्यर्थः, जघन्यतोऽपि सर्वजीवानंतगुणाः सर्व जीवेभ्योऽनंतगुणा नवंति इयमत्र जावना -- इह पूर्व कर्मप्रायोग्यवर्गणांत पातिनः संतः कर्मपरमाण्वो न तथा विशिष्टरसोपेता आसीरनू, किंतु प्रायो नीरसा एकस्वरूपाश्च यदा तु जीवेन गृह्यते तदानीं 100 भाग 3 ॥ 753 ॥
Page #80
--------------------------------------------------------------------------
________________ नाग्। पंच ग्रहणसमये एव तेषां कापायिकेनाध्यवसायेन सर्वजीवेन्योऽप्यनंतगुणा रसाविन्नागा आप- K यंते. ज्ञानाचारकत्वादिविचित्रस्वन्नावता च, अचिंत्यत्वाज्जीवानां पुजलानां च शक्तेः. न चैदीका का तदनुपपन्न तथा दर्शनात, तथादि-शुष्कतणादिपरमाणवोऽत्यंतनीरसा अपि गवादिन्निर्ग दोत्वाविशिष्टकोरादिरसरूपतया सप्तधातुरूपतया च परिणम्यंते, इति कृता अविनाग्प्र्रूप्गा॥ 43 ॥ अत्र पर आह ॥मूल्म् ॥-एक्न्व्साय्स्म्जिय्स्स् । दलियस्स किं रसो तुलो ॥ (गाई) व्याख्या-एकेनाध्यवसायेन समर्जितस्य गृहीतस्य दलिकस्य कर्मदलिकस्य परमाणुषु किं सवेष्वपि रसोऽनुनागस्तुल्यः? किं वानेति ? ॥ अत्राह ॥ मूलम् ॥-नहु होति ग्ण्त्नेया। साहिजते निसामेह ॥ 45 ॥ ( गाथाई ) व्या. ख्या-नहु नैव तुल्यो नवनि, किंत्वनंता नेदाः, तांश्चानंतान नेदान् साध्यमानान् कथ्य- मानान् निशमयत ? आकर्णयत ? यूयमिति । / 44 ॥ ॥ मूलम् ॥-sbpprse geeda / je bahave तेहिं वग्गणा पढमा ॥ अविनागुनरिएहिं । e॥
Page #81
--------------------------------------------------------------------------
________________ नाग3 पंचसं0 अणान विसेसहीणेहिं ॥ 45 ॥ दब्वेहिं वग्गणान । सिहागमतन्नागतुल्लान ॥ (सार्श गा था) व्याख्या-यान पुजलान् सर्वाल्परसान्, अन्यपरमाएवपेक्षया समापादितसर्वस्तोकटीका - रसविन्नागान् जीवो गृह्णाति, कथनूतानित्याह-बडून, अल्परसा हि परमाणवो बहवो n॥e वंति, अत नक्तं वदनिति. तैर्वर्गणा प्रश्रमा नवति, तेषां समुदायः प्रश्रमा वर्गणेत्यर्थः. ततो विनागौनरेकैकाविनागवईईव्यैः परमाणुनिः पूर्वस्मात्पूर्वस्माहिशेषहीनैरन्या हितीयाद्या वर्गणा नवंति, ताश्चैवं-वर्गणास्तावक्तव्या यावत्सिआहानामनंतनागतुल्या नवंति. एतौक्तं नवति-प्रथमवर्गणागतपरमाएवपेक्षया ये परमाणव एकेन रसाविनागेन वृक्षाः, तेषां स मुदायो हितीया वर्गणा, ते च प्रश्रमवर्गणागतपरमाएवपेक्षया विशेषहीनाः, तेभ्योऽप्येकेन र रसाविनागेनान्यधिकानां समुदायस्तृतीया वर्गणा, तेऽपि च हितीयवर्गणागतपरमाएवपेक्षा 2 या विशेषहीनाः, एवमेकैकाविनागवृक्षानां पूर्वस्माविशेषदीनानां वर्गणास्तावक्तव्याः, या- वदनव्येन्योऽनंतगुणाः सिमानामनंतनागकल्या नवंति. कृता वर्गणाप्ररूपणा ॥ 45 ॥ सं. प्रति स्पाईकप्ररूपणार्थमाइ 5 ॥
Page #82
--------------------------------------------------------------------------
________________ पंच[saM0 टीका ॥ 196 ॥ ॥ मूलम् ॥ - एयं पढमं फलं । ( गाथाचतुर्थांशः ) व्याख्या - या अनव्येभ्योऽनंतगुणा: सिनामनंतनागतुल्या वर्गणा अनंतर मुक्तास्ताः समुदिताः स्पर्धकं तचैतत्स्पर्धकं प्रश्रमं ॥ कृता स्पर्धकप्ररूपणा, संप्रत्युत्तर प्ररूपणार्थमाह ॥ मूलम । परं ननि रुवदिया ॥ सवजियाआंतगुणे । पलिनागे लंधिनं पुलो अन्ना ॥ ( पादोना गाथा ) ॥ 46 ॥ एवं जवंति फक्ला । सिद्धाणमांत नागसममा ॥ ( गाथाई) व्याख्या - प्रतः प्रथमात्स्पाईकात्परं रूपाधिका एकैकरसाविज्ञागवृक्षः परमाणवो न संति, किंतु सर्वजीवानंतगुणान् परिभागानुल्लंध्य अतिक्रम्य परैरसाविना गैरभ्यधिकाः संति, ततः पुनरपि तेषां प्रागुक्तक्रमेणान्या वर्गणास्तावाच्या यावत्सिन्धानामनंताजागतुल्या नवंति, ततस्तासां समुदायो द्वितीय स्पर्धकं; एवं स्पर्धकानि तावद्वाच्यानि यावत्सिद्धानामनंतागसमानि जयंति इयमत्र जावना - प्रथम स्पर्धकादूर्ध्वमेकेन रसाविज्ञागेनाभ्यधिकाः परमावो न प्राप्यते, नापि द्वाभ्यां नापि त्रिनिर्नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनंतैः, किंत्वनंतानंतैरेव सर्वजीवेभ्योऽप्यनंतगुणैरभ्यधिकाः प्राप्यंते, ततस्तेषां समुदायो द्वितीयस्य भाग 3 / / 76 / /
Page #83
--------------------------------------------------------------------------
________________ नाग 3 पंचसं स्पाईकस्य प्रथमा वर्गणा. तत एकेन रसाविनागेनान्यधिकानां परमाणूनां समुदायो ईतीया वर्गणा. हान्यां रटीका सावित्नागाच्यामधिकानां परमाणूनां समुदायस्तृतीया वर्गणा. एवमेकैकरसाविनागवृद्ध्या ॥aevrgshaastaavhaacyaa वावदनव्येन्योऽनंतगुणाः सिमानामनंतनागकल्पा नवंति. ततस्तासां ससमुदायो हितीयं स्पाईकं, ततः पुनरप्यत ऊर्ध्वमेकेन रसाविनागेनान्यधिकाः परमाणवो न प्राप्यते, नापि हान्यां, नापि त्रिन्तिः, नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनंतैः, किंत्वनंतानंतैरेव, सर्वजीवेच्योऽनंतगुणैः, ततस्तेषां समुदायस्तृतीयस्य स्पाईकस्य प्रश्रमा वर्गणा, ततः पुनरप्यूचं यथोत्तरमेकैकरसाविन्नागवृद्ध्या हितीयादिका वर्गणास्तावघाच्या यावदनव्येन्योऽनंतगुणाः सिज्ञानामनंतनागकल्या नवंति. ततस्तासां समुदायस्तृतीयं स्पकिं. एवं स्पई. कानि तावघाच्यानि यावदनव्येन्योऽनंतगुणानि सिमानामनंतनागतुल्यानि नवंति. कृता अं- तरप्ररूपणाः ॥ 46 ॥ संप्रति स्थानप्ररूपणार्थमाह ॥ मूलम् ॥-eyN पढमं गणं । ( गाथाचतुर्थाशः) व्याख्या-अन्नव्येन्योऽनंतगणा ॥ 7 ॥
Page #84
--------------------------------------------------------------------------
________________ पचसं0 टीका 1192011 नि सिद्धानामनंतनागकल्पानि स्पर्धकानि स्थानमनुज्ञागबंधस्थानं जवति तचैतदनुभागधस्थानं प्रथममवगंतव्यं. अनुज्ञागबंधस्थानं नाम एकेन कापायिकेणाध्यवसायेन गृहीतानां परमाणूनां रसस्पर्धकसमुदायपरिमाणं, कृता स्थानप्ररूपणा ॥ कंडकप्ररूपणां षट्स्थानकप्ररूपणां चातिदेशेन कर्त्तुकामः स्थानानां संख्यादिकमाद ॥ मूलम् ॥ - एवम संखे कलो गटाला ॥ समवग्गणाणि फलालि । तेसिं तुल्लाणि विवराणि ॥ 47 ॥ ( पादोना गाथा ) गलाएं परिवढी । बठ्ठा कमेण तं गयं पुत्रं ॥ ( गाथाई ) व्याख्या - एवमनंतरोक्तस्थानगतेन प्रकारेण स्थानानां असंख्येया लोका जवंति, श्र संख्येयलोकाकाशप्रदेशप्रमाणानि स्थानानि जवंतीत्यर्थः एतेषु च स्थानेषु प्रत्येकं स्पर्धकानि समवर्गलानि जवंति, अजव्यानंतगुण सिहानंतनागकल्प वर्गलानि सर्वेषामपि स्थानानां स्पर्द्धकानि जयंतीत्यर्थः तथा तेषां स्थानानामत्र स्पर्धकानां विवराणि चांतराणि च तुल्यानिजवंति. सर्वेषामपि स्थानानां स्पर्धकानां वा परस्परमंतरं सर्वजीवानंतगुणं दृष्टव्यमित्यर्थः तथाहि- - यथा प्रथमस्पाईकचरमवर्गलाया द्वितीयस्पर्द्धकादिवर्गलायाश्चांतरं सर्वजी वे - भाग 3 ॥ 78 ॥
Page #85
--------------------------------------------------------------------------
________________ नाग 3 पंचसंन्योऽनंतगुणं प्रागुपदिष्टं, एवं सर्वेषामपि स्पकानां दृष्टव्यं स्थानानां च. तथा स्थानानां स- प र्वेषां परिवृद्धिः पूर्वस्मात्पूर्वस्माउत्तरस्योत्तरस्य स्थानस्य वृद्धिः षट्स्थानकक्रमेण नावनीया. दीका तद्यथा-प्रथमात्स्थानाद् हितीयं स्थानं स्पईकापेक्षया अनंतनागवृध्धं; यावंति प्रथमे स्थाए ने स्पर्ध्वकानि, तावन्नयोऽनंतनागाधिकानि क्षितीये स्थाने स्पर्धकानि नवंतीत्यर्थः. ततोऽपि तृतीय स्थानमनंतनागवृध्धं. एवमुपदर्शितेन प्रकारेण यथोत्तरमनंतनागवृध्धानि स्थानानि तावहाच्यानि यावदंगुलासंख्येयन्नागगतप्रदेशराशिप्रमाणानि नवंति. तेषां च समुदाय एकं कंडकं. एषा कंडकप्ररूपणा. अस्माच्च प्रथमात्कंकात्परं यदनुनागबंधस्थानं नवति, तत्स्प. ईकापेक्षया असंख्ययनागाधिकं, तस्मात्पराणि तु कमकमात्राणि स्थानानि यथोत्तरमनंतलागवृशानि, ततः परं पुनरप्येकमन्यदनुन्नागबंधस्थानमसंख्येयत्नागाधिकं नवति, एवं प्रा. गुक्तषस्थानकक्रमेण स्थानानां परिवृहिरवसेया. तथा चाह-'तं गयं पुविं' तत् षट्स्थानकं पूर्व नामप्रत्ययस्पाईकप्ररूपणावसरे गतं प्रतिपादितमिति न नूयः प्रतिपाद्यते, तथापि किण्चिउच्य्ते-॥7॥ ॥न्न्न्ना
Page #86
--------------------------------------------------------------------------
________________ नाग्। पंचसं ॥ मूलम् ॥-नागो गुणोय कीर । जहोत्तरं एन गणाणं ॥ 40 ॥ (गाथाई) व्या- ख्या-अत्र षट्स्थानकक्रमेण vRau स्थानानां यथोत्तरमधिको नागो गुणश्च क्रियते. श्यम टीका व नावना-इह षट्स्थानके त्रीणि नागवृक्षानि स्थानानि, तद्यथा-अनंतनागवृक्षानि a॥ संख्येयनागवृज्ञान संख्येयन्नागवृक्षानि. त्रीणि गुणवृज्ञानि, तद्यथा-संख्येयगुणवृध्धानि a. संख्येयगुणवृध्धानि अनंतगुणवृध्धानि. तत्रानंतनागवृध्धान्येवं-प्रश्रमस्यानुन्नागबंधस्थानस्य सर्वजीवसंख्याप्रमाणेन राशिना नागे हृते सति यल्लब्धं सोऽनंतनागः, तेनान्यधिक हिती. यमनुनागबंधस्थानं. तस्यापि सर्वजीवसंख्याप्रमाणेन राशिना नागे हृते सति यल्लब्धं, तेनान्यधिकं तृतीयमनुनागबंधस्थानं. एवं यत् यत् अनुनागबंधस्थानमनंतनागवृध्धमुपल न्यते, तत्तत्पाश्चात्यस्यानुनागबंधस्थानस्य सर्वजीवसंख्याप्रमाणेन राशिना नागे हृते सति 2 यत् यत् लन्यते, तेन तेनांतेन नागेनान्यधिकमवगंतव्यं. असंख्येयन्नागाधिकानि पुनरेवं- पाश्चात्यस्य पाश्चात्यस्यानुनागबंधस्थानस्य असंख्येयलोकाकाशप्रदेशप्रमाणेन राशिना नागे हृते सति यत् यवन्यते, स सोऽसंख्येयतमो नागः, ततस्तेन तेनाऽसंख्येयतमेन nA Gom
Page #87
--------------------------------------------------------------------------
________________ नाग 3 01 ॥ पंचसं गेनान्यधिकानि स्थानानि असंख्येयत्नागाधिकानि, संख्येयत्नागाधिकानि त्वेवं पाश्चात्य र स्यानुन्नागबंधस्थानस्य नत्कृष्टेन संख्येयेन नागे हृते सति हृते सति यत् यल्लन्यते, स स संख्येयतमो नागः, ततस्तेन तेन संख्येयतमेन नागनाधिकानि स्थानानि संख्येयन्नागाधि. कानि दृष्टव्यानि. संख्येयगुणवृक्षनि नाम पाश्चात्यं पाश्चात्यमनुनागबंधस्थानमुत्कृष्टसंख्येय. प्रमाणेन राशिना गुण्यते, गुणिते सति यावान यावान् राशिनवति, एतावत्प्रमाणानि दृष्ट व्यानि. एवमसंख्येयगुणवृक्षानि अनंतगुणवृतानि च नावनीयानि. नवरमसंख्येयगुणवृक्षौ पापश्चात्यंपाश्चात्यमनुनागबंधस्थानमसंख्येयलोकाकाशप्रदेशप्रमाणेनासंख्येयेन गुण्यते, anaMtaOM guNavRau तु सर्वजीवप्रमाणेनानंतेनैवेति. ॥ ॥ / ॥ मूलम् ॥-ग्न्न्गव्सान्ने । अनं गणयं पुणो अन्नं । / एवमसंखा लोगा । - गणाणं मुणेयवा ॥धे ॥ व्याख्या-अस्य षट्स्थानकस्य अवसाने समाप्तावन्यत् षट् - भस्थानकमवगंतव्यं. तस्यापि समाप्तावन्यत्, एवं षट्स्थानकानामसंख्येया लोका मंतव्याः, असंख्येयलोकाकाशप्रदेशप्रमाणानि षट्स्थानकानि मंतव्यानीत्यर्थः ॥ 4 ॥ कृता पदस्था ॥ 1 ॥ 101
Page #88
--------------------------------------------------------------------------
________________ पंचसं0नप्ररूपणा, सांप्रतमधस्तनस्थानप्ररूपणामाह ॥ मूलम् ॥-स्वासिण् वुढीणं । कंगमेत्ता अणंतरा वुढी ॥ ( गायाधैं )व्याख्याटीका । सर्वासां वृद्धीनामसंख्येयत्नागवृद्ध्यादीनामधोऽधोऽनंतरानंतनागवृद्ध्यादिका वृध्धिः कंडकमा. ॥ 2 ॥ त्रा नवति, नाधिका, कंझकादूर्ध्वमवश्यमन्यस्यानुयायिनः स्थानस्योवानात्, एतयुक्तं नवति-सर्वा अपि वृध्धयो येन क्रमेणोवितास्तेनैव क्रमेण निरंतर प्रवर्त्तमानाः कंकमात्रा एव प्राप्यंते, नाधिकाः, तेनोत्तरस्या नुत्तरस्या वृध्धेराक् अनंतरा वृध्धिः कंडकमात्रा वेदितव्या, तद्यथा-प्रश्रमादसंख्येयत्नागवृझिस्थानादधो अनंतनागवृक्षानि स्थानानि कंडकमात्राणि, प्रश्रमासंख्येयत्नागवृध्वात्स्थानादधोऽसंख्येयत्नागवृध्धानि स्थामानि कंडकमात्राणि, प्रश्रमात्संख्येयगुणवृध्धात्स्थानादधः संख्येयत्नागवृध्धानि स्थानानि कंझकमात्राणि, प्रश्रमादसंख्येयगुणव ध्वात्स्श्रानादधः संख्येयगुणवृध्धानि स्थानानि कंकमात्राणि, प्र्थ्माद्न्ण्त्गुन्न्वृध्धात्स्थाना-॥2॥ भादधोऽसंख्येयगुणवृध्धानि स्थानानि कंझकमात्राणि, इयमुत्तरोत्तरस्थानादधोऽध आनंतर्येण मा गणा. इदानीमेकांतरिता मार्गणा क्रियते-प्रश्रमात्संख्ये यत्नागवृक्षात्स्थानादधोऽधः कियंत्य
Page #89
--------------------------------------------------------------------------
________________ पंचसं0 टीका 803 ॥ नंतनागवृद्धानि स्थानानि ? नृच्यते - कंमकवर्गः कंरुकं च तथा प्रथमात्संख्ये यगुए वृद्धादधः कियत्य संख्येयागवृदानि स्थानानि ? उच्यते कंमकवर्गः कंडकं च तथा प्रथमादसंख्येय गुण वृद्धात्स्थानादधः कियंति संख्ये यज्ञागवृछान स्थानानि ? उच्यते -- कंमकवर्गः कंरुकं च. * तथा प्रथमादसंख्येय गुणवृद्वात्स्थानादधः कियत्य संख्येयनागवृधानि स्थानानि ? उच्यते - कंडकवर्गः कंमकं च. * तथा प्रथमादनंतगुणवृद्धात्स्थानादधः किति संख्येयगुणवृधानि स्थानानि ? उच्यते-कंडकवर्गः कंरुकं च कथमेतदवसीयते ? इति चेडुच्यते - प्रथमात्संख्येयनागवृहत्स्थानादध एकैकस्याऽसंख्येयनागवृहस्य स्थानस्याधः pratyekamanaMtanAgavRAni कंरुकमात्राणि प्राप्यंते. असंख्येयनागवृधानि च स्थानानि कंरुकमात्राणि, ततः कंरुकं कंमकेन गुणितं प्राप्यत इति कंमकवर्ग:. असंख्ये यज्ञागवृ.6कंरुकस्योपरि अनंतनागवृदानि स्थानानि कंरुकमात्राणि प्राप्यते इत्येककरुकप्रदेपः, एवमसंख्येयनागवृद्धादीनामप्येकांतरित मार्गलायां ज्ञावनीयं ॥ तथा चाह ॥ मूलम् ॥ एतराज वुट्ठी । वग्गो कंडस्स कंमं च ॥ ( गाथा है ) व्याख्या - ए नाग 3 ॥ 803 ॥
Page #90
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 804 ॥ कांतरा पुनर्वृद्धिः कंरुकस्य वर्गः कंडकं च कृता एकांतरिता मार्गला, संप्रति घ्यंतरिता क्रियते - प्रथमात्संख्येय गुणवृत्स्थानादधः कियंति अनंतनागवृक्षनि स्थानानि ? उच्यतेइन्ननो हौ कंडकवर्गों कंडकं च. प्रप्रमादसंख्येय गुणवृ-छात्स्थानादधः कियत्य संख्येयजागवृद्धानि स्थानानि ? उच्यते-- कंडकघनो छौ कंडकवर्गो कंडकं च. प्रथमादनंत गुणवृहत्स्थानादधः किति संख्येयज्ञागवृधानि स्थानानि ? उच्यते - कंरुकधनो छौ कंडकान् एकं च कंकं. कथमेतदवसीयते ? इति चेडुच्यते - प्रश्रमात्संख्येय गुण वृद्धात्स्थानादध एकैकस्य संख्येयज्ञागवृद्दश्य स्थानस्यावः प्रत्येकमेकैक कंडकाधिक कंमकवर्गोऽनंतनागवृक्षनां प्राप्यते, संख्येयज्ञागवृधानि च स्थानानि कंमकमात्राणि ततः कंमकवर्गों यदा कंमकेन गुण्यते तदा कंघनो जवति, कंडकं च कंडकेन गुणितं कंडकवर्गः, संख्येयनागवृद्धाश्चोपरि कंडकवर्ग एकं च कंमकं प्राप्यते; ततो इयंत रितमार्गणायामनंतनागवृद्धानां कंमकघनो हौ कंमकवर्गावेकं च कंरुकं जवति एवमसंख्येयनागवृद्धादीनामपि इयंतरितमार्गलायां जावनीयं ॥ ॥ 50 ॥ तथा चाद - नाग 3 ॥ 804 ॥
Page #91
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 0 ॥ ॥ मूलम् ॥ - कंडकंरुस्त घलो वग्गो । दुगुलो दुगंतराए न ॥ ( गाथा ) व्याख्याद्विकांतरायां वृध्वौ स्थानानामनंतनागवृध्वादीनां प्रत्येकमेकं कंरुकमेकश्च कंडकघनः कंरुकवर्ग Eyes, अत् इन्कवर्गावित्यर्थः कृता व्यंतरिता मार्गला संप्रति त्र्यंतरिता क्रियते - प्रश्रमादसंख्येयगुणवृध्धात्स्थानादधः कियंति अनंतनागवृध्धानि स्थानानि ? उच्यते - कंककवर्गवर्गः, त्रयः कंडकघनाः, त्रयश्च कंडकवर्गाः, एकं च कंडकं. तथा प्रथमादनंतगुणावृध्वात्स्थानादधः कियत्य संख्येयनागवृध्धानि स्थानानि ? उच्यते -- कंडकवर्गवर्गः, त्रयः कंरुकनाः, त्रयः कंरुकवर्गाः, एकं च कंडकं कथमेतदवसीयते ? इति चेडुच्यते -- इह प्रथमादसंख्येयगुणवृध्धात्स्थानादध एकैकस्य संख्येयगुणवृध्धवस्य स्थानस्याधः प्रत्येकमनंतनागवृध्धानां स्थानानां कंडकघनो, हौ च कंडकवर्गों, एकं च कंरुकं प्राप्यते. संख्येयगुणवृध्धानि च स्थानानि कंरुकमात्राणि, ततः कंमकघनो यदा कंडकेन गुण्यते तदा कंरुकवर्गवर्गो नवति, तथादि - चतुष्कस्य घनश्चतुःषष्टिप्रमाणश्चतुष्केन गुण्यते, ततो दे शते षट्पंचाशदधिकेनव्रतः, एतावत्प्रमाणश्चतुष्कस्य वर्गवर्गः, चतुष्कस्थानीयं चेह कंमकं जावनीयं द्दौ कंमकव भाग 3 11 500 11
Page #92
--------------------------------------------------------------------------
________________ नाग टीका पंचसं0 3औं कंडकेन गुणितौ धौ कमकघनौ नवतः, वर्गस्य वर्गमूलेन गुणने घनस्य नावात. कंझ च कंझकेन गुणितं कंडकवर्गः, संख्येयगुणवृहस्थानकस्योपरि एकः कंडकघनो औ च कं: कवौं एकं च कंमकं प्राप्यते, एतच पूर्वराशौ प्रक्षिप्यते. तत स्त्र्य्ण्त्रित्मार्ग्न्नायाम्न्ण्त्नाग्वृ॥0॥ हानां स्थानानां कंडकवर्गवर्गः, त्रयश्च कंडकघनाः, तयश्च कंडकवर्गा एकं कंडकं प्राप्यते. e. वमसंख्येयत्नागवृक्षानामपि नावनीयं ॥ तथा चाह ॥muulm ॥-kNddss vggvggo| घणवग्गा तिगुणिया कंड ॥ (गाथाई)॥51॥ व्याख्या-कंडकस्य वर्गवर्गः कंमकघनः कंमकवर्गश्च त्रिगुणः, त्रयः कंकघनास्त्रयश्च कंडकवर्गा इत्यर्थः. एकं च कंडकं स्थानानां ध्यंतरवृक्षौ नवति, कृता व्यंतरिता मार्गणा. संप्रति चतुरंतरिता क्रियते-प्रथमादनंतगुणवृक्षात्स्थानादधः कियंति अनंतनागवृध्धानि स्थानानि ? अनुच्यते-अष्टौ कंडकवर्गवर्गाः, षट् कंडकघनाः, चत्वारश्च कंडकवर्गाः, एकं च कंडकं. कथ मिति चेकुच्यते-इह कंडकमसत्कटपनया सुखावबोधाय चतुःसंख्यात्मकं परिकल्प्यते, त. प्रश्रमादनंतगुणवृध्धात्स्थानादध एकैकस्य संख्येयगुणवृध्धस्य स्थानस्याधः प्रत्येकमनंतना G06 ॥
Page #93
--------------------------------------------------------------------------
________________ वसं नाग 3 टीका 11 009112 गवृध्धानां स्थानानामेकः कंडकवर्गवर्गः, त्रयः कंडकघनाः, त्रयश्च कंडकवर्गाः, एकं च कंड- कं प्राप्यते. असंख्येयगुणवृध्धानि च स्थानानि कंडकमात्राणि; ततः कंडकवर्गवर्गा असंख्ये याः कंडकमात्राः प्राप्यते. तथापि कंडकमिह चतुःसंख्यात्मकं परिकल्पितमिति चत्वारः कंडकवर्गवर्गा लब्धार, त्रयश्च कंकघनाश्चतुःसंख्यात्मकेन कंडकेन गुणिताः संतो जाता हादश, कंझकघनश्चतुष्केन गुणितः कंझकवर्गवर्गो नवति. ततो लब्धास्त्रयः कंडकवर्गवर्गाः, सर्वसंख्यया जाताः स. तकंडकवर्गवर्गाः, कंकेन चतुःसंख्यात्मकेन गुणिता जग्ता झादशकंरकवर्गाः. कंडकवर्गश्च - कंझकेन गुणितः कंडकधनो नवति. यथा चतुष्कवर्गः षोडशकश्चतुष्केन गुणितश्चतुःषष्ट्यात्म कश्चतुष्कघनः, ततो लब्धास्त्रयः कंडकघनाः, कंडकं च कंझकेन गुणितं कंडकवर्गः, अस्ण्ख्ये। यवृक्षस्थानकंडकाञ्चोपरि एकः कंडकवर्गवर्गः, त्रयः कंडकघनाः, त्रयश्च कंझकवर्गाः, एकं च कंडकं प्राप्यते. तच पूर्वराशौ प्रक्षिप्यते. ततोऽष्टौ कंझकवर्गवर्गाः, षट् कंझकघनाः, चत्वारश्व कंडकवर्गाः, एकं च कंडकं नवति. ॥ 51 ॥ तथा चाह ॥ 7 ॥ For Private 8 Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ GOG ॥ ॥ मूलम् ॥ - अडकंडवग्गवग्गा । वग्गा चत्तारि बग्घा कंमं ॥ चनांतरखुट्टीए । देठ्ठठ्ठाण परूवणया ॥ 53 ॥ व्याख्या - अष्टौ कंमकस्य वर्गवर्गाः, चत्वारः कंडकवर्गाः, षट् कंडऋघनाः, एकं च कंरुकं, चतुरंतरितायां वृद्धक्षै स्थानानां जवंति इयमत्रस्तनस्थानप्ररूपणा कृता ॥ 52 ॥ संप्रति वृदिस्थानप्ररूपणा क्रियते - ॥ मूलम् ॥ - परिणाम पञ्चए । एसा नेहस्स विदा वुट्टी ॥ दाली व कुति जि. या । श्रवलिगं असंखेऊं ॥ 53 ॥ अंतमुहुत्तं चरिमान । दोत्रि समयं तु पुरा जहन्त्रेणं ॥ ( सार्द्धा गाथा ) व्याख्या -प - परिणामप्रत्ययतो जीवपरिणामवशत एषा अनंतरोक्ता स्नेहस्य विधा वृद्धिर्वा प्रवर्त्तते, नान्यथा तत्र कां वृद्धि हानिं वा कितं कालं यावन्निरंतरं जीवाः कुर्वेति ? इत्येतन्निरूप्यते - तत्रानंतगुण वृद्धिमनंतगुणहानिं च मुक्त्वा शेषाः पंचापि वृद्धीनीत्कर्ष वलिका संख्येयनागमात्रं यावन्निरंतरं जीवाः कुर्वेति चरमे च हे वृदानी अनंतगुणलक्षणे अंतर्मुहूर्त्त कालं, जघन्यतः पुनः पडपि वृद्धीर्दानीवी समयमात्रमेकं समयं यावत्कुर्वेति कृता वृद्धिकालप्ररूपणा संप्रत्येतेष्वेवानुज्ञागस्थानेषु बंधमाश्रित्याव भाग 3 II GOG I
Page #95
--------------------------------------------------------------------------
________________ पंचसं0 नाग 3 टीका ॥ स्थाने कालश्चित्यते-तत्र प्रश्रमादनुन्नागस्थानादारभ्य असंख्येयलोकाकाशप्रदेशप्रमाणानि अनुनागस्थानान्युत्कर्षतश्चतुरः समयान यावनिरंतरं बंधमायांति, न च पंचममपि समय, तेयः पराणि असंख्येयलोकाकाशप्रदेशप्रमाणानि पंचसमयान यावत्, तेन्योऽप्यपराणि असंख्येयलोकाकाशप्रदेशप्रमाणानि षट्समयान, तेभ्योऽपि पराणि असंख्येयलोकाकाशप्रदेश. प्रमाणानि सप्तसमयान, तेभ्योऽपि पराणि असंख्येयलोकाकाशप्रदेशप्रमाणानि अष्टौ सम. यान, तेभ्यः पराणि पुनरसंख्येयलोकाकाशप्रदेशप्रमाणानि सप्तसमयान यावत् निरंतरमुसत्कर्षतो बंधमायांति. तेन्योऽपि पराण्यसंख्येयलोकाकाशप्रदेशप्रमाणानि षट्समयान, तेन्यो ऽपि पराण्यसंख्ये यलोकाकाशप्रदेशप्रमाणानि पंचसमयान, तेन्योऽपि पराण्यसंख्येयलोका. काशप्रदेशप्रमाणानि चतुरः समयान, तेन्योऽपि पराण्यसंख्येयलोकाकाशप्रदेशप्रमाणानि चीन समयान, तेच्योऽपि पराण्यसंख्येयलोकाकाशप्रदेशप्रमाणानि समयौ यावत्, ज- घन्यतस्तु सर्वाण्यपि समयमात्रं. एषा समयप्ररूपणा. संप्रति यवमध्यप्ररूपणा क्रियते-अटसामयिकानि स्थानानि यवमध्यमित्युच्यते. यथा हि यवमध्यं पृथुलं, नन्जयतः पार्थे च e। 102
Page #96
--------------------------------------------------------------------------
________________ नाग पंचमहीने हीनतरे, तथात्रापि कालतः पृथुलानि अष्टसामयिकानि, उन्नयपार्श्ववर्तीनि च सप्तसा- मयिकादीनि कालतो हीनानि हीनतराणि, ततोऽष्टसामयिकानि, यवस्य मध्यमिव मध्यं, टीका तानि चानंतगुणवृह अनंतगुणहानौ च प्राप्यते. tshraahi॥10॥ // सप्त सामयिकानां चरमादनुनागवंधस्थानात्प्रश्रममष्टसामयिकं स्थानमनंतगुणवृहं, त. - यदि prathamamanaMtaguNavRI, ततः शेषाणि तदपेक्षया सुतरामनंतगुणवृक्षनि नवंति. तथा अष्ट सामयिकानां चरमादनुनागबंधस्थानापरितनं प्रथम सप्तसामयिकं स्थानमनंतगणव. ततस्तदपेक्षया पाश्चात्यानि सर्वाण्यप्यष्टसामयिकान्यनुनागबंधस्थानान्यनंतगुणहीनानि. एवं शेषाएयपि सप्तसामयिकादीनि स्थानान्यनंतगुणवृक्षौ अनंतगुणहानौ च नावनीयानि. प्राद्या. नि पुनश्चतुःसामयिकानि स्थानान्यनंतगुणहानावेव. तश्रादि-पंचसामयिकमनुनागबंधस्था न चतुःसामयिकचरमानुनागबंधस्थानापेक्षया अनंतगुणवृ, ततस्तदपेक्षया पाश्चात्यानि च म तुःसामयिकानि अनंतगुणदानावेव प्राप्यते. हिसामयिकानि त्वनंतगुणवृक्षवेव. तश्राहि त्रिसामयिकानां चरमादनुनागबंधस्थानादाद्यं हिसामयिकमनुनागबंधस्थानमनंतगुणवृहं, त ॥ 10 ॥
Page #97
--------------------------------------------------------------------------
________________ पंचसं0 टीका 11 ॥ तस्तदपेक्षया सर्वाण्यप्यनंत गुणवृडान्येव ॥ 53 ॥ एतदेव किंचिदाह ॥ मूलम् ॥ - जवम विदाले । एच्च विगप्पा बहु विईया ॥ ( गाथा I) व्याख्या - यवमध्यविधानेन यवमध्यकरणेन येन प्रकारेण मध्यभागो यवमध्यकल्पो जवति, तेन प्रका रेणेत्यर्थः, अत्र एष्वनुज्ञागस्थानेषु विकल्पा जेदाश्चतुःसामयिकत्वादयो बहुस्थितिका यवमध्यं यावत्क्रमशो बहुतरस्थितिकाः परतः क्रमशो दीनहीनतरस्थितिका वेदितव्याः ते च तथैव जाविताः एतेन च समयप्ररूपणा कृता दृष्टव्या संप्रति चतुःसामयिकादीनां स्थानानामपवादुत्वमुच्यते - सर्वस्तोकान्यष्टसामयिकानि, स्थानानि, अतिचिरकाल बंच योग्यानि हि स्थानानि स्तोकान्येव प्राप्यते तेज्योऽसंख्येगुणानि नजयपार्श्ववर्त्तीनि समसामयिकानि, अल्पतरबंधकालविषयत्वात् स्वस्थाने तु छ्यान्यपि परस्परं तुख्यानि तेभ्योऽप्यसंख्येयगुणानि जयपार्श्ववर्तीनि पट्सामयिकानि, स्वस्थाने तु घ्यान्यपि परस्परं तुख्यानि तेभ्योऽप्यसंख्येयगुणानि जयपार्श्ववत्तनि पंचसामयिकानि, स्वस्थाने तु परस्परं तुख्यानि तेभ्यो ऽप्यसंख्येयगुणानि उज्जयपार्श्ववर्त्तीनि चतुःसामयिकानि, स्वस्थाने तु ध्यान्यपि परस्परं तु नाग 3 110?? #
Page #98
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 12 ॥ यानि तेओऽप्यसंख्येयगुणानि त्रिसामयिकानि, तेभ्योऽप्य संख्येय गुलानि हिसामयिका नि. ॥ संप्रति सर्वेषामनुज्ञागबंधस्थानानां समुदायमधिकृत्य विशेषसंख्या निरूपणार्थमाह ॥ मूलम् ॥ - सुहुगणिं पविसंता । चेता तेसिं कायठिकालो ॥ कमसो प्रसंखगुलिया । तत्तो नागठालाई ॥ 54 ॥ व्याख्या - सूक्ष्मानिं ये प्रतिसमयं प्रविशंति, ये च मकाये तिष्टंति यश्च तेषामग्निकायिकानां कार्यस्थितिकालः, एते क्रमशोऽसंख्येयगुणाः, ततस्तेभ्योऽप्यनुज्ञागबंधस्थानानि असंख्येयगुणानि इयमत्र जावना - ये एकस्मिन् समये सूक्ष्मानिकायेषु प्रविशंति नृत्पद्यंते च, ते स्तोकाः, ते चासंख्येयलोकाकाशप्रदेशप्रमाणाः; योऽपि ये कियत्वेनावतिष्टंते ते असंख्येयगुणाः, तेभ्योऽपि अनिकाय स्थितिकालोऽसंख्येयगुणः, तेयोऽप्यनुज्ञागबंध स्थानान्यसंख्येयगुणानि ॥ 54 ॥ संप्रत्यो जोयुग्मप्ररूपणार्थमाह ॥ मूलम् ॥ - कलिवारतेय कमजुम्म । सन्निया होंति रासियो कमलो ॥ एगा इसे सगा चन- हियंमि करुजुम्म इह सधे ॥ 55 ॥ व्याख्या - इह नजो विषमं समं युग्मं तत्र ये राशयश्चतुर्भिर्नागे हृते सति एकादिशेत्रका एकद्वित्रिचतुःशेषका जवंति, ते क्रमशः क्रमेण भाग 3 ॥ 812 ॥
Page #99
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 13 ॥ 5 कलिद्वापरत्रेताकृतयुगसंज्ञा जवंति इयमत्र जावना - केचिद्विवक्षिता राशयश्चत्वारः स्थाव्यंते, तेषां चतुर्निर्जागो हियते, जागे च हृते सति यस्यैकः शेषो जवति, स च राशिः पूर्वपुरुषपरिज्ञापया कल्पोज नच्यते, यथा त्रयोदश. क्षै शेषौ स द्वापरयुग्मः, यथा चतुर्दश. यस्य त्रयः शेषाः स त्रतोजो, यथा पंचदश. यः पुनः सर्वात्मना निर्लेप एव जवति, न किंचित्पश्चादवतिष्टते, स कृतयुग्मः, यथा पोडश उक्तं च-चनदस दावरजुम्मा । सोलस कजुम्मन कलिज ॥ तेरस तेनुजो खलु । पन्नरसेवं खु विन्नया ॥ 1 ॥ तत्राविज्ञागवर्गलादयो यादमाशिरूपास्तादृग्राशिरूपानाह * जुम्मद इह अस्मिन् अनुमागे सर्वे अविभाग वर्गलास्पर्द्धकस्थानं कमकराशयः कृतयुग्माः कृतयुगसंज्ञा वेदितव्याः कृता नजोयुग्मप्ररूपणा; संप्रति पर्यवसानप्ररूपणा क्रियते - अनंतगुसंवृ.इकंडकस्योपरि पंचवृद्ध्यात्मकानि स्थानानि सर्वाण्यपि गम्यते. केवलमेकमनंत गुणवृक्षं स्थानं न प्राप्यते, षट्स्थानकस्य परिसमाप्तत्वात् श्रतस्तदेव सतिमं स्थानं षट्स्थानकस्य पर्यवसानं कृता पर्यवसानप्ररूपणा. ॥ 55 ॥ संप्रत्यल्पबहुत्व . " भाग 3 ॥ 16 ॥
Page #100
--------------------------------------------------------------------------
________________ नाग । प्ररूपणा कर्तव्या, सा च धा, अनंतरोपनिधया परंपरोपनिधया च. तत्र प्रश्रमतोनंतरोप- 3 निधया तां चिकीर्षुराहटीका H ॥ मूलम् ॥-स्ब्छोवा ठाणा । अणंतगुणणाए जे न गचंति ॥ ततो ashNtgnniyaannN||1|| तरवुट्टीए जहा देठा ॥ 56 ॥ व्याख्या-यानि स्थानानि अनंतगुणनया गचंति, तानि सर स्तोकानि. प्राकृतत्वाच सूत्रे पुल्लिंगनिर्देशः, ततोऽनंतरवृद्ध्या अनंतरामनंतरां वृहिमाश्रि त्य, यथा यथाऽवस्तनानि स्थानानि, तथा तथा असंख्येयगुणानि वक्तव्यानि. श्यमत्र ना. * वना-सर्वस्तोकानि अनंतगुणवृक्षानि स्थानानि कंडकमात्रत्वात्तेषां, तेन्योऽसंख्येयगुणवृक्षा नि स्थानान्यसंख्येयगुणानि, को गुणकारो लण्यते ? कमकं एककंझकप्रदेपश्च. कश्रमेतदवसीयते ? इति चेकुच्यते-इह यस्मादेकैकस्यानंतगुणवृक्षस्य स्थानस्याधस्तादसंख्येयगुणवृक्षानि स्थानानि कमकमात्राणि प्राप्यते, तेन कंडकं गुणकारः, अनंतगुणवृस्थानकंडकस्योपरि कंडकमात्राणि असंख्येयगुणवानि स्थानानि प्राप्यंते, न त्वनंतगणवैं स्थानं, तेनोपरितनकं- डकस्याधिकस्य प्रदेपः, तेन्योऽसंख्येयगुणवृन्योऽस्थानेभ्यः संख्येयगुणवृक्षानि स्थानानि
Page #101
--------------------------------------------------------------------------
________________ टीका ॥ 15 ॥ पंचर्स असंख्येयगुलानि तेभ्योऽपि संख्येयजागाधिकानि स्थानान्यसंख्येयगुलानि, तेभ्यो ऽप्यसंख्येगाधिकानि स्थानानि असंख्येयगुणानि, तेभ्यो ऽप्यनंतनागवृद्धानि स्थानानि असंख्येयगुणानि, गुणकारश्च सर्वत्रापि कंडकं, नपरि च एककंडक प्रक्षेपः, तथाहि -- एकैकस्य असंख्येयगुणवृन्दस्य स्थानस्यावन्तात्संख्येय गुणवृद्धानि स्यानानि कंरुकमात्राणि प्राप्यते, तेन कंमकं गुणकारः, असंख्येयगुरावृ. कंडकस्योपरि कंरुकमात्राणि संख्येयगुणवृधानि स्थान प्राप्यंते. तदनंतरं त्वनंतगुणवृक्षमेव स्थानं तत्त्वसंख्येयगुणवृद्ध, प्रथमान्चानंतगुण वृक्षत्स्थानादर्बाकू असंख्येय गुणवृस्थानापेक्षया संख्येयगुणवृद्धानि स्थानानि चिंत्यंते, न तत ऊर्ध्वमपि, तेनोपरि एकस्यैव कंडकस्य प्रक्षेपः एवं संख्येयजागवृद्धादीनामपि स्थानानामसंख्येयगुणकारजावनादृष्टव्या तदेवं कृता प्रनंतरोपनिषया अपबहुत्वप्ररूपणा ॥ 56 ॥ संप्रति परंपरोपनिधया तां कुर्वन्नाह ॥ मूलम् ॥ - होति परंपरखुट्टीए । श्रोवगाणंतनागवुढा जे ॥ अस्संखसंखगुलिया । एकं दोदो असंखगुणा ॥ 51 ॥ व्याख्या - परंपरावृक्षै चिंत्यमानायां यानि अनंतनागवृक्ष जाग ॥ 15 ॥
Page #102
--------------------------------------------------------------------------
________________ पंच नाग्। टीका ॥ 16 ॥ नि स्थानानि, तानि सर्वस्तोकानि नवंति, तत एकं वृश्स्यिआनं असंख्येयत्नागवृहिरूपं असं- ख्येयगुणं, अत्र जातावेकवचनं, ततोऽयमश्रः-अनंतनागवृझेन्यः स्थानेन्योऽसंख्येयगुणान्यसंख्येयत्नागवृतानि स्थानानि. ततो हे वृद्धिस्थाने, संख्येय नागवृक्षसंख्येयगुणवृहरूपे यथाक्रम संख्येयगुगे. ततोऽपि 6 वृश्स्थिआने असंख्येयगुणवृज्ञानतगुणवृरूपे यथाक्रममसंख्येय. गुणे. इयमत्र नावना-इह सर्वस्तोकानि अनंतनागवृक्षानि स्थानानि, यत आद्यादनुनागबंधस्थानादारन्यानंतनागवृक्षानि स्थानानि कंझकमात्राण्येव प्राप्यते, नाधिकानि. तेन्योऽप्यसंख्येयन्नागवृक्षानि स्थानानि असंख्येयगुणानि. कथमिति चेकुच्यते-अनंतनागवृकंकाउपरितनं prazramamasaMkhyeyatnAgavRiM स्थानं यदि पाश्चात्यकंडकसत्कचरमस्थानापेक्षया असंख्येयेन नागेनाधिकं, तत नपरितनमनंतनागवृ6 स्थान तदपेक्षया सुतरामसंख्येयत्नागवृहं न. वति. अनंतनागवृदं हि तत् प्रश्रमासंख्येयत्नागवृक्षस्थानापेक्षया, अनंतनागवृकंडकसत्कच- रमस्थानापेक्कया त्वसंख्येयत्नागाधिकमेव, तत नपरितनानि स्थानानि विशेषतो विशेषतर. तोऽसंख्येय नागाधिकानि तावद् दृष्टव्यानि, यावत्संख्येयत्नागाधिकं स्थानं न नवति. तदेवं ॥ 6 ॥
Page #103
--------------------------------------------------------------------------
________________ पंचसं नाग 3 टीका ॥ 17 ॥ यतः प्रश्रमादसंख्येयत्नागवृक्षात्स्थानादारन्य प्रश्रमात्संख्येयन्नागवृक्षात्स्थानादक अ पांतराले यानि स्थानानि, तानि सर्वाण्यप्यसंख्येयन्नागवृतानि प्राप्यते; तस्मादनंतनागवृहे न्यः स्थानेन्योऽप्यसंख्येयन्नागवृक्षनि स्थानान्यसंख्येयगुणानि. तेभ्योऽपि संख्येयन्नागवृक्षनि स्थानानि संख्येयगुणानि. कुत एतदवसीयते ? इति चेदुच्यते-प्रथमे संख्येयत्नागवृद्ध र स्थाने पाश्चात्यमनंतरं स्थानमधिकृत्य संख्येयनागवृदिः प्राप्यते, अन्यथा तस्य saMkhyeyatnAgavRhatvasyaiga'yogAt. तद्यदि प्रश्रमेऽपि संख्येयन्नागवृहे स्थाने संख्येयन्नागवृद्धिः प्राप्ता, तर्हि त. तः प्रश्रमात्स्थानाउत्तरेषामनंतनागवृध्धाऽसंख्येयत्नागवृध्धानां सुतरां संख्येयत्नागवृध्धिनवति. यतोऽनंतनागवृध्धिरसंख्येयत्नागवृध्धिर्वा पूर्वपूर्वानंतरस्थानापेक्ष्या प्रश्रमात्संख्येयत्नागवृक्षात्स्थानात् प्राक्तनमनंतरं स्थानमधिकृत्य पुनः सर्वाण्यपि अनंतनागवृध्धानि असंख्येयनागवृध्धानि वा स्थानानि यत्रोत्तरं सविशेष सविशेषतरं संख्येयत्नागवृध्धानि नवंति. सवि- शेषसविशेषतरसंख्येयत्नागवृश्चि तावक्तव्या, यावन्मौलं हितीयं संख्येयत्नागाधिकं स्थानं न नवति. हितीयं पुनमौलं संख्येयन्नागाधिकं स्थानं धान्यां सातिरेकाच्या संख्येयत्नाग ॥ 1 ॥ 100
Page #104
--------------------------------------------------------------------------
________________ नाग । टीका व पंचसं मधिकमवगंतव्यं. तृतीयं त्रिन्निः सातिरेकैः, चतुर्थ चतुर्तिः सातिरेकैः, एवं तावाच्यं, या- Y3 वत्कृष्टसंख्येयतुल्यानि अंतरांतरानावीनि मूलानि संख्येयन्नागवृध्धानि स्थानानि नवति. टाका व एतावति चांतराले यावंति स्थानानि, तावंति सर्वाण्यपि संख्येयन्नागवृक्षानि, किंत्वेकेन ॥ 18 ॥ सर्वीतिमेन स्थानेन न्यूनानि इष्टव्यानि. यत नत्कृष्टसंख्याततमसंख्येयत्नागवृहं स्थानं संख्ये यगुणं नवति, इति कृत्वा, तत्रेह यावंति असंख्येयत्नागवृक्षानि स्थानानि अनंतरमुक्तानि, तावंति एकैकस्मिन् अंतरांतरानाविनां संख्येयत्नागवृध्धानां स्थानानामंतरे प्राप्यंते. तानि cAMKA तरांतरानावनि संख्येयत्नागवृध्धानि स्थानानि प्रस्तुतचिंतायामुत्कृष्टसंख्यातकतुल्यानि गृ ह्यते, केवलमेकमुत्कृष्टसंख्याततमं स्थानं न गृह्यते. ततोऽसंख्येयन्नागवृन्यः स्थानेच्यः संख्येयत्नागवृक्षानि स्थानानि संख्येय गुणान्येव नवंति. तेभ्योऽपि संख्येयगुणवृक्षानि स्थानानि संख्येयगुणानि. कथमिति चेकुच्यते-प्रश्रमात्संख्येयन्नागवृध्धास्थानात्प्राक्तनं यदनंतरं स्थानं, तदधिकृत्योत्तराणि अंतरानावीनि मौलानि संख्येयन्नागवृध्धानि स्थानानि नत्कृष्टसंख्यातकतुल्यानि गत्वा चरमं स्थानं हिगुणं साधिकमुपलब्धं, ततः पुनरपि च तावन्मात्रा ॥ 1 ॥
Page #105
--------------------------------------------------------------------------
________________ नाग 3 पंचसं एयेव स्थानानि गत्वा चरमं स्थानं सातिरेकं त्रिगुणं, एवमेव चतुर्गुणं, एवं तावधाज्यं याव- . उत्कृष्टं संख्येयगुणं नवति. टीका ततः पुनरपि नत्कृष्टसंख्यातकतुल्यानि स्थानानि गत्वा चरमं यदेकेन गुणेन वृध्धं n1॥ वति, तजघन्याऽसंख्येयगुणं नवति. तस्मात्संख्येयत्नागवृध्धेच्यः स्थानेभ्यः संख्येयगुणवृध्धा. नि स्थानानि संख्येयगुणान्येव नवंति. तेभ्योऽप्यसंख्येयगुणवृक्षानि स्थानानि असंख्येयगुगानि, कमिति चेदुच्यते-इह यस्मात्प्रागुक्तादनंतराजघन्याऽसंख्येयगुणात्स्थानात्पराणि सर्वाण्यपि अनंतनागवृक्षाऽसंख्येय नागवृक्षसंख्येयनागवृध्धसंख्येयगुणवृध्धानि स्थानानि a. संख्येय गुणानि प्राप्यते. ततः संख्येयगुणवृधेभ्यः स्थानेन्योऽसंख्येयगुणवृध्धानि स्थानानि असंख्येयगुणानि नवंति. तेन्योऽप्यनंतगुणवृध्धानि स्थानानि असंख्येयगुणानि, कथमिति या चेकुच्यते-इह प्रश्रमादनंतगुणवृध्धात्स्थानादारभ्य यावत् षट्स्थानकपरिसमाप्तिस्तावत्सर्वा भएयपि स्थानानि अनंतगुणवृध्धानि. तश्राहि-यदि प्रश्रममनंतगुणवृध्धं स्थानं पाश्चात्यमनं तरं स्थानमधिकृत्यानंतगुणाधिकं जातं, तत नुत्तराणि अनंतनागवृध्धादीनि स्थानानि तदपे ।
Page #106
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 82 ॥ या सुतरामनंत गुणवृध्वानि जवंति यावंति च स्थानानि प्रागतिक्रांतानि, तावति एकैक - स्मिन् अनंत गुणवृध्धानामंतरांतराजाविनां स्थानानामंतरे जवंति कंडकमात्राणि च तानि अंतराणि ततोऽख्येयगुणवृध्धेच्यः स्थाने ज्योऽनंत गुणवृद्धानि स्थानान्यसंख्येयगुणानि नवंति तदेवं कृताख्पबहुत्वप्ररूपणा, तत्करणाञ्चोक्तानि अनुज्ञागबंधस्थानानि ॥ 57 ॥ सांप्रतमेष्वनुनागवस्थानेषु निष्पादकत्वेन यथा जीवा वर्त्तते तथा प्ररूपणा कर्त्तव्या. तत्र चाटावनुयोगद्वाराणि तान्येवाद-- ॥ मूलम् ॥ - एगट्ठापमाणं । अंतरगणा निरंतरा गला ॥ कालो बुट्टी जवमन । फासला अपबहुदारा ॥ e8 ॥ व्याख्या - एकस्थानप्रमाणं एकैकस्मिन् स्थाने जीवप्रमाणं वक्तव्यं तततरस्थानप्ररूपणा, ततो निरंतरस्थानप्ररूपणा; ततोऽनंतरं ' कालोत्ति ' नानाजीवकालप्रमाणप्ररूपणा; ततो ' वुद्धित्ति ' वृध्धिमरूपणा, ततो यवमध्यप्ररूपणा, तदनंतरं स्पर्शनाप्ररूपणा, ततोऽल्पबहुत्वप्ररूपणा चेत्यष्टौ द्वाराणि ॥ 58 ॥ तत्र योद्देशं निर्देशः ' इति न्यायात्प्रथमत एकस्थानप्रमाणप्ररूपणार्थमाह C नाग 3 ॥ 820 ॥
Page #107
--------------------------------------------------------------------------
________________ नाग 3 पंच ॥ मूलम् ॥-एक्क्मि असंखा । तसेयराणतया सपानग्गे ॥ एगा जाव आवलि । असंखन्नागो तसाठाणे ॥ 5 ॥ ॥ व्याख्या-एकैकस्मिन् स्वप्रायोग्ये त्रसानां बंधप्रति प्राटीका योग्ये अनुन्नागवंधस्थाने त्रसा असंख्येया नवंति. इतरे स्थावराः स्वप्रायोग्ये स्थावराणां बं. ॥ 21 ॥ धंप्रति प्रायोग्ये अनुन्नागबंधस्थाने अनंता नवंति, वसा असंख्येया नवंति, तक्ष्याचष्टे-e गाइ इत्यादि ' जघन्येन एकादय एको औ वा, नत्कर्षत आवलिकाया असंख्यत्नागः, आव. लिकाया असंख्येय नागगतसमयप्रमाणास्त्रसाः स्थाने एकस्मिन् स्थाने नवंति. कृता eka4 स्थानप्रमाणप्ररूपणा. ॥ 55 ॥ सांप्रतमंतरस्थानप्ररूपणार्थमाह ॥मूल्म् ॥-त्स्जुन्त्थान्न्विव्रेसु । सुत्रया होंति एकमाईया ॥ जाव असंखा लोगा। निरंतरा पावरा गणा ॥ 6 ॥ व्याख्या-त्रसयुक्तानि यानि अनुनागबंधस्थानानि, नविरेषु शून्यानि त्रसप्रायोग्याण्यनुनागवंधस्थानानि एकादीनि यावदसंख्येयलोकाकाशप्रदेशप्रमाणा- निनवंति. इदमुक्तं नवति-त्रसप्रायोग्यानि यानि अनुन्नागबंधस्थानानि त्रसजीवानां बंधं ना. यांति, तानि जघन्यपदे एकं हे वा नकर्षतोऽसंख्येयलोकाकाशप्रदेशप्रमाणानि नवंति. स्था. ॥ 21 ॥
Page #108
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 822 ॥ वराणि स्थावरप्रायोग्यानि पुनः स्थानानि सर्वाण्यपि निरंतराणि न किमप्यंतराले स्थावरप्रायोग्यमनुनागबंधस्थानं कदाचनापि बंधशून्यं जवतीत्यर्थः कथमेतम्यते इति चेदुच्यतेइह स्थावरजीवा अनंताः, स्थावराणां बंधप्रति प्रायोग्यानि च स्थानानि पुनर संख्येयानि, त तोतरं न प्राप्यते, कृता अंतरस्थानप्ररूपणा ॥ 60 ॥ संप्रति निरंतरस्थानप्ररूपणार्थमाह ॥ मूलम् ॥ - दोइ जीवप्रावलि । श्रसंखनागो निरंतरतसेहिं ॥ ( गाथाई ) व्याख्या- 3 स्थाने आदौ कृत्वा यावदावलिकाया असंख्येयनागमात्राणि स्थानानि, तावत्र सैर्जीवैर्निरंतराणि जवंति किमुक्तं जवति ? त्रसजीवै निरंतरं बध्यमानानि अनुनागबंधस्थानानिजघन्येन त्रीणिवा प्राप्यंते, उत्कर्षत आवलिकाया असंख्येयनागमात्राणि; कथमेतदवसेयमिति चेडुच्यते - स्तोकास्त्रसजीवाः, स्थानानि पुनस्त्रसप्रायोग्यानि असंख्येयानि, ततो न सर्वाणि त्रसजीवैर्निरंतरं बध्यमानानि प्राप्येते; किंतूत्कर्षतोऽपि यथोक्तप्रमाणान्येव. संप्रति नानाजीवकालप्ररूपणार्थमाह ॥ मूलम् ॥ - नालाजी एहिं गां । असुन्नयं प्रावलिअसंखं ॥ 61 ॥ ( गाथार्ध्वं ) व्या भाग 6 ॥ 822 ॥
Page #109
--------------------------------------------------------------------------
________________ पंचसं0 नाग 3 723 ॥ ख्या-इह कश्चित्प्रनयति, एकैकमनुन्नागबंधस्थानं नानाजीवैर्बध्यमानं कियंतं कालं याव- - दविरहितं प्राप्यते ? अत्रोनर-नानाजी वैरेकैकमनुन्नागबंधस्थानमशून्यं प्रावलिकाअसंख्ये यतमं नाग यावत्, परतोऽवश्यं बंधशून्यं जवतीत्यर्थः. इयमत्र नावना-एकैकत्रसप्रायोग्यमनुनागबंधस्थानमन्यैरन्यैश्च त्रसजीवनिरंतरं च बध्यमानं जघन्यनैकं औ वा समयौ यावत्प्राप्यते, नत्कर्षतस्त्वावलिकाया असंख्येय नागमात्रं कालं; स्थावरप्रायोग्यं पुनरेकैकमनुनागबंधस्थानमन्यैरन्यैश्च स्थावरजीवैर्निरंतरं बध्यमानं सर्वकालमवाप्यते, न तु कदाचनापि बंधशून्यं नवति, तदेवं कृता नानाजीवानाश्रित्य कालपूरूपणा ॥ 61 ॥ संप्रति वृधिप्ररूप. णावसरः, तत्र च के अनुयोगक्षरे, तद्यथा-अनंतरोपनिधा परंपरोपनिधा च. तत्रानंतरोपनिधामाद ॥ मूलम् ॥-जवमनंमि बहवो । विसेसहीणान नन्नयन कमसो ॥ ( गाथाई ) व्या- ख्या-यवमध्ये अष्टसामयिकस्थानसंघाते बंधकत्वेन वर्तमाना जीवाः सर्वबहवः, तत्र ननयत उन्नयपार्श्वयोः क्रमशः क्रमेण विशेषहीना दृष्टव्याः.श्यमत्र नावना-सर्वजघन्ये अ ॥ 23 ॥
Page #110
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 824 ॥ नागबंधस्थाने बंधकत्वेन वर्त्तमाना जीवाः सर्वस्तोकाः, ततो द्वितीयेऽनुनागबंधस्थाने विशेषाधिकाः, एवं तावद्वाच्यं यावद् यवमध्यं सर्वमध्यानि श्रष्टमामयिकानीत्यर्थः इत ऊर्ध्व पुनर्जीवाः क्रमेण विशेषहीना विशेषहीनास्तावक्तव्या यावदुत्कृष्टं दिसामयिकमिति गता अनंत रोपनिधा ॥ संप्रति परंपरोपनिधां कुर्वन्नाह - ॥ मूलम् ॥ - तुमसंखा लोगा । अआ नजयन जीवा ॥ ( गाथा I ) ॥ 62 ॥ व्याख्या- यवमध्य कल्पानुज्ञागबंधस्थानबंधकेल्यो जीवेभ्यो यवमध्यादुनय पार्श्वयोरसंख्येयलोकाकाशप्रदेशप्रमाणानि स्थानान्युल्लंध्य यत् यत् परं अनुज्ञागबंधस्थानं, तत्र तत्र जीवाः पूर्वपूर्वापेक्षा जवंति यावदेकत्र जघन्यं स्थानं, अपरत्र सर्वोत्कृष्टं स्थानं, अयमिद जावार्थ :-- जघन्यानुनागबंध स्थानबंध केन्यो जीवेन्यो जघन्यानुनागबंधस्थानादारज्य असंख्येयलोकाकाशप्रदेशप्रमाणानि स्थानान्यतिक्रम्य परं यदनुज्ञागबंधस्थानं तद्वंधका जी - वादिगुणवृक्षाजवंति ततः पुनरपि तावंति स्थानान्यतिक्रम्य परस्यानुज्ञागबंधस्थानस्य बंधका हिगुणवृक्ष जाग 3 ॥ 85 ॥
Page #111
--------------------------------------------------------------------------
________________ पंच saM0 टीका 4025 ॥ अवंति एवं हिगुणवृद्धिस्तावक्तव्या यावद् यवमध्यं ततोऽसंख्येयलोकाकाशप्रदेशप्रमाणानिस्थानान्यतिक्रम्य परस्यानुनागबंधस्थानस्य ये बंधका जीवास्ते चरम हिगुणवृदिस्थानगयो हिगुणहीना जवंति ततः पुनरपि तावंति स्थानानि अतिक्रम्य परस्यानुज्ञागबंधस्थानस्य बंधका अर्श जवंति एवमर्द्धा हा निस्तावद्दक्तव्या यावत्सर्वोत्कृष्टं दिसामयिकमनुनागबंवस्थानं ॥ 62 ॥ ॥ मूलम् ॥ - श्रावलिअसंखनागं । तसेसु दालीण होइ परिमाणं ॥ दालिडुगंतरा - NA । श्रावरदाणी असंखगुणा ॥ 66 ॥ व्याख्या - त्रसेषु सविषये यवमध्यादर्वाकू या नपरित जागापेक्षया क्रमेणाधोऽवो हिगुलहानयो, याश्च यवमध्यस्योपरि, तासां सर्वसंख्यया परिमाणमालिकाया असंख्येयजागः, आवलिकाया असंख्येयतमे जागे यावतः समयास्तावत्प्रमाणानि सर्वसंख्यया तसेषु हिगुणहानिस्थानानि जयंतीत्यर्थः ननु श्रावलिकाया असंख्येयनागमात्त्राण्येवानुनागबंधस्थानानि वसजीवैर्निरंतरं बध्यमानानि प्राप्यंते, एतच्च प्रागेवोक्तं, तत्कथं वसेषु गुणवृद्धिदानय आवलिका संख्येयनागगतसमयप्रमाणा जवंति ? एवं 108 नाग 3 ॥ 8250
Page #112
--------------------------------------------------------------------------
________________ ह्येकापि गुणवृझिदिगुणहानिर्वा न प्राप्नोतीति नावः. नैष दोषः, यत्प्राक् श्रावलिकाअसं- नाग्। ख्ये यत्नागमात्राणि त्रसजीवैर्निरंतरं बध्यमानतया प्राप्यमाणान्युक्तानि, इह तु यद्यप्यावलि-4 टीका काऽसंख्येयन्नागमात्रस्थानेच्यः पराणि स्थानानि संप्रति बध्यमानानि न प्राप्यते, तथापि 26 ॥ कदाचित्प्राप्यं ते; तेषु च जीवा नत्कृष्टपदे क्रमेण विशेषाधिका लभ्यते, ततो यथोक्तप्रमाणा हिगुणवृहिआनयो न विरुध्यते. यथा सानां हानिधिकस्य, ध्योहिगुणहान्योरपांतराले यानि स्थानानि, तेभ्यः स्थावराणां हिगुणहानयो यवमध्यादाक्तन्यः परत्नाविन्यश्च समुदिता असंख्येयगुणा नवंति. इह त्रसानां सर्वा अपि हिगुणहानयः स्तोकाः, तेन्योऽसंख्येयगुणाऋनि हिगुणहानिध्यापांतरालवर्तीनि स्थानानि. एवं सोनां, स्थावराणां पुनरेवं-त्रससत्क गुणहानिध्यापांतरालवर्तीनि स्थानानि स्तोकानि, तेन्यो हिगुणदानयोऽसंख्येयगुणाः कृयस ता वृप्रिरूपणा ॥ 63 ॥ संप्रति यवमध्यप्ररूपणा क्रियते ॥ 26 ॥ म ॥ मूलम् ॥-jvmne गणाई । असंखन्नागो न सेसगणाणं ॥ हेलुमि हौति थोवा । नवरिम्मि असंखगुणियाणि ॥ 64 ॥ व्याख्या-यवमध्ये स्थानानि अष्टसामयिकानि, शेष
Page #113
--------------------------------------------------------------------------
________________ नाग 3 पंचसं स्थानानामसंख्येयन्नागमात्राणि, तथा यवमध्यस्याधस्तात् स्थानानि स्तोकानि, ततो यवम- आ ध्यस्योपरितनानि असंख्येयगुणानि. कृता यवमध्यप्ररूपणा ॥ 6 ॥ संप्रति स्पर्शनाप्ररूपणामाह टीका ॥ मूलम् ॥-ग्च्न्र्कृति समश्ग । सेसा य असंखगुणणया कमसो ॥ कालेईए पु॥27॥ ठा । जिएण गणा नमंतेणं ॥ 65 ॥ व्याख्या-किचतुरष्टत्रिसामयिकानि, शेषाणि च पंचपट्सप्तसामयिकानि स्थानानि क्रमशः कमेण असंख्येयगुणनया अतीते काले परिभ्रमता जीवेन स्पृष्टानि. श्यमत्र नावना-अतीते काले परित्रमता जीवेन हिमामयिकान्यनुनागबंधस्थानानि स्तोकमेव कालं यावत्स्पृष्टानि. ततः प्राथमिकानि चतुःसामयिकान्यसं. ख्येयगुणं कालं यावत्स्पृष्टानि. एतावंतमेव कालमुपरिवीन्यपि चतुःसामयिकानि स्पृष्टानि. 1 ततोऽप्यसंख्येयगुणं कालं यावदष्टसामयिकानि स्थानानि स्पृष्टानि. ततोऽपि त्रिसामयिका. र न्यसंख्येयगुणं कालं यावत्स्पृष्टानि. ततोऽप्यसंख्येयगुणं कालं यावत्प्राथमिकानि पंचषट्सप्त- सामयिकानि स्पृष्टानि. एतेषां स्पर्शनाकालः समुदितोऽसंख्येयगुण इत्यर्थः. एतावंतमेव का. समुपरिवर्तीन्यपि पंचषट्सप्तसामयिकानि स्पृष्टानि. ॥ 6 ॥ ॥ 27 //
Page #114
--------------------------------------------------------------------------
________________ नाग HD ॥मूल्म् ॥-तत्तो विसेसाहियं । जवमना नवरिमाइं गणाई ॥ तत्तो क्ण्द्द्घित्था। - तनोवि हु सवठाणाई ॥ 66 / / व्याख्या-ततः प्रागुक्तन्य उन्नयपार्श्ववर्तिपंचषट्सप्त ( * सटीका त) सामयिकेन्य इत्यर्थः, विशेषाधिकं कालं यावन्मध्यस्योपरितनानि सर्वाणि म्थानानि ॥ 20 ॥ स्पृष्टानि. पंचपट्मप्तसामयिकस्पर्शनाकालापेक्षया यवमध्यस्योपरितनानां सर्वेषां स्थानानां स्पर्शनाकालः समुदितो विशेषाधिक इत्यर्थः ततः कंडकाउपरितनचतुःसामयिकस्थानसंघातरूपादधस्तनानि स्थानानि सर्वाणि विशेषाधिकं कालं यावत्स्पृष्टानि. अमीषां सर्वेषामपि स्पर्शनाकालः समुदितोऽस्ति विशेषाधिक इति नावः ततोऽपि सर्वाण्यपि स्थानानि विशेपाधिकं कालं यावत्स्पृष्टानि. अमीषां सर्वेषामपि स्पर्शनाकालः समुदितोऽस्ति विशेषाधिक इति नावः ततोऽपि सर्वाण्यपि स्थानानि विशेषाधिकं कालं यावत्स्पृष्टानि, प्राक्तनस्पीनाकालापेक्षया सर्वेषां स्थानानां स्पर्शनाकालः समुदितो विशेषाधिक इत्यर्थः, कृता स्पर्शनाप्र- रूपणा. ॥ 66 ॥ संप्रत्यल्पबहुत्वप्ररूपणामाह ॥ मूलम् ॥-फास्न्न्काल्प्प्भू । जद तह जीवाण नासु गणेसु ॥ अणुन्नागबंध ॥ ॥
Page #115
--------------------------------------------------------------------------
________________ जाग3 पंचसं0 ... टीका ॥ 73 ॥ गया । अन्नवसायाव एगठा ॥ 6 ॥ व्याख्या-यथा स्पर्शनाकालस्याल्यबहुत्वमुक्तं, तथा जीवानामपबहुत्यस्यानेष्यनुनागबंधस्थानेषु नय? प्रतिपादय ? तयद्यासामायिकेष्वनुन्नागबंधकत्वेन वर्नमाना जीवाः सर्वस्तोकाः, ततः प्राथमिकेषु चतुःसामायिकेष्वसंख्येयगुणाः, एतावंत एवोपरिवर्तिष्वपि चतुःसामायिकेषु, ततोऽष्टसामयिकेष्वसंख्येयगुणाः, ततो। 'पि त्रिसामयिकेष्वसंख्येय गुणाः, ततोऽन्यायपंचवट्मप्तसामयिकेष्वसंख्येयगुणाः, एतावंत e. वोपरितनपंचपट्सप्तलामयिकेष्वपि. ततोऽसामयिकानामुपरितनषु सर्वेषु स्थानेषु विशेषाधि काः, ततोऽप्युपरिवर्तिपंचसामयिकपर्यंतेषु प्राथमिकचतुःसामयिकप्रतिषु समस्तेष्वनुन्नागबंधस्थानेषु विशेषाधिकाः, ततोऽपि सर्वेषु स्थानेषु विशेषाधिकाः, ननु कर्मप्रकृतावध्यवसानेषुक्तप्रकारेण जीवानामपबहुत्वमुक्तं, तथा चोक्तं तत्र-'जीवप्पाबहुमेवं । अनवसाणेसु जाणेजा ' अत्र त्वनुनागस्थानेषु बंधकत्वेन वर्तमानानां जीवानां, तत्कथं न विरोधः ? अत आह-अणुनागेत्यादि ' अनुनागबंधस्थानानि अध्यवसाया वा एकार्थाः. तथाहि-अत्रानुनागस्थानेषु बंधकत्वेन वर्तमानानां जीवानामपबहुत्वं, कर्मप्रकृतौ त्वनुनागबंधस्था ॥ 3 ॥ 535
Page #116
--------------------------------------------------------------------------
________________ ननिमित्तेष्वध्यवसायेषु, ततो न कश्चिदप्यर्थनेदः, तदेवमनुनागबंधस्थानेषु यथा जीवा वर्तनाग । ते, तथा प्ररूपणा कृता ॥ 67 ॥ संप्रत्येकैकस्मिन् स्थितिस्थाने कियंतः स्थितिबंधहेतवो'-1 टीका ध्यवसायाः, कियंतो वा एकैकस्मिन् स्थितिस्थानाध्यवसाये नानाजीवापेक्षयाऽनुन्नागबंधाध्य ॥ 30 ॥ वसायाः प्राप्यते ? इति तनिरूपणामाह म ॥ मूलम् ॥-गिणे विश्वाणे । कसायनदया असंखलोगसमा ॥ एक्कक्कसा नदये । एवं अणुनागगणा ॥ 6 ॥ व्याख्या-इह जघन्यस्थितेरारभ्य नत्कृष्टां स्थिति यावत याञावंतः समयास्तावंति स्थितिस्थानानि. तथाहि-जघन्या स्थितिरेकं स्थितिस्थानं, सैव सम. योत्तरा हितीयं स्थितिस्थानं, हिसमयोत्तरा तृतीयं स्श्रितिस्थानं, एवं समयवृद्ध्या तावहाच्यं, यावदुत्कृष्टा स्थितिः, एवं चासंख्येयानि स्थितिस्थानानि नवंति. स्थितिस्थाने स्थितिस्थाने च बध्यमाने तद्वंधहेतुनूताः प्रत्येकं कषायोदयास्तीव्रतीव्रतरमंदमंदतरादिनेदन्निन्ना असंख्ये. ॥ 30 ॥ भयलोकसमा असंख्येयलोकाकाशप्रदेशप्रमाणा नवंति. एकैकस्मिश्च कषायोदये एव असंख्ये यलोकाकाशप्रदेशप्रमाणानि अनुनागस्थानानि, कार्येण कारणोपलक्षणादनुन्नागबंधाध्यवसा
Page #117
--------------------------------------------------------------------------
________________ पंचसं0 नाग 3 टीका 1 ॥ यस्थानानि कृष्णादिलेश्यापरिणामरूपाणि नवंति.अनुन्नागबंधाध्यवसायादि कृष्णादिलेश्या- परिणामरूपाः, 'कषायोदयात्कृष्णादिलेश्यापरिणामविशेषा अनुनागबंधहेतवः' इति वचनात्. ते चैकैकस्मिन् कषायोदये नानाजीवापेक्षया तीव्रतीव्रतरमंदमंदतरत्वाद्यनेकन्नेदसंन्नवादसंख्येयलोकाकाशप्रदेशप्रमाणाः प्रतिपाद्यमाना न विरुध्यंते. ॥ 6 ॥ संप्रत्येतेष्वनुन्नागबंधाध्यवसायेषु वृद्धिमार्गणा कर्तव्या, सा च धा, अनंतरोपनिधया परंपरोपनिधया च. तत्रानंतरोपनिधया तावदृद्धिमार्गणां चिकीर्षुराह ॥ मूलम् ॥-shrovaannunaaggnnaa / जहन्नविपढमबंधनम्मि ॥ तत्तो विसेसाहिया । जा चरमाए चरमहेक ॥ 6 ॥ ॥ व्याख्या-जघन्य स्थितेः प्रथमे सर्वजघन्ये वंधहेतौ बंधहे. तुनूते कषायोदये सर्वस्तोकानि अनुन्नागस्थानानि, कारणे कार्योपचारादनुन्नागबंधाध्यवसायस्थानानि नवंति. ' तनो विसेसाहियत्ति ' ततो हितीये कषायोदये विशेषाधिकानि, ततो- पि तृतीयैककषायोदये विशेषाधिकानि, ततोऽपि चतुर्थे विशेषाधिकानि; एवं तावहाच्यं यावचरमाया नत्कृष्टाया स्थितेश्वरमे नत्कृष्ट बंधदेतो कषायोदये विशेषाधिकानि. कृतानंतरोप ॥ 31 ॥
Page #118
--------------------------------------------------------------------------
________________ पैचसं0 टीका H833 ॥ निघया वृद्धिमार्गणा ॥ 65 ॥ संप्रति परंपरोपनिधया तां चिकीर्षुराह - ॥ मूलम् ॥ - गंतुमसंखा लोगा । पढमाहिंतो नवंति डुगुलालि ॥ प्रवलिप्रसंखनागो । दुगुलाला संवग्गो ॥ 70 ॥ व्याख्या - प्रथमाज्जघन्य कपायोदयादारज्य असंख्येयान लोकान असंख्येयलोकाकाशप्रमाणानि कषायोदयस्थानानि गत्वा प्रतिक्रम्य, परं यज्ञवति कषायोदयस्थानं, तत्रानुनागबंधाध्यवसायस्थानानि जघन्यकषायोदयस्थानापेक्षया हिगुयानि जवंति, ततः पुनरपि तावंति कषायोदयस्थानानि गत्वा यदपरं कषायोदयस्थानं, तस्मिन् हिगुणानि जवंति एवं भूयोभूयस्तावद्वाच्यं यावत्सर्वोत्कृष्टं कषायोदयस्थानं; यानि यांतरांतरा हिगुणवृद्धिस्थानानि जवंति, तेषां संवर्ग : सर्वसंख्यया परिमाणमावलिकाया अ संख्येयजागः, श्रावलिकाया असंख्येयतमे जागे यावंतः समयास्तावत्प्रमाणानि सर्वसंख्यया द्विगुणवृदिस्थानानि जयंतीत्यर्थः ॥ 70 ॥ ॥ मूलम् ॥ - असुन गईणमेवं । इयराणुक्कोसगम्मि बिंधे ॥ सव्वुक्कोसगदेऊ न । होइ एवं चिय असेसं ॥ 71 ॥ व्याख्या - एवमनंतरोक्तेन प्रकारेणाऽशुनप्रकृतीनां ज्ञानाव (भाग 1 ॥ 832 ॥
Page #119
--------------------------------------------------------------------------
________________ पंचसं टीका । / 033 ॥ रणपंचकदर्शनावरणनवकाऽसातवेदनीयमिथ्यात्वषोमशकषायनवनोकषायनरकायुःपंचेंक्ष्यि- नाग 3 जातिवर्जजातिचतुष्टयसमचतुरस्रवर्जसंस्थानपंचवजर्षननाराचवर्जसंहननपंचकाऽशुनकुवर्णादिनवकनरकछिकतिर्यग्छिकाऽप्रशस्तविहायोगत्युपघातस्थावरसूदमाऽपर्याप्तसाधारणास्थिराशुनकुर्नगदुःस्वरानादेयायशःकीर्तिनीचैर्गोत्रांतरायपंचकानां सप्ताशीतिसंख्यानां वृहिमार्ग-थ NA दृष्टव्या. इतरासां पुनः शुनप्रकृतीनां सातवेदनीयतिर्यगायुर्मनुष्यायुर्देवायुर्देवगतिमनुष्यगतिपंचेंशियजातिशरीरपंचकसंघातपंचकसंघातपंचकबंधनपंचदशकसमचतुरस्रसंस्थानांगोपांगत्रयववर्षननाराचसंहननगुनवर्णायेकादशकदेवानुपूर्वीमनुजानुपूर्वीपराघाताऽगुरुलघुच्छ्वासातपोद्योतप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरशुनसुन्नगसुस्वरादेययश कीर्तिनिणतीकरोचैर्गोत्ररूपाणामेकोनसप्ततिसंख्यानामुत्कृष्टे स्थितिबंधे यः सर्वोत्कृष्टो हेतुरतितीव्रकषायोदयरूपस्तस्मादारन्य, एवमेव पूर्वोक्तेन प्रकारेणाशेषं विपरीतमवगंतव्यं. तद्यथा-सर्वोत्कृष्टे कषायोदये अनुनागबंधाध्यवसायस्थानानि सर्वस्तोकानि. ततो हिचरमे क. पायोदये विशेषाधिकानि, ततोऽपि त्रिचरमे कषायोदये विशेषाधिकानि, ततोऽपि चतुश्वरमे प
Page #120
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 834 ॥ कषायोदये विशेषाधिकानि; एवं तावद्दक्तव्यं यावत्सर्वजघन्यं कषायोदयस्थानं इयमनंतरोपनिधया वृद्धिमार्गणा. परंपरोपनिधया त्वियं - उत्कृष्टकषायोदयस्थानादारभ्याऽसंख्येयलोकाकाशप्रदेशप्रमालानि कषायोदयस्थानानि नातिक्रम्य यदपरमधः कषायोदयस्थानं, तस्मिन् अनुज्ञागबंधाध्यवसायस्थानानि न. त्कृष्टकषायोदय सत्कानुजागबंवाध्यवसायस्थानापेक्षया हिगुणानि भवंति पुनरपि तावंति कपायोदयस्थानानि ततः प्रनृत्यधोजागेनातिक्रम्य यदपरमधः कषायोदयस्थानं, तस्मिन् हिगुनिजवंति एवं नूयोभूयस्तावद्वाच्यं यावजघन्यं कषायोदयस्थानं, यानि चांतरानावन हिगुणवृदिस्थानानि तान्यावलिकाया असंख्येयतमे जागे यावतः समयास्तावत्प्रमाणानि जवंत अमूनि चावलिकाया असंख्येयनागमात्राणि शुनप्रकृतीनामशुनप्रकृतीनां च प्रत्येकं गुणवृदिस्थानानि स्तोकानि; एकस्मिन् हिगुणवृक्षपांतराले कषायोदयस्थानान्यसंख्येगुणानि तदेवं स्थितिबंध देतुषु श्रध्यवसायेषु अनुज्ञागबंध हेतूनामध्यवसायानां प्ररूपणा कृता ॥ 71 ॥ संप्रति स्थितिबंधस्थानेषु अनुज्ञागबंधस्थानप्ररूपणां चिकीर्षुराह-- नाग 3 ॥ 834 ॥
Page #121
--------------------------------------------------------------------------
________________ पंच saM0 टीका ॥ 35 ॥ ॥ मूलम् ॥ - श्रोवाणुनागगला । जहन्नविश्बंध असुन गई । समयठ्ठीए किंवा । दियाई सुहियाण विवरीयं ॥ 72 ॥ व्याख्या - पूर्वोक्तानामशुनप्रकृतीनामायुर्वर्जानां जघस्थितिबंध सर्व स्तोकानि अनुज्ञागबंधस्थानानि तानि चाडसंख्येयलोकाकाशप्रदेशप्रमाणानिः ततः समयवृक्षै किंचिदधिकानि विशेषाधिकानि वक्तव्यानि तद्यथा -- द्वितीये स्थितिबं विशेषाधिकानि ततोऽपि तृतीये स्थितिबंधे विशेषाधिकानि; एवं तावद्वाच्यं यावत्कृष्ट स्थितिः, तथा शुनप्रकृतीनामायुर्वर्जानां पूर्वोक्तानामेतदेव विपरीतं दृष्टव्यं तद्यथा-- नत्कृटेस्थितिबंधे अनुज्ञागबंबस्थानानि सर्वस्तोकानि तानि चाऽसंख्ये यलोकाकाशप्रदेशप्रमाणानि, तेभ्यः समयोनायामुत्कृष्टस्थितौ विशेषाधिकानि ततोऽपि हिसमयोनायां विशेषाधिकानि. एवं तावद्वाच्यं यावज्जधन्या स्थितिः, तदेवं कृता अनंत रोपनिधया वृद्धि मार्गला ॥ 72 ॥ संप्रति परंपरोपनिधया तां चिकीर्षुराद ॥ मूलम् ॥ -पलियासं खियामेता । विश्वाला गंतु गंतु डुगुलाई ॥ श्रावलि स्ण्ख्मेता। गुणागुणंतरमसंखगुणं ॥ 73 ॥ व्याख्या - पब्योपमाऽसंख्येयनागमात्राणि स्थिति भाग 3 ॥ 835 ॥
Page #122
--------------------------------------------------------------------------
________________ पंचसं नाग । टीका 36 ॥ स्थानानि गत्वा गत्वा अतिक्रम्य अतिक्रम्य पूर्वपूर्वानुन्नागस्थानेन्यो गुइणानि नवंति. तद्य- श्रा-पूर्वोक्तानामायुर्वर्जानामशुनप्रकृतीनां जघन्यस्थितेरारज्य पथ्योपमासंख्येयत्नागमात्राणि स्थितिस्थानानि अतिक्रम्य यदपरं स्थितिस्थानं, तस्मिन् अनुन्नागबंधस्थानानि जघयस्थितिसत्कानुनागबंधस्थानेच्यो हिगुणानि नवंति. ततः पुनरपि तावति स्थितिस्थानानि अतिक्रम्य यदपरं स्थितिस्थानं, तस्मिन् हिगुणानि अनुनागबंधस्थानानि नवंति. एवं न्योनूयस्तावहाच्यं यावउत्कृष्टा स्थितिः, तथा पूर्वोक्तानामायुर्वर्जानां क्षुन्नप्रकृतीनामुत्कृष्टस्थितेरारज्य पढ्योपमासंख्येयन्नागमात्राणि स्थितिस्थानानि अतिक्रम्य यदपरं स्थितिस्थानं, तस्मिन् अनुनागबंधस्थानानि नत्कृष्टस्थितिस्थानसत्कानुनागबंधस्थानेन्यो हिगुणानि नवंति. ततः पुनरपि तावंति स्थितिस्थानानि अधोऽवतीर्य अधस्तनं यदपरं स्थितिस्थानं, तस्मिन् हिगुणानि नवंति. एवं नूयोनूयस्तावहाच्यं यावऊघन्या स्थितिः. एतानि च शुनप्रकृतीनामशुनप्रकृतीनां च प्रत्येकं हिगुणवृझिस्थानानि आवलिकाया असंख्येयत्नागमात्राणि; श्रावलिकाया असंख्येयतमे नागे यावंतः समयास्तावत्प्रमाणानी. ॥ 36 ॥ 3
Page #123
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 0 37 ॥ त्यर्थः तथा गुणेभ्यः सर्वद्विगुणवृद्धिस्यानेयो गुणांतरं द्विगुण वृद्ध्योर पांतराल म संख्येयगुणं: तद्यथा - शुभप्रकृतीनामशुनप्रकृतीनां च प्रत्येकं द्विगुण वृदिस्थानानि स्तोकानि, श्रावलिकाश्रसंख्येयज्ञागमात्रत्वात्. एतस्मिन् द्विगुणवृद्ध्योरपांतराचे स्थितिस्थानानि असंख्येयगुणानि, पयोपमाख्येयनागमात्रत्वात्. / 13 / संप्रत्यायुषां स्थितिस्थानेष्वनुज्ञागप्ररूपणार्थमाह ॥ मूलम् ॥ - सहजदन्न विईए । सवाणवि श्रानयाण श्रोवालि ॥ गलाणि नत्तरासु । असंखगुणलाए सेढीए ॥ 74 ॥ व्याख्या - सर्वेषामपि चतुर्णामपि प्रायुषां सर्वजघन्यस्थितिबंधस्थानानि अनुज्ञागबंध स्थानानि सर्वस्तोकानि. तत् उत्तरासु samayavRAsu स्थितिषु प्र संख्येयगुणनया श्रेण्या नेतव्यानि तद्यश्रा -- समयाधिकायां जघन्यायां स्थितौ पूर्वोक्तन्योसंख्येयगुणानि, ततोऽपि हिसमयाधिकायामसंख्येयगुलानि एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः ॥ 74 ॥ सांप्रतमनुज्ञागबंधस्थानानां तीव्रमंदता परिज्ञानार्थमनुज्ञागबंधाध्यवसायस्थानानामनुष्टिमनिवातुकाम ग्रह ॥ मूलम् ॥ गंदे सन्नी । अनवजीवस्स जो विईबंधो ॥ विश्वट्टी तस्स न । बं नाग 3 1103311
Page #124
--------------------------------------------------------------------------
________________ पंचसंग टीका ॥ 838 ॥ अणुहि तत्तो ॥ 75 ॥ व्याख्या - श्रत्र पदानां विषमः संबंधः, स चैवं जावनं यःयोऽनव्यजीवः संज्ञी ग्रंथिदेशे वर्त्तते, तस्याऽनव्यस्य यो जघन्य स्थितिबंधस्तस्माद्वंघादारत्र्य स्थितिवृद्ध सत्यामनुज्ञागबंधाध्यवसाय स्थानानामनुकृष्टिर्वक्ष्यमाणा वेदितव्या. अनुकर्षणम नुकृष्टिरनुवर्त्तनमित्यर्थः तुशब्दस्यानुक्तार्थसमुच्चायकत्वात् कासांचित्प्रकृतीनामनव्य सत्कजधन्य स्थितिबंधादीनतरबंधादप्यारज्यानुकृष्टिर्भवतीति वेदितव्यं ॥ 75 ॥ ॥ मूलम् ॥ ग्गग्गे अणुकठि । तिव्वमंदनलाई तुल्लाई ॥ नवघायघाइपयडी । कुवन्ननवगं असुन्नवग्गो ॥ 16 ॥ व्याख्या - इदानुकृष्टिविषये चत्वारः प्रकृतिवर्गाः प्रकृतिसमुदायास्तद्यथा - अपरावर्त्तमानाऽशुनप्रकृतिवर्गः, अपरावर्त्तमानशुनप्रकृतिवर्गः, परावर्त्तमानशु प्रकृतिवर्गः, परावर्त्तमानाऽशुनप्रकृतिवर्गश्च तत्र वर्गे वर्गे अनुकृष्टिस्तीव्रमंदत्वानि च, तु तु ततोऽवश्यं वर्गप्ररूपणा कर्त्तव्या. तत्र प्रथमतोऽपरावर्त्तमानाऽशुनप्रकृतिवर्गः प्ररूप्यते, ' नवघाएत्यादि ' नृपघातनाम घातिप्रकृतयः, पंचविधज्ञानावरण नवविधदर्शनावरणमिथ्यात्वषोमश कषायनव नोकषायपंचविधांतरायरूपाः, कुवर्णनवकं कृष्णनीलडु नाग 6 ॥ 838 ॥
Page #125
--------------------------------------------------------------------------
________________ पंचसं नाग3 टीका ॥ 3 ॥ रनिगंधतिक्तकटुगुरुकर्कशकशीतरूपं, इत्येष पंचपंचाशत्प्रकृतिसमुदायरूपोऽपरावर्त्तमाना'. शुनप्रकृतिवर्गः ॥ 16 ॥ संप्रत्यपरावर्तमानशुन्नप्रकृतिवर्गरूपप्ररूपणार्थमाह ॥ मूलम् ॥-प्र्घाय्ब्ण्ध्न्न्त्न्नू । अंगसुवन्नातिबनिम्माणं ॥ अगुरुलघूसासतिगं । सं. घायब्यालसुनवग्गो ॥ 17 ॥ व्याख्या-पराघातनाम पंचदशबंधनानि, पंचशरीराणि, त्रीणि अंगोपांगानि, सुवर्णादि शुन्नवर्णाद्येकादशकं, तीर्घकरनामनिर्माणं, अगुरुलघु, नब्वासत्रिकं नच्च्वासातपोद्योतरूपं, पंचसंघातनामानि, इत्येष षट्चत्वारिंशत्प्रकृतिसमुदायरूपोऽपरावर्तमानशु. जप्रकृतिवर्गः ॥ 77 ॥ परावर्तमानशुनप्रकृतिवर्गप्ररूपणार्थमाह ॥ मूलम ॥-साय्ण् श्रिरा नचं । सुरमणु दो दो पर्णिदिचनरंसं ॥ रिसहपसवि. दगई-सोलसपरिययनसुनवग्गो ॥ 70 ॥ व्याख्या-सातवेदनीयं, स्थिरादिषट्कं, स्थिरशुनसुन्नगसुस्वरादेययशःकीर्तिरूपं, नच्चैर्गोत्रं, देवहिकं, मनुष्यकि, पंचेंशियजातिः, समचतु- रस्रसंस्थानं, वपन्ननाराचसंहननं, प्रशस्तविहायोगतिः, इत्येष पोडशप्रकृतिसमुदायरूपपरावर्तमानशुनप्रकृतिवर्गः ॥ 7 ॥ संप्रति परावर्तमानाऽशुन्नवर्गप्ररूपणार्थमाद ॥ 3 ॥ For Private 8 Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ नाग्। ॥ मूलम् ॥-अस्सायथावरदसगणरय-गं विदगईय अपसवा ॥ पंचिंदिरिसदचनर- स-गेयरा असुनघोलगिया ॥ 30 ॥ व्याख्या-असातवेदनीय, स्थावरादिदशकं स्थावरसूटीका क्ष्मसाधारणाऽपर्याप्तास्थिराशुनपुर्नगःस्वराऽनादेयाऽयशःकीर्तिरूपं, नरककिं, अप्रशस्ता ॥ 4 ॥ विहायोगतिः 'पंचिंदिरिसहचरंसगेयरत्ति' इतिरशब्दः प्रत्येकमन्निसंबध्यते, पंचेंश्येइतराः पंचेंशियजातिवर्जाः शेषाश्चतस्रो जातयः, वजननाराचसंहननवर्जानि शेषाणि पंचसंहननानि, समचतुरस्रसंस्थानवर्जानि शेषाणि पंचसंस्थानानि, इत्येता अष्टाविंशतिसंख्या अशुनघोलनिका अशुनपरावर्तमानाः प्रकृतयः, परावर्नमाना हि प्रकृतयः पूर्वपुरुषै?लनिका इत्यु व्यंते. परावर्त्य परावर्त्य घोलनापरिणामेन तासां बध्यमानत्वात्. ॥ ए ॥ कृता वर्गप्ररूपपणा , संप्रति एतेषु वर्गेषु यथाक्रममनुकृष्टिमन्निधित्सुराह ॥ मूलम् ॥-मोतुमसंखं नागं । जहन्नठिगणगाण सेसाणि ॥ गचंति नवरिमाए । तदेकदसेण अन्नाणि ॥ 60 ॥ व्याख्या-नुपघातादीनामपरावर्तमानाऽशुनप्रकृतीनां पंचपंभी चाशसंख्यानां जघन्यस्थितिबंधारने यानि अनुनागबंधाध्यवसायस्थानानि, तेषामसंख्येय ॥ 4 ॥
Page #127
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 841 ॥ तमं जागं मुक्त्वा शेषाणि सर्वाण्यपि नपरितन्यां द्वितीयायां स्थितौ द्वितीय स्थितिस्थानवंधारंजे गति ननु द्वितीय स्थितिस्थानबंधाने किं तान्येवाऽसंख्येयनागशेषाणि नवंति ? किं वा अन्यान्यपि ? श्रत ग्राह-' तदेगदेसेण अन्नाणि तेषां जघन्यस्थितिबंधारंजादीनामेकदेशस्तदेकदेशः, तेन तदेकदेशपरिमाणेनेत्यर्थः, तानि जवंति, अन्यानि च जवंति - स्थितिधारं च यानि अनुज्ञागबंधाध्यवसायस्थानानि तेषामसंख्येयतमं जागं मुक्त्वा शेषाणि सर्वाण्यपि तृतीयस्थितिस्थानबंधारंजे गांति, श्रन्यानि च जवंति तृतीयस्थितिस्थानबंधाने च यानि अनुज्ञागबंधाध्यवसायस्थानानि तेषामसंख्येयतमं जागं मुक्त्वा सर्वायपि शेषाणि चतुर्थस्थितिस्थानबंधाने गवंति, अन्यानि च जवंति एवं तावद्वाच्यं यावत्वल्योपमाऽसंख्येयज्ञागमात्राः स्थितयो गता जवंति श्रत्र जघन्य स्थितिबंधारंजनाविनामनुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता ॥ 80 ॥ तथा चाह ॥ मूलम् ॥ - एवं नवरिं हुत्ता । गंतू कंडमेतविबंधा ॥ पढमविश्वालाएं । अणुकही जाइ परिहिं ॥ 81 ॥ व्याख्या - एवमुक्तेन प्रकारेण स्थितिस्थानंप्रति असंख्येयासं 105 नाग 3 ॥ 84 ॥
Page #128
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 842 ॥ ख्येयनागमोचनेन 'नवरिं हुत्ता' ऊर्ध्वमुखं कंरुकमात्रान् पब्योपमासंख्येयनागमात्रान् स्थितिधान् गत्वा कंडकचरमस्थितौ प्रथमस्थितिस्थानानां जघन्य स्थितिबंधारंजनाविनामनुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिनिष्टां याति ॥ 81 ॥ ॥ मूलम् ॥ - वरिम आइसासु । कमसो बीयाईयाण निहाई ॥ विश्वागणुक्की । नक्कस्तं विई जाव ॥ 2 ॥ व्याख्या - तडुपरिमादिषु तस्मात्कंडकादुपरितन्यादिषु क्रमशः परिपाट्या जघन्य स्थितेरारज्य द्वितीयादीनां स्थितीनां यान्यनुज्ञागबंधाध्यवसायस्थानानि तेषामनुष्टिर्निष्टां याति एवं स्थितिस्थानेषु अनुज्ञागबंधाध्यवसायस्थानानामनुकूष्टिरुत्कृष्टां स्थितिं यावन्नतव्या. एतदुक्तं भवति -- द्वितीय स्थितिबंधारंजनाविनामनुज्ञागबंधवाध्यवसायस्थानानामेकैकस्मिन् स्थितिस्थाने असंख्येयं जागं मुंचन तावद्वजेत् यावत्कं रुकादुपरितनी प्रथमा स्थितिः, अत्र तेषां द्वितीय स्थितिबंधारंजनाविनामनुज्ञागबंधाध्यवसायस्थानानामनुष्टिः परिसमाप्तिं याति ततोऽनंतरायां स्थितौ तृतीय स्थितिबंधारंजनाविनामनुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमेति, एवमुक्तनीत्या अनुकृष्टिपरिनिष्टा च ताव (भाग 3 ॥ 842 ॥
Page #129
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 043 ॥ इक्तव्या, यावदुक्तप्रकृतीनामात्मीया उत्कृष्टा स्थितिः ॥ 82 ॥ तथा चाह ॥ मूलम् ॥ - नवघायाईलेवं एसा । परघायमाइसु विसेसो ॥ नक्कोसतो । दे मुह कीर असेमं ॥ 83 ॥ व्याख्या- - एवमुक्तेन प्रकारेण एषा अनुकृष्टिरूपघातादीनां प्रागुक्तानां पंचपंचाशत्संख्यानां प्रकृतीनामवगंतव्या. पराघातादिषु षट्चत्वारिंशत्संख्यासु प्रकृतिषु पुनर्विशेषः, तमेवाद- ' नक्को सेत्यादि ' नत्कृष्ट स्थितः सर्वोत्कृष्ट स्थितिस्थानादधोमु खं पूर्वोक्तमशेषं क्रियते, इयमत्र जावना - उत्कृष्ट स्थितिबंधारंजे यानि अनुज्ञागबंधाध्यवसा यस्थानानि तेआमसंख्येयतमं जागं मुक्त्वा शेषाणि सर्वाण्यपि एकसमयेनोत्कृष्ट स्थितिबंधारं प्राप्यंते, अन्यानि च नवंति; एकसमयोनोत्कृष्ट स्थितिबंधारंजे च यानि अनुज्ञागबंधाध्यवसायस्थानानि तेषामसंख्येयतमं नागं मुक्त्वा शेषाणि सर्वाण्यपि इसमयोनोत्कृष्ट स्थि तिबंधाने प्राप्यते, अन्यानि च जवंति एवं तावद्वाच्यं यावत्पल्योपमाऽसंख्ये यज्ञागमात्राः स्थितयो गता जवंति अत्रोत्कृष्ट स्थितिबंधारंजनाविनामनुज्ञागबंधाध्यवसायस्थानानां स्थितिस्थाने स्थिति नाग 3 ॥ 843 ॥
Page #130
--------------------------------------------------------------------------
________________ नाग्। टीका ॥ 54 ॥ 15 ॥ घायल र स्थाने असंख्येयाऽसंख्येयन्नागमोचनेनानुकृष्टिः परिसमाप्ता, ततोऽनंतरमधस्तने स्थितिस्था- ने एकसमयोनोत्कृष्टस्थितिबंधारजनाविनामनुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिनिटां याति, ततोऽप्यधस्तनतरे स्थितिस्थाने हिसमयोनोत्कृष्टस्थितिबंधारनन्नाविनामनुनागवं धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमेति; एवं तावशाच्यं यावत्पराघातादीनां सर्वासार मपि षट्चत्वारिंशत्संख्यानां प्रकृतीनामात्मीयात्मीया जघन्या स्थितिः ॥ 7 ॥ संप्रति परावर्तमानशुनाशुनप्रकृतीनामनुकृटिमन्निधातुकाम प्राद ॥मूल्म् ॥-स्प्प्मिव्र्कान्न्ण् । पुण असायसायाश्याण पगईणं ॥ तावेसु vishvgnnaa। अंतोकोमाइनियनियगा ॥ 4 ॥ व्याख्या-सह प्रतिपकेण विद्यते यास्ताः सप्रतिपक्षाः, असातसातादिकाः, तामां स्थितिस्थानानि निजनिजकानि आत्मीयात्मीयानि अंतःकोटीकोट्यादीनि; अन्नव्यस्य हि जघन्यः स्थितिबंधः सर्वस्तोकोऽपि अंतःकोटीकोटीप्रमाणः, अन्नव्यप्रा- योग्यजघन्यस्थितिबंधादारच्य च प्रायोऽनुकृष्टिवक्तव्या. एतच्च प्रागेवोक्तं, ततनक्तमंतःकोटीकोट्यादीनीति, तानि स्थापयित्वा स्थापनायां च सातस्योपरित्नागादारच्याधोमुखमसातस्य van
Page #131
--------------------------------------------------------------------------
________________ पंचसं चाधोनागादारन्योर्ध्वमुखं सागरोपमशतपृथक्त्वप्रमाणाः स्थतयः परस्परमाक्रांताः स्थापनाग 3 यितव्याः, एतावत्यो हि स्थितयः परावर्त्य बद्ध्यंते, तत आक्रांताः स्थाप्यते. शेषास्तु सातटीका - स्याधोमुखाः, असातस्य चोर्ध्वमुखाः स्थापनीया यावन्निजनिजपर्यंतवर्तिनी स्थितिः, एता॥45॥ श्वांतरांतरा प्रतिपकप्रकृतिबंधानावेन यथायोग संक्लेशविशुश्विशानिरंतरं बध्यते, ततः शुश इत्युच्यते. ॥ ॥ संप्रत्येतासु अनुकृष्टिप्रक्रममाह ॥ मूलम् ॥-जा पहिवरककंता । ठिन ताणं श्मो कमो होई ॥ ताणनाणियगणा* सु-दविणं तु पुछक्कमो ॥ 5 ॥ व्याख्या-याः स्थितयः प्रतिपदाक्रांतास्तासामयं क्रमः, यदुत तानि चान्यानि च स्थानानि अनुनागबंधाध्यवसायस्थानानि नवंति, याश्च शुक्षः प्र. तिपदाऽनाक्रांताः स्थितयस्तासां पूर्वक्रमः, तदेकदेशोऽन्यानि चेत्यर्थः तदेवमतिसंक्षिप्तमुक्त- मतो विशेषतो नाव्यते-तत्र सातस्योत्कृष्टां स्थिति बनतो यानि अनुनागबंधाध्यवसाय- ॥ 45 ॥ स्थानानि, समयोत्कृष्टस्थितिबंधारनेऽपि तानि नवंति; अन्यानि च यानि समयोनोत्कृष्टस्थितिबंधारने नवंति, हिसमयोनोत्कृष्टस्थितिबंधारनेऽपि तानि नवंति, अन्यानि च. एवं ताव
Page #132
--------------------------------------------------------------------------
________________ टीका पंचाच्यं यावत्स्थापनायामसातस्य जघन्या स्थितिः. एतमुक्तं नवति-यावत्प्रमाणाः स्थित-नाग । योऽसातस्य जघन्यानुन्नागबंधप्रायोग्याः सातेन च सह परावृत्त्य बध्यते, तावत्प्रमाणासु सा तस्य स्थितिषु तानि चान्यानि चेत्येवं वक्तव्यं. त्तोऽसात्स्त्कान्न्व्य्प्रायोग्य्ज्घ्न्य्स्थितिब्ण्॥6॥ धसमाने स्थितिस्थाने यानि अनुनागबंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नाग मुक्त्वा यी शेषाणि सर्वाण्यसातजघन्यबंधादधस्तने स्थितिस्थाने प्राप्यते, अन्यानि च नवंति; तत्रापि यान्यनुनागबंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नागं मुक्त्वा शेषाणि सीण्यप्यधस्तनतरे स्थितिबंधे प्राप्यते, अन्यानि च नवंति. अनेन क्रमेणाधोमुखं तावन्नेयं यावत्पल्योपमासंख्येयत्नागमात्रा स्थितयो गता नवंति. तत्र वासातसत्कजघन्यस्थितिबंधतुल्यस्थितिस्थानसत्कानुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति. ततोऽधस्तने स्थितिस्थाने असातजघन्यस्थितिबंधतुल्यस्थितिस्थानादधस्तनस्थितिस्थानसत्कानामनुनागबंधाध्य- ॥ 46 ॥ वसायस्थानानामनुकृष्टिनिष्टामुपगलति. एवमनुकृष्टिः परिनिष्टा च तावहाच्या यावत्सातस्य - जघन्यस्थितिः. एवं स्थिरादीनामपि परावर्तमानशुनप्रकृतीनामनुकृष्टिरवगंतव्या. संप्रत्यसा
Page #133
--------------------------------------------------------------------------
________________ पंच नाग 3 10830 तस्योच्यते-असातस्य जघन्यस्थितिबंधारने यानि, अनुन्नागबंधारनेऽपि तानि नवंति, a- न्यानि च; यानि समयाधिकजघन्यस्थितिबंधारने अनुन्नागबंधाध्यवसायस्थानानि, तानि समयाधिकजघन्य स्थितिबंधारनेऽपि नवंति, अन्यानि च. एवं तावहाच्यं यावत्सागरोपमशतपृथक्त्वं. एताश्च स्थितयः सर्वजघन्यानुन्नागबंधप्रायोग्याः, यत एतावत्यः स्थितयः सातेन स. ह परावृत्य परावृत्य वध्यंते, परावर्तमानश्च प्रायो मंदपरिणामो नवति, तत एतासु जघन्यानुनागबंधसंन्नवः, जघन्यानुन्नागबंधप्रायोग्यस्थितीनां च चरमस्थितिबंधे यानि अनुनागबं. धाध्यवसायस्थानानि, तेषामसंख्येयतमं नाग मुक्त्वा शेषाणि सर्वाण्यपि तपरितनस्थितिबंधारनेऽनुवः ते, अन्यानि च नवंति. ततोऽप्युपरितनस्थितिबंधारने यानि प्राक्तनस्थितिस्थानसत्कानुनागबंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नाग मुक्त्वा शेषाणि सर्वाण्यनुवर्त- ते, अन्यानि च नवंति. एवं तावधाज्यं यावत्पल्योपमाऽसंख्येयत्नागमात्राः स्थितयो गता नवंति. अत्र जघन्यानुनागबंधप्रायोग्यचरमस्थितिसत्कानामनुनागबंधाध्यवसायस्थानानाम Gasn
Page #134
--------------------------------------------------------------------------
________________ पंचर्स 0 टीका ॥ 48 ॥ नुकृष्टिः परिसमाप्तिमेति ततोऽप्युपरितनस्थितिबंधे जघन्यानुज्ञागबंधप्रायोग्य स्थित्यनंतरस्थितिसतकानुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति एवं तावद्वाच्यं यावदसातस्योत्कृष्टा स्थितिः एवं स्थावरदशक नरकदिकादीनामपि सप्तविंशतिसंख्यानां परावर्तमानाशुनप्रकृतीनामनुकूष्टिवसेया ॥ 85 ॥ अत्रैव स्थापनायां विशेषमनिधित्सुराह-- ॥ मूलम् ॥ - मोत्तू नीयमियरा सुनाए जो जो जहा विश्धो ॥ नियपडिस्कसुजाणं । गवेयवो जन्नयरो ॥ 6 ॥ व्याख्या - मुक्त्वा नीचैर्गोत्रं, नीचैर्गोत्रमिहोपलक्षणं, ततोऽयमर्थः तिर्यग्गतितिर्यगानुपूर्वीनी चैर्गोत्राणि मुक्त्वा इतराशुजप्रकृतीनां शेषपरावर्त्तमानाशु प्रकृतीनामसातादीनां स्थापनायां यो यः स्थापितोऽनव्यप्रायोग्यो जघन्य स्थिति - धस्तस्याधस्तान्निजप्रतिपशुजानां सातादीनां जघन्यतरः स्थापयितव्यः तदेवं चतुर्णामपि वर्गाणामनुकूष्टिरनिदिता ॥ 86 ॥ संप्रति तिर्यग्गतितिर्यगानुपूर्वीनी चैर्गोत्राणामनिधातु काम ग्राह ॥ मूत्रम् ॥ - डिवस्कजदन्नयरो । तिरिडुगनीयाणसत्तममदीए । सम्मत्तादीए तनुं । भाग 3 ॥ 848 ॥
Page #135
--------------------------------------------------------------------------
________________ नाग 3 टीका पंचसं0 अणुकठी नन्नयवग्गेसु ॥ 7 ॥ व्याख्या-तिर्यग्छिकनीचैर्गोत्रयोः स्थापनायां स्वप्रतिपद- र प्रकृतिजघन्यस्थितिबंधादनव्यप्रायोग्याजघन्यतरः स्थितिबंधः स्थापनीयः, तथा तिर्यग्छिक" नीचैर्गोत्रयोः सप्तमपृश्रिव्यां वर्तमानस्य नारकस्य सम्यक्त्वं प्रतिपत्तुकामस्य सम्यक्त्वानुदित 4 . आरज्य सम्यक्त्वादनंतरे पाश्चत्ये समये यो जघन्यस्थितिबंधस्तस्मादारच्यानुकृष्टिवक्तव्या, यावदनव्यप्रायोग्यजघन्यस्थितिबंधः, ततस्तस्मादनव्यप्रायोग्यजघन्य स्थितिबंधादारन्यानुकृष्टिरुनयोरपि वर्गयोः, शुनप्रकृतीनां मनुष्यगतिमनुष्यानुपूर्दूचइओत्राणां, अशुनप्रकृतीनां चा. मूषामेव, तिर्यग्गत्यादीनामनुकृष्टिः प्रागुक्तशुनाशुनपरावर्त्तमानाऽपरावर्तमानप्रकृतिवर्गवत् वे. दितव्या. तत्र शुनप्रकृतीनां मनुष्यगत्यादीनां नामग्राहं प्रागेवोक्तं, अशुनपरावर्त्तमानप्रकृतिवर्गानुसारेण चामूषामपि तिर्यगादीनामन्नव्यप्रायोग्यजघन्यस्थितिबंधादारभ्य वक्तव्यं. इदमप्यतिसंक्षिप्तमुक्तमिति विशेषतो नाव्यते-तत्र सप्तमपृथिव्यां वर्तमानस्य नारकस्यानंतरस- मये सम्यक्त्वं प्रतिपत्तुकामस्य, तस्मिन् पाश्चात्ये समये तिर्यग्गतेजघन्यां स्थिति बनतो, यानि अनुनागबंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नागं मुक्त्वा शेषाणि सर्वाण्यपि dhi107 e
Page #136
--------------------------------------------------------------------------
________________ नाग्। टीका पंचसं तीयस्थितिबंधारने अनुवनते, अन्यानि च नवंति. हितीयां च स्थिति बनतो यानि अनुन्नागबंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नागं मुक्त्वा शेषाणि सर्वाण्यपि तृतीयस्थितिबंधेऽनुवर्तते, अन्यानि च नवंति. एवं तावा॥50॥ व्यं यावत्पढयोपमासंख्येय नागमात्राः स्थितयो नवंति, अत्र जघन्यस्थितिसत्कानुनागबंधा ध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमियर्ति. तत नपरितनस्थितिबंधे हितोयस्थितिस्थानसत्कानुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति. एवं तावक्षाच्यं यावदनव्यप्रायोग्यजघन्य स्थितिबंधः, अन्नव्यप्रायोग्यजघन्यस्थितिबंधे च यानि अनुन्नागवंधाध्यवसाय3 स्थानानि, तत नपरितनस्थितिबंधे तानि नवंति. म अन्यानि च तत्रापि यानि अनुन्नागबंधाध्यवसायस्थानानि तानि तत नपरितनस्थिति बंधे सर्वाणि नवंति, अन्यानि च. एवं तावशाच्यं यावत्सागरोपमशतपृथक्त्वं, यावत्यः स्थितयः प्रतिपक्षप्रकृत्या सद परावृत्य परावृत्य बध्यते तावहाच्यमित्यर्थः. सागरोपमशतपृथत्वचरमस्थितौ च यानि अनुनागवंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नागं मुक्त्वा ॥ 5 ॥
Page #137
--------------------------------------------------------------------------
________________ टीका पंचसं शेषाणि सर्वाण्यपि तदुपरितनस्थितिबंधेऽनुवःते, अन्यानि च नवंति; तत्रापि यानि अनुन्ना- नाग 3 X गबंधाध्यवसायस्थानानि, तेषामसंख्येयतमं नाग मुक्त्वा शेषाणि सर्वाण्यपि तत नपरितन-4 स्थितिबंधेऽनुवर्तते, अन्यानि च नवंति. एवं तावहाच्यं यावत्पख्योपमाऽसंख्येयत्नागमात्राः ॥ 51 ॥ स्थितयो गता नवंति. अत्र सागरोपमशतपृथक्त्वचरमस्थितिसत्कानुनागबंधाध्यवसायस्था. नानामनुकृष्टिः परिसमाप्ता. तत नपरितने स्थितिबंधे सागरोपमशतपृथक्त्वानंतरस्थितिसत्का. नुन्नागबंधाध्यवसायस्थानानामनुष्टिः परिसमाप्तिं याति. एवं तावधाज्यं यावउत्कृष्टा स्थि तिः. एवं तिर्यगानुपूर्वीनीचैर्गोत्रयोरप्यनुष्टिरवगंतव्या. ॥ 7 ॥ संप्रति त्रसादिचतुष्कस्याअनुकृष्टिमन्निधातुकाम आह ॥ मूलम् ॥-अठारसकोमीन । परघायकमेण तसचनक्केवि ॥ ( गाथाई ) व्याख्यासर्वोपरितनास्थित्यग्रादारभ्य अधोऽधोऽवतरणेन यावदधस्तादष्टादशसागरोपमकोटीकोव्यस्ति- ॥ 5 ॥ टति, तावत्पराघातक्रमेण त्रसादिचतुष्केऽपि दृष्टव्यं. अपिशब्दात्ततोऽधस्तात्सातेन तुल्यमिति. तत्र त्रसनाम्रो जाव्यते-वसनाम्न नत्कृष्टस्थितिबंधो यान्यनुनागबंधाध्यवसायस्थानानि,
Page #138
--------------------------------------------------------------------------
________________ पंचसं0 टीका 1154211 तेषामसंख्येयतमं जागं मुक्त्वा शेषाणि सर्वाण्यपि समयोनोत्कृष्ट स्थितिबंधेऽनुवर्त्तते, अन्यानि च जयंति समयोनोत्कृष्टस्थितिबंधेऽपि यानि अनुज्ञागबंधाध्यवसायस्थानानि तेषामसंख्येयतमं जागं मुक्त्वा शेषाणि सर्वाण्यपि हिसमयोनोत्कष्ट स्थितिबंधे ऽनुवर्तते, अन्यानि च नवंति एवं तावद्वाच्यं यावत्पल्योपमासंख्येयज्ञागमात्राः स्थितयो गता जवंति प्रतोत्कृष्टस्थितिसत्कानुज्ञागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता. ततस्तस्थितिस्थाने समयोनोत्कृष्ट स्थिति सत्कानुज्ञागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति एवमधोऽधोऽवतरणेन तावद्वाच्यं यावदधस्तादष्टादश सागरोपमकोटीकोट्य[स्तिष्टंति, ततोऽष्टादश सागरोपमकोटी कोटी चरमस्थितौ यानि अनुज्ञागबंधाध्यवसायस्थानानि तानि स्तनस्थितिबंध सर्वाण्यपि नवंति, अन्यानि च यानि च अधस्तनस्थितिबंधे अनुज्ञागबंधाध्यवसायस्थानानि तानि ततोऽधस्तनस्थितिबंधे सर्वाण्यपि जवंति, प्रन्यानि च एवं तावद्वाच्यं यावदजव्यप्रायोग्यजघन्यानुज्ञागबंध विषयस्थावरनामसत्कस्थितिप्रमाणाः स्थितयो गता जवंति ततोऽनंतर मधस्तने स्थितिस्थाने प्राक्तनानंतर स्थितिस्थानस नाग 3 ॥ 52 ॥
Page #139
--------------------------------------------------------------------------
________________ नाग 3 अत्र जघन्याननागबधावषयस्थावरन पंचसं कानुनागबंधाध्यवसायस्थानानामसंख्येयतमं नाग मुक्त्वा शेषाणि सर्वाण्यप्यनुवर्तते, a- - न्यानि च नवंति. एवं तावाच्यं यावत्पल्योपमासंख्येयत्नागमात्राः स्थितयो गता नवंति. टीका नन्नागबंधविषयस्थावरनामसत्कस्थितिप्रमाणतयाऽन्निहितानां स्थितीनां प्र्॥53॥ श्रमस्थितेर्यान्यनुनागबंधाध्यवसायस्थानानि, तेषामनुकृष्टिः परिसमाप्ता, ततोऽधस्तने स्थिति र स्थाने हितीयस्थितिस्थानसत्कानुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिनिष्टामेति. एवं तावहाव्यं यावज्जघन्या स्थितिः, एवं बादरपर्याप्तप्रत्येकनानामपि नावनीया. ॥ संप्रति यत्प्राऽनवरि हुना गंतूण । कंझमेनरिश्बंधा' इत्यत्र कंडकं, यच्च वक्ष्यमाणं निवर्तनकंडकं, ते अपि व्याचिख्यासुराह ॥ मूलम् ॥-कंडं निवत्तणकंड-कं च पल्लस्स संखंसो ॥ 7 ॥ ( गायाई ) व्याख्या-कंमकं प्रागुक्तं निवर्तनकंमकं च वक्ष्यमाणं, पल्यस्य पढ्योपमस्याऽसंख्येयांशोऽसं- * ख्येयतमो नागो दृष्टव्यः. तदेवमुक्ता सप्रपंचमनुकृष्टिः, संप्रति तीव्रमंदता वक्तव्या, तस्या श्वेदं सामान्यलक्षणं-सर्वासामशुनप्रकृतीनां जघन्यस्थितेरारज्य स्थितिवृहौ यथोत्तरमनंत ॥ 53 ॥
Page #140
--------------------------------------------------------------------------
________________ नाग : पंच गुणानुनागो वक्तव्यः, शुनप्रकृतीनां तूत्कृष्टस्थितेरारन्य क्रमेणाधोमुखमनंतगुण इति. ॥ ॥ संप्रति विशेषोपदर्शनार्थमाहटीका ॥ मूलम् ॥-जा निवत्तणकंडं । जहन्नठिपढमठाणगाहिंतो ॥ गचंति नवरिहत्तं । a|||| तगुणणाए सेढीए ॥ 7 ॥ ततो पढमहिए । नकोसं गणगं अगंतगुणं ॥ तनो कंडगन वरि । पानकसं नए एवं ॥ ए ॥ नकोसाणं कंडं । अणंतगुणणाए तन्नए पहा ॥ नवघाय. माईयाणं । इयराणुकोसगाहिंतो ॥ 1 ॥ व्याख्या-नपघातादीनां नपघातप्रन्नतिप्रकतीष्नां पंचपंचाशत्संख्यानां जघन्यस्थितौ यत्प्रथमं जघन्यमनुन्नागस्थानं, तस्मात्परत उपरिमु. खं ऊर्ध्वमुखमेकैकस्यां स्थितौ जघन्यानुन्नागाः क्रमेणानंतगुणनया श्रेण्या गडंति, तद्यथाजघन्यायां स्थितौ जघन्योऽनुनागः सर्वस्तोकः, ततो हितीयस्यां स्थितौ जघन्योऽनुन्नागोऽनं. तगुणः, ततोऽपि तृतीयस्यां स्थितौ जघन्योऽनुनागोऽनंतगुणः, एवं तावहाच्यं यावनिवर्तन- कमकं नवति, निवर्तनकंमकं नाम यत्र जघन्यस्थितिबंधारजन्नाविनामनुनागबंधाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता. तत्पर्यंता मूलत पारध्य स्थितय नुच्यते, ततो निवर्तनकम ॥ ॥
Page #141
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ कचरमस्थितिजघन्यानुनागात्प्रश्रमस्थितावुत्कृष्टमनुनागस्थानमनंतगुणं नवति. तस्मादपि नाग 3 - कंडकस्योपरि प्रश्रमस्थितौ जघन्यमनुनागस्थानमनंतगुणं, ततोऽपि हितीयस्थितावुत्कृष्टमनु नागमनंतगुणं, ततोऽपि कंझकोपरि हितीयस्थितौ जघन्यमनुनागस्थानमनंतगुणं, एवमध नपरि चोत्कृष्टजघन्यक्रमेण आनत्कृष्टं नत्कृष्टां स्थिति यावत् नेयं, यावदुत्कृष्टायां स्थिती जी घन्यमनुनागस्थानं नवति, तावदुक्तप्रकारेण नेयमित्यर्थः. कमकमात्राणां च स्थितीनामुत्कृष्टा अनुनागा अद्याप्यनुक्तास्तिष्टंति, तत नत्कृष्टानामनुन्नागस्थानानां तत्कमकमनंतगुणनया नयेत्, तद्यथा-कंडकप्रथमस्थितावुत्कृष्टोऽनुनाग नत्कृष्टस्थितिजघन्यानुन्नागादनंतगुणः, ततोऽपि हितीयस्यां स्थितौ नत्कृष्टोऽनुन्नागोऽनंतगुणः, ततोऽपि तृतीयस्यां स्थितौ नत्कृष्टोऽनुन्नागोऽनंतगुणः, एवं तावहाच्यं यावदुत्कृष्टा स्थि. तिः, इतरासां पराघातादीनां षट्चत्वारिंशत्संख्यानामुत्कृष्टास्थितिस्थानादारन्याधोमुखं पू. 55 ॥ WoktaprakAreNa अनंतगुणनया श्रेण्या नयेत्. तद्यथा-नुत्कृष्टायां स्थितौ जघन्यानुन्नागः स स्तोकः, ततः समयोनायामुत्कृष्टस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततोऽपि हिसमयोनाया.
Page #142
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 856 ॥ मुत्कृष्टस्थितौ जघन्यानुज्ञागोऽनंतगुणः, एवं तावद्वाच्यं यावन्निवर्त्तककंमकं नवति तत उत्कृष्टायां स्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः, ततो निवर्त्तनकंरुकादधः प्रथमस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततः समयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुनागोऽनंतगुणः, ततो निवर्त्तनकंडकास्थित जघन्योऽनुनागोऽनंतगुणः, एवं तावद्वाच्यं यावजघन्य स्थितौ जघन्याजागोऽनंतगुणः. कंडकमात्राणां च स्थितीनामुत्कृष्टा अनुजागा अद्याप्यनुक्ताः संति; ततः कंमकस्य चमायां स्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः, ततोऽप्यधस्तन स्थितावुत्कृष्टोऽनुनागोऽनंतगुणः, एवं तावद्वाच्यं यायऊघन्यस्थितावुत्कृष्टोऽनुज्ञागोऽनंतगुणः ॥ 87 ॥ 70 ॥ 71 // संप्रत्यसातस्य तीव्रमंदतामनिधित्सुराह-- ॥ मूलम् ॥-- ग्रस्मायजदन्न विई - गणेहिं तुल्लयाई सङ्घाहिं । आप मिरकांत - I. गाई हीलाई ॥ 2 ॥ तत्तो अआंतगुणणाए । जंति कंडस्स संखिया जागा ॥ तत्तो अगुयिं । जहन्न नक्कलं गां ॥ 3 ॥ एवं नक्कस्साएं । असंतगुणणाए कंमकं चयै भाग 3 ॥ 856 ॥
Page #143
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 8 ॥ ॥ एकं जन्नाणं । जाइ परकंतगलाएं ॥ e4 ॥ नवरिं नवघायसमं ॥ व्याख्या असा तस्य जघन्य स्थितौ यानि अनुभागस्थानानि तैः सर्वासां स्थितीनां श्रप्रतिपक्षाक्रांतानां यावत्यः स्थापनाः सातरूपप्रतिपदाक्रांताः स्थितयः स्थापिताः प्राग्नाविताश्च तावतीनामित्य, दीनानि जघन्यानि अनुभागस्थानानि तुल्यानि जवंति; किमुक्तं नवति ? असातस्य जधन्य स्थितौ जघन्योऽनुनागः सर्वस्तोकः, द्वितीयायां स्थितौ जघन्योऽनुनागस्तावन्मात्रः, तृतस्यामपि स्थितौ जघन्योऽनुनागस्तावन्मात्र एवं एवं तावद्वाच्यं यावत्प्रतिपदाक्रांताः स्थितयोगता जवंति यावत्सागरोपमशतपृथक्त्वं गतं. जवतीत्यर्थः तत सागरोपमा पृथत्वचरम स्थितेर्जघन्यानुजागा अनंतगुणनयायांति, तद्यथा - सागरोपमशत पृथक्त्वस्योपरि प्रश्रम स्थितौ जघन्योऽनुभागोऽनंतगुणः, ततोऽपि द्वितीयस्थितौ जघन्योऽनुनागोऽनंतगुणः, एवं तावद्वाच्यं यावत्कंडकस्य संख्येया जागा गता जवंति, एकोऽवशिष्यते ततो जघन्य स्थितावुत्कृष्टमनुजागस्थानानां कंरुकमनंतगुणनया व्रजति, तद्यथा -- द्वितीय स्थितावुत्कृष्टोऽनुगोगुणः, ततोऽपि तृतीय स्थितावुत्कृष्टोऽनुनागोऽनंतगुणः, एवं तावद्वाच्यं यावत्कंक 108 जाग 3 ॥ 57 ॥
Page #144
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 58 ॥ मात्राः स्थितयो गता जवंति, ततो यस्याः स्थितेर्जघन्यमनुज्ञागस्थानमनिधातुमिष्टं, तस्या नपरि जघन्यमनुनागस्थानमनंतगुणं, ततः प्रागुक्तस्यानुजागविषयस्य कंडकस्योपरि प्रथमनत्कृष्टोऽनुगोऽनंतगुणः, ततोऽपि द्वितीयस्यां स्थितावुत्कृष्टोऽनुनागोऽनंतगुणः एवं तावद्वाच्यं यावत्कंडकमात्राः स्थितयो गता जवंति. ततः पुनरपि यस्याः स्थितेर्जघन्यमनुजागमुक्त्वा निवृत्तस्तस्या उपरि जघन्योऽनुनागोष्नंतगुणः, ततो भूयोऽपि प्रागुक्तकं कहयस्योपरि कंरुकमात्राणां स्थितीनामुत्कृष्टा अनुज्ञागा यथोत्तरमनंतगुणाः, एवमेकस्यां स्थितौ जघन्यमनुनागस्थानं, कंडकमात्राणां च स्थितीनामुत्कृष्टाननुनागाननंतगुणनया तावदेत् यावत्तानि चान्यानि च इत्येवमनुकृष्टेः परासां जघन्यानुनागविषयाणामेकैकस्थितीनां कंरुकं परिपूर्ण जवति, उत्कृष्टानुजागविषयाश्च सागरोपमशतपृथक्त्वमात्रा जवंति यावत्सातरूपप्रतिपक्षप्रकृत्याक्रांताः स्थितयः परिपूर्णा नवंतीत्यर्थः, ततः पराक्रांतस्थानानां प्रतिपक्षप्रकृत्याक्रांत स्थितीनामुपरि नृपघातसमं वेदितव्यं तद्यथा-प्रागुक्तजघन्यानुज्ञागकंड कस्योपरि प्रथमस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततः साग भाग 3 ॥ G4GH
Page #145
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ प्णा रोषमशतपृथक्त्वस्योपरि प्रथमस्थितावुत्कृष्टोऽनुनागोऽनंतगुणः, ततः प्रागुक्तजघन्यानुनागकंडकस्योपरि द्वितीयस्थितौ जघन्योऽनुजागोऽनंतगुराः, ततः सागरोपमशतपृथक्त्वस्योपरि द्वितीयस्थितावुत्कृष्टोऽनुनागोऽनंतगुणः, एवमेकैकं जघन्यमुत्कृष्टं चानुज्ञागमनंतगुणं वदन् तावद्वजेत् यावदसावेदनीयस्योत्कृष्टायां स्थितौ जघन्योऽनुनागोऽनंतगुणः कंडकमात्राणां च स्थितीनामुत्कृष्टा अनुजागा प्रयाप्यनुक्ताः संति, शेषाः सर्वेऽप्युक्ताः, ततस्तेऽपि यथोत्तरमनंतगुणा वक्तव्याः, एवं स्थावरादिदशनरकद्दिकादीनामपि सप्तविंशतिप्रकृतीनां तीव्रमंदता दृष्टव्या ॥ 2 ॥ e3 ॥ e4 // संप्रति सातस्य तां विवक्षुराद ॥ मूलम् ॥ - सायरसवि नवरि नक्कनि ॥ ( गाथाचतुर्थांशः ) व्याख्या -- सातवेदनीयस्याप्येवमेव तीव्रमंदता वक्तव्या. नवरं केवलं नत्कृष्टस्थितेरारज्य, तद्यथा - सातस्योत्कृष्टायां जघन्योऽनुजागः सर्वस्तोकः, समयोनायामपि उत्कृष्टस्थितौ जघन्योऽनुनागस्तावन्मात्र एव, हिसमयोनायामपि उत्कृष्टस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततोऽप्यचस्तस्थितौ जघन्योऽनुगोऽनंतगुणः, एवं तावद्वाच्यं यावत्कंडकस्य संख्येया जागा गता ज नाग 3 ॥5e॥
Page #146
--------------------------------------------------------------------------
________________ न नाग्। टीका । 60 वंति, एकोऽवशिष्यते. एतावत्यश्च स्थितयः संख्येयत्नागहीनकंकमात्राः पूर्वग्रंश्रेषु साकारो- पयोगसंझा इति व्यवहियंते. साकारोपयोगेनैवैतासां बध्यमानत्वात्.. म तत नत्कृष्टस्थितौ नत्कृष्टोऽनुनागोऽनंतगुणो वक्तव्यः, ततः समयोनायामुत्कृष्टस्थिता वुकृष्टोऽनुनागोऽनंतगुणः, ततोऽपि हिसमयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुनागोऽनंतगुणः. e. वमधोऽधोऽवतरणेन नत्कृष्टोऽनुनागोऽनंतगुणतया तावक्तव्यो यावत्कंकमात्राः स्थितयोऽतिक्रांता नवंति. ततो यतः स्थितिस्थानाङघन्यमनुनागमुक्त्वा निवृत्तः, ततोऽधस्तने स्थितिस्थाने जघन्योऽनुन्नागोऽनंतगुणः, ततः प्रागुक्तानामुत्कृष्टानुनागविषयाणां स्थितीनामधस्तात्कंडकमात्रासु स्थितिषूत्कृष्टा अनुनागाः क्रमेणानंतगुणा वक्तव्याः, ततो यतः स्थितिस्था- नाजघन्यमनुनागमुक्त्वा निवृत्तः, ततोऽवस्तने स्थितिस्थाने जघन्योऽनुन्नागोऽनंतगुणो वक्त व्यः. ततः पुनरपि कंडकमात्राणां स्थितीनामुत्कृष्टा अनुनागाः क्रमेणानंतगुणा वक्तव्याः, e. 2वमेकस्याः स्थितर्जघन्योऽनुन्नागः, कंडकमात्राणां च स्थितीनामुत्कृष्टोऽनुन्नागोऽनंतगुणतया तावक्षाच्यो यावत्साकारोपयोगसंज्ञानां कंडकं परिपूर्ण नवति. नत्कृष्टानुनागविषयाश्च स्थित ॥ 0 ॥
Page #147
--------------------------------------------------------------------------
________________ पंचसं ना टीका ॥ योऽनव्यप्रायोग्यजघन्यस्थितिबंधपर्यंताः, ततः साकारोपयोगकंमकादधस्तनस्थितेर्जघन्योऽनु- नागोऽनंतगुणः, ततोऽनव्यप्रायोग्यजघन्यस्थितेरधः प्रथमस्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः, - ततः साकारोपयोगकंमकस्याधो हितीयस्थितौ जघन्योऽनुन्नागोऽनंतगुणः, ततोऽनव्यप्रायोग्यजघन्यस्थितरधो हितीयस्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः. एवमेकैकं जघन्यमुत्कृष्टं चानुन्नागमनंतगुणतया वदन् तावद्वजेत् यावत्सर्वजघन्या स्थितिः, कंडकमात्राणां च स्थितीनामत्कृष्टा अनन्नागा अद्याप्यनक्काः संति. ततस्तेऽप्यधोऽधःक्र. * मेणानंतगुणा वक्तव्याः, यावत्सर्वजघन्या स्थितिः. एवं स्थिरादिषट्कोच्चैर्गोत्रादीनामपि पं चदशप्रकृतीनां तीव्रमंदता चानुसतव्याः. संप्रति सावानीचैर्गोत्रस्योपलक्षणहारेण तिर्यहिकत्रसादिचतुष्कयोरप्येवं दृष्टव्यं. इदमतिसंक्षिप्तमुक्तमिति विशेषतो नाव्यते-सप्तमधिव्यां वर्तमानस्य नारकस्य सर्वजघन्ये स्थितिबंधे जघन्योऽनुनागः सर्वस्तोकः, ततो दितीय- स्थितौ जघन्यानुन्नागोऽनंतगुणः, ततोऽपि तृतीयस्थितौ जघन्योऽनुन्नागोऽनंतगुणः, एवं तावक्षाध्यं यावन्निवर्ननकझकमतिक्रांतं नवति. ततो जघन्यस्थितावुत्कृष्टोऽनुनागोऽनंतगुणः, त. ॥ 6 ॥
Page #148
--------------------------------------------------------------------------
________________ नाग पंचसं टीका तो निवर्तनकंडकस्योपरि प्रथमस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततो हितीयस्थितावुत्कृष्टो नुन्नागोऽनंतगुणः, ततो निवर्तनकंडकस्योपरि हितीयस्थितौ जघन्योऽनुन्नागोऽनंतगुणः, एवं तावधाज्यं यावदनव्यप्रायोग्यजघन्यानुनागबंधस्याधश्वरमा स्थितिः, अन्नव्यप्रायोग्यजघन्यानुन्नागबंधस्याधः कंकमात्राणां स्थितीनामुत्कृष्टा अनुन्नागा अद्याप्यनुक्ताः संति, ततोऽनव्यप्रायोग्यजघन्यानुनागबंधविषये प्रथमस्थितौ जघन्योऽनुनागोऽनंतगुणः,हितीयस्यां स्थितो जघन्योऽनुनागस्तावन्मात्र एव. एवं तावद्याज्यं यावत्सागरोपमशतपृथक्त्वमात्राः स्थितयो गता नवंति. एतासां च स्थितीनां पूर्वपुरुषैः परावर्नमानजघन्यानुनागबंधप्रायोग्या इति नाम कृतं. एतासां चोपरि प्रथमस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततोऽपि इतीयस्यां स्थि तो जघन्योऽनुनागोऽनंतगुणः, एवं तावहाच्यं यावत्कंडकस्य संख्येयत्नागा गता नवंति, e- कोऽवतिष्टते. ततो यतः स्थितिस्थानाऽत्कृष्टमनुनागमुक्त्वा निवृत्तः, तत उपरितने हितीये स्थितिस्थाने नत्कृष्टोऽनुनागोऽनंतगुणः, ततोऽप्युपरितनस्थितौ नत्कृष्टोऽनुन्नागबंधोऽनंतगुणः. . एवं तावहाव्यं यावदन्नव्यप्रायोग्यजघन्यानुनागबंधस्याघश्चरमा स्थितिः, ततो यतः ॥ 6 ॥
Page #149
--------------------------------------------------------------------------
________________ पेचसं0 टीका ॥ 65 ॥ स्थितिस्थानाज्जघन्यानुनागमुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्योऽनुनागोऽनंतगुणः, ततोऽनव्यप्रायोग्यजघन्यानुनागबंधविषये प्रथमस्थितौ उत्कृष्टोऽनुनागोऽनंतगुणः, ततोऽपि द्वितीयस्यां स्थितावुत्कृष्टोऽनुनागोऽनंतगुणः एवं तावद्वाच्यं यावत्कंरुकमात्राः स्थितयोऽतिक्रांता जवंति ततो यस्याः स्थितेर्जघन्यमनुज्ञागमुक्त्वा निवृत्तः, तत नृपरितने स्थितिस्थाने जघन्योऽनुज्ञागोऽनंतगुणः ततोऽनव्यप्रायोग्यजघन्यानुनागबंध विषये कंमकस्योपरि पुनरपि कंरुकमात्राणां स्थितीनामुत्कृष्टाननुनागान् वदता तावतव्यं यावदजव्यप्रायोग्यजघन्यानुज्ञागबंधविषये चरमा स्थितिः, ततो यस्याः स्थितेर्जघन्यमुक्त्वा निवृत्तः, तत - परितने स्थितिस्थाने जघन्योऽनुनागोऽनंतगुणः, ततोऽनव्यप्रायोग्यजघन्यानुज्ञागबंध विषयास्थतीनामुपरि प्रथम स्थितावुत्कृष्टोऽनुज्ञागोऽनंतगुणः, ततः पुनरपि प्रागुक्तजघन्यानुजागबंधस्योपरि द्वितीयस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततः प्रागुक्तादुत्कृष्टानुजागाडुपरितने स्थितिस्थाने उत्कृष्टोऽनुनागोऽनंतगुणः एवमेकस्याः स्थितेर्जघन्यमेकस्याश्चोत्कृष्टमनुजागं वदता तावतव्यं यावदुत्कृष्ट स्थिती नाग 6 ॥ 863 ॥
Page #150
--------------------------------------------------------------------------
________________ नाग पंच जघन्योऽनुन्नागोऽनंतगुणः. कंमकमात्राणां च स्थितीनामुत्कृष्टा अनुन्नागा अद्याप्यनुक्ताः सं- ति, शेषाश्च सर्वेऽप्युक्ताः, ततस्ते यश्रोत्तरमनंतगुणास्तावहाच्या यावत्कृष्टा स्थितिः. एवं तिटीका यग्धिकस्यापि तीव्रमंदता दृष्टव्या. संप्रति सनानोऽनिधीयते-त्रसनाम्न नत्कृष्टस्थितौ j॥2॥ घन्योऽनुनागः सर्वस्तोकः, ततः समयोनायामुत्कृष्टस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततोऽबपि हिसमयोनायामुत्कृष्टस्थिती जघन्योऽनुन्नागोऽनंतगुणः, एवमधोऽधोऽवतरणेन जघन्या नुन्नागा अनंतगुणनया तावक्तव्या यावत्कंमकमात्राः स्थितयोऽतिक्रांता नवंति. तत नत्कृटायां स्थितौ नत्कृष्टोऽनुन्नागोऽनंतगुणः, ततः कंडकस्याधः प्रथमस्थितौ जघन्योऽनुनागो'. नंतगुणः, ततः समयोनायामुत्कृष्टस्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः, ततः कंडकादधस्तन्यां हितीयस्यां स्थितौ जघन्योऽनुन्नागोऽनंतगुणः, ततो हिलमयोनायामुत्कृष्टस्थितौ नत्कृष्टोऽनु नागोऽनंतगुणः. र एवं तावधाच्यं यावदष्टादशकोटीकोटीमुपरितनी स्थितिः. अष्टादशकोटीकोटीनां चोपरि कंडकमात्राणां स्थितीनामुत्कृष्टा अनुन्नागा अद्याप्यनुक्ताः संति, शेषं सर्वमुक्तं. ततोऽष्टादश ॥ 65 ॥
Page #151
--------------------------------------------------------------------------
________________ नाग 3 पंचसं0 टीका ॥ 65 ॥ कोटीकोटीनां सत्कायामुत्कृष्टस्थितौ जघन्योऽनुन्नागोऽनंतगुणः, ततः समयोनायामुत्कृष्टस्थि- तो जघन्योऽनुन्नागस्तावन्मात्र एव. इसमयोनायामप्युत्कृष्टस्थितौ जघन्योऽनुनागस्तावन्मात्र एव. एवमधोऽधोऽवतरणेन तावक्तव्यं, यावदनव्यप्रायोग्यो जघन्यस्थितिबंधः, ततोऽधस्तन्यां प्रश्रमस्थितौ जघन्योऽनुन्नागोऽनंतगुणः, ततो दितीयस्यां स्थितौ जघन्योऽनुन्नागो'. नंतगुणः, एवं तावाच्यं यावत्कंडकस्याऽसंख्येया नागा गता नवंति, एकोऽवतिष्टते. ततोऽटादशकोटीकोटीमुपरिष्टात्कंडकमात्राणां स्थितीनां चरमस्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः, ततो हिचरमस्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः, एवमधोऽधोऽवतरणेन तावक्तव्यं यावत्कंडकमतिकांतं नवति, अष्टादशकोटीकोटीनामुपरि अनंतरा स्थितिरतिक्रांता नवतीत्यर्थः, ततो यतः स्थितिस्थानाऊघन्यानुन्नागमन्निधाय निवृत्तः, ततोऽधस्तने स्थितिस्थाने जघन्योऽनुन्ना गोऽनंतगुणः, ततः पुनरप्यष्टादशसागरोपमकोटीकोटीनां सत्कायाश्चरमस्थितेरारच्याघोऽधः कंडकमात्राणां स्थितीनामुत्कृष्टोऽनुनागोऽनंतगुणो वक्तव्यः. ततो यतः स्थितिस्थानाऊधन्यमनुनागमुक्त्वा निवृनस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुन्नागोऽनंतगुणः, ततः पुनरपि ॥ 65 ॥
Page #152
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 866 ॥ प्रागुक्तस्य कंरुकस्याधः कंरुकमात्राणां स्थितीनामघोऽधःक्रमेणोत्कृष्टा अनुजागा अनंतगुणा वक्तव्याः एवमेकस्याः स्थितेर्जघन्यमनुजागं, कंमकमात्राणां च स्थितीनामुत्कृष्टान् वदता तावतव्यं यावदजव्यप्रायोग्य जघन्य स्थितिबंधः ततो यतः स्थितिस्थानाघन्यमनुनागमुक्त्वा निवृत्तः, ततोऽघस्तने स्थितिस्थाने जघन्योऽनुनागोऽनंतगुणः. ततोऽनव्यप्रायोग्याज्जघन्य स्थितिबंधादधः प्रथम स्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः, ततः प्रागुक्तजघन्यानुजागादधस्तनस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततोऽनव्यप्रायोग्यस्य जघस्थितिबंधस्य द्वितीय स्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः एवमेकस्याः स्थितेर्जघन्यमनुभागमेकस्याश्च स्थितेरुत्कृष्टं वदताऽघोधस्तावदवतरितव्यं यावज्जघन्या स्थितिः, कंडकमात्राणां च स्थितीनामुत्कृष्टा अनुजागा अद्याप्यनुक्ताः संति, शेषाः सर्वेऽप्युक्ताः, ततस्तेऽप्यधोऽघः क्रमेलानंतगुणास्तावक्तव्या यावज्जघन्या स्थितिः एवं बादरपर्याप्तप्रत्येकनानामपि तीव्रमंदतानिधातव्या तदेवमुक्तोऽनुनागबंधः ॥ संप्रति स्थितिबंधानिधानावसरः, तत्र च चत्वार्यनुयो - गद्दाराणि तद्यथा -- स्थितिस्थानप्ररूपणा, निषेकप्ररूपणा, अबाधाकंरुकप्ररूपणा, अल्पबहु भाग 3 ॥ 866 ॥
Page #153
--------------------------------------------------------------------------
________________ नाग 3 En पंचसं त्वप्ररूपणा च. तत्र स्थितिस्थानानि विगणाई एगिदियारा । श्रोवाई होति सवेण, इत्या- दिना ग्रंश्रेन प्रागेवान्निहितानि. संप्रत्यस्मिन्नेव आरे सर्वानपि जीवान् बंधकानधिकृत्य परटीका स्परं स्थितिब्ण्ध्स्याल्प्भुत्व्माद्॥6॥ ॥ मूलम् ॥-स्ण्ज्य्बाद्र्सुहुम्ग् । पजपजाण नकोसो ॥ e5 ॥ एवं विगलासनि सु । संजयनकोसगो बंधो ॥ देतदुगविरयचनरो । सन्निपंचिंदियस्स चनरो य ॥ e6 ॥ सं. खेङगुणा कमसो । संजयनकोसगाहिंतो ॥ व्याख्या-संयतस्य जघन्यः, बादरसूदमयोश्च पर्याप्तापर्याप्तयोर्जघन्य उत्कृष्टश्च क्रमेण बहुतरो वक्तव्यः, तद्यथा-संयतस्य जघन्यस्थितिबंधः सर्वस्तोकः, यतः संयतस्य सांपरायिको जघन्यस्थितिबंधः सूक्ष्मसंपरायस्य प्राप्यते, स चांतर्मुहूर्तप्रमाणः, ततो बादरैकेंशियपर्याप्तस्य जघन्यः स्थितिबंधोऽसंख्येयगुणः, ततोऽपि सूया दमपर्याप्तकस्य जघन्यस्थितिबंधो विशेषाधिकः, ततोऽप्यपर्याप्तबादरस्य जघन्यः स्थितिबंधो विशेषाधिकः, ततोऽप्यपर्याप्तस्य सूक्ष्मस्य जघन्यः स्थितिबंधो विशेषाधिकः, ततोऽपि तस्यैवापर्याप्तसूक्ष्मस्योत्कृष्टः स्थितिबंधो विशेषाधिकः, ततो बादरापर्याप्तकस्योत्कृष्टः स्थिति ॥ 6 ॥
Page #154
--------------------------------------------------------------------------
________________ || .. धो विशेषाधिकः, ततोऽपिसूक्ष्मपर्याप्तस्योत्कृष्टः स्थितिबंधो विशेषाधिकः, ततोऽपि बादरप- नाग । K-प्तिस्योत्कृष्टः स्थितिबंधो विशेषाधिकः, एवं ' विगलासन्निसुत्ति' एवं पर्याप्तापर्याप्तनदेन । टीका विकलेंडियाऽसंझिपंचेंईयेषु जघन्य नत्कृष्टश्च क्रमेण बहुतरो वक्तव्यः, तद्यथा बादरपर्याप्तस्य सत्कादुत्कृष्टस्थितिबंधात्पर्याप्तहीश्यिस्य जघन्य स्थितिबंधः संख्ययगुणः,) पर ततोऽपि तस्यैवाऽपर्याप्तस्य जघन्यः स्थितिबंधो विशेषाधिकः, ततोऽपि तस्यैवाऽपर्याप्तस्य ही. यस्योत्कृष्टः स्थितिबंधो विशेषाधिकः, ततोऽपि पर्याप्तहींश्यिस्य नत्कृष्टः स्थितिबंधो विशेआषाधिकः, ततोऽपि त्रीश्यिपर्याप्तस्य जघन्यः स्थितिबंधो विशेषाधिकः, ततोऽपि तस्यैवाऽप र्याप्तस्य जघन्यः स्थितिबंधो विशेषाधिकः, ततोऽपि तस्यैवापर्याप्तत्रींश्यिस्योत्कृष्टः स्थितिबं. धो विशेषाधिकः, ततोऽपि पर्याप्तत्रीशियस्य नत्कृष्टः स्थितिबंधो विशेषाधिकः, ततश्चतुरिंशि- यपर्याप्तस्य जघन्यः स्थितिबंधो विशेषाधिकः, ततोऽप्यपर्याप्तचतुरिंश्यिस्य जघन्यः स्थितिबं. ॥ 6 ॥ धो विशेषाधिकः, ततोऽपि तस्यैवापर्याप्तचतुरिंडियस्योत्कृष्टस्थितिबंधो विशेषाधिकः, ततोऽपि पर्याप्तचतुरिंशियस्योत्कृष्टः स्थितिबंधो विशेषाधिकः, ततोऽसंझिपंचेंश्यिस्य पर्याप्तस्य जघन्य
Page #155
--------------------------------------------------------------------------
________________ नाग 3 पंचसं स्थितिबंधः संख्येयगुणः, ततोऽपि तस्यैवाऽपर्याप्तस्य जघन्यस्थितिबंधो विशेषाधिक. ततोऽपि तस्यैवाऽपर्याप्ताऽसंझिपंचेंश्यिस्योत्कृष्टः स्थितिबंधो विशेषाधिकः, ततोऽपि पटीका र्याप्ताऽझिपंचेंशियस्योत्कृष्टः स्थितिबंधो विशेषाधिकः, 'संजयनकोसगो बंधोऽति' ततः p॥ 6 ॥ प्तिआसंझिपंचेंडियसत्कादुत्कृष्टास्थितिबंधात्संयतस्योत्कृष्टः स्थितिबंधः संख्येयगुणः 'देसगे. त्यादि ' देशविरतस्य किं औ स्थितिबंधौ, तद्यथा-जघन्य उत्कृष्टश्च. तथा अविरतस्य अविरतसम्यग्दृष्टेश्चत्वारः स्थितिबंधाः, तद्यथा-पर्याप्तस्याऽपर्याप्तस्य हिंधा, जघन्यनत्कृष्टश्च, तथा चत्वारः संझिपंचेंश्यिस्य, तद्यथा-पर्याप्तस्य अपर्याप्तस्य, एकैकस्य च धा, जघन्य नत्कृष्टश्च; सर्वेऽपि क्रमेण संख्येयगुणा वक्तव्याः, तद्यथा-संयतोत्कृष्टस्थितिबंधादेशविरतस्य जघन्यस्थितिबंधः संख्येयगुणः, ततोऽपि देशविरतस्यैवोत्कृष्टः स्थितिबंधः या संख्येयगुणः, ततः पर्याप्ताविरतस्य सम्यग्दृष्टेजघन्यस्थितिबंधः संख्येयगुणः, ततोऽप्यपर्या- कप्ताऽविरतसम्यन्दृष्टेजघन्यः स्थितिबंधः संख्येयगुणः, ततोऽप्यपर्याप्ताविरतसम्यग्दृष्टेरेवोत्कृ टः स्थितिबंधः संख्येयगुणः, ततोऽपि पर्याप्ताविरतसम्यग्दृष्टेरुत्कृष्टः स्थितिबंधः संख्येयगु या
Page #156
--------------------------------------------------------------------------
________________ नाग पंच , ततोऽपि संझिपंचेंश्यिस्य पर्याप्तस्य जघन्यः स्थितिबंधः संख्येयगुणः, ततोऽपि तस्यै- वाऽपर्याप्तस्य जघन्यस्थितिबंधः संख्येयगुणः, ततोऽपि तस्यैवापर्याप्तसंझिपंचेंश्यिस्योत्कृष्टः टीका स्थितिबंधः संख्येयगुणः. संयतोत्कृष्टस्थितिबंधाचारच्य यावदेषोऽपर्याप्तसंझिपंचेंक्ष्यिओत्कृष्ट॥ स्थितिबंधः. एषः सर्वोऽपि सागरोपमकोटीकोट्या अन्यतरे दृष्टव्यः, एकेंझियादीनां तु 'जा एगिदि जहन्ना । पल्लासंखंससंजुया सान जेठा ' इत्यादिना ग्रंथ्रेन जघन्योत्कृष्टस्थितिबंधपरिमाणं प्रागेवोक्तं. ततोऽपर्याप्तसंझिपंचेंशियोत्कृष्टस्थितिबंधात्पर्याप्तसंझिपंचेंश्यिस्योत्कृष्टः स्थितिबं. धः संख्येयगुणः, स च 'मोहे सयरिं कोडा-कोडी वीस नामगोयाणं ' इत्यादिना - न सामान्योक्त नत्कृष्टस्थितिबंधो वेदितव्यः. तदेवं कृता स्थितिस्थानप्ररूपणा, निषेकप्ररूपण्णा तु ' मोत्तुमवाहा समया' इत्यादिना, अबाधाकंझकप्ररूपणा च 'नकोसगठिश्बंधा' i. त्यादिना ग्रंशन प्रागेव कृता ॥ e6 ॥ संप्रत्यल्पबहुत्वप्ररूपणार्थमाद ॥ मूलम् ॥-अओवा जहन्नवाहा । नकोसा वाहगणकंडाणि ॥ नकोसिया प्र्वाहा। 0 ॥
Page #157
--------------------------------------------------------------------------
________________ पंचसं नाणपएसंतरा तनो ॥ 7 ॥ एग पएसविवरं । प्रवाहारकंगस्स गणाणि ॥ हीण विवियनाग 1 गणाई । नक्कोसटिई तन अदिगा ॥ e॥ व्याख्या-संझिपंचेंक्ष्येइषु अपर्याप्तेषु पर्याप्तेषु टीका वा बंधकेषु आयुर्वर्जानां सप्तानां कर्मणां सर्वस्तोका जघन्याबाधा, सा चांतर्मुहूर्नप्रमाणा, ॥ 871 ॥ ततोऽवाधास्थानानि कंडकस्थानानि च असंख्येयगुणानि, तानि तु परस्परं तुल्यानि. तथा. हि-जघन्यामबाधामादिं कृत्वा नत्कृष्टाबाधाचरमसमयमन्निव्याप्य यावंतः समयाः प्राप्यते, तावंति अबाधास्थानानि नवंति. तद्यथा-जघन्या अबाधा एकमबाधास्थानं, सैव समयाधिका हितीयमबाधास्थानं, सिमयाधिका तृतीयं अबाधास्थानं, एवं तावाच्यं याव. त्कृष्टाबाधाचरमसमयः, एतावत्येव च कंडकानि, नत्कृष्टाबाधायाः समयसमयदानौ नत्कृष्टस्थितेः पस्योपमासंख्येयन्नागमात्रकंडककंमकहानिन्नावात. एतच प्राक् बंधविधिधारे स्थि तिबंधेऽन्निहितं. तेभ्य नत्कृष्टा अबाधा विशेषाधिका, जघन्याबाधायास्तत्र प्रवेशात्. ततो द- ॥ 1 ॥ *लिकनिषेकविधौ प्रदेशानां नानारूपाणि यानि अंतराणि हिगुणहानिस्थानरूपाणि तानि अ संख्येयगुणानि, पढ्योपमप्रथमवर्गमूलासंख्येयत्नागगतसमयप्रमाणत्वात्.
Page #158
--------------------------------------------------------------------------
________________ पंचसं नाग 3 टीका ॥ 7 ॥ . तत 'एगं पएसविवरंति ' एकं प्रदेशविवरं हिगुणहान्योरंतरमसंख्येयगुणं, किमुक्तं नवति ? दलिकनिषेकविधौ एकस्मिन घिगुणहान्योरंतरे यानि निषेकस्थितिस्थानानि तानि असंख्येयगुणानि. तेषामसंख्येयानि पढ्योपमवर्गमूलानि परिमाणं, इति कृत्वा, ततोऽबाधा. कंडकस्य स्थानानि असंख्येयगुणानि, तत्रावाधास्थानानि प्रागेवोक्तानि, कंडकस्थानान्यपि तावन्मात्राएयेव प्रागेवोक्तानि. समासश्चात्र समाहारो इंघः, तद्यथा-अबाधा च कंकानि च अबाधाकंडकं, तस्य स्थानानि; तयोध्योरपि स्थानानि समुदितानि प्रागुक्तादेकस्मात्प्रदे शविवरादसंख्येयगुणानीत्यर्थः तथा च मूलटीकायामप्येवमेव व्याख्यातं, तक्तंर अबाधा च कंकानि च अबाधाकंमकं, समाहारो इंघः, तस्य स्थानानि, तयोईयोरपि स्थानसमुदाय इति नावः, कर्मप्रकृतौ पुनरेतस्य धारस्य स्थाने अर्थेन कंझकमित्युक्तं. तत्र चैवमानायिका व्याख्यां कुर्वति-जघन्याबाधाहीनया नत्कृष्टया अबाधया जघन्यस्थितिहीनाया नत्कृष्टस्थितेआगे हृते सति यावान् नागो लन्यते, तावान अर्थेन कंडकमित्युच्यते इति. ततो जघन्यः स्थितिबंधोऽसंख्येयगुणः, अंतःसागरोपमकोटीकोटीप्रमाणत्वात्. संझि ॥ 3 ॥
Page #159
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 873 ॥ पंचेंदिया हि श्रेणिमनारूढा जघन्यतोऽपि स्थितिबंध मंतः सागरोपमकोटी कोटी प्रमाणमेव नियति ततोऽपि स्थितिबंधस्थानानि संख्येयगुणानि तत्र ज्ञानावरणदर्शनावरण वेदनीयांतरायाणामेकोनत्रिंशकुलानि समधिकानि, मिथ्यात्वमोहनीयस्य एकोनसप्ततिगुणानि समधिकान, नामगोत्रयोरेकोनविंशतिगुणानि समधिकानि; तेभ्योऽपि नत्कृष्टा स्थितिर्विशेषाधिका जघन्य स्थितेरबाधायाश्च तत्र प्रवेशात् ॥ एउ ॥ 8 ॥ ॥ मूलम् ॥ - श्रानसु जहन्नवाहा । जहन्नबंधो अवादगणाणि ॥ नक्कोसवाहनाएं-तराणि एंगतरं तत्तो ॥ एए ॥ व्याख्या - असं पिंचेंड्रियेषु संझिपंचेंदियेषु वा पर्याप्तकेषु प्रत्येकमायुषो जघन्या अबाधा सर्वस्तोका, ततो जघन्यः स्थितिबंध: संख्येयगुणः, स च क्षुल्वकनवरूपः, ततोऽबाधास्थानानि संख्येयगुणानि पूर्वकोटि त्रिजागो जघन्याबाधर कृत्वा ततोऽप्युत्कृष्टा अबाधा विशेषाधिका, जघन्याबाधाया अपि तत्र प्रवेशात् ततो दलिकनिषेकप्रदेशानां द्विगुणहानिस्थानानि असंख्येयगुणानि, पब्योपमप्रथमवर्गमूला संख्येयज्ञागगतसमयप्रमाणत्वात् ततो दलिकनिषेकविधौ एकस्मिन् द्विगुणहान्योरंतरे स्थितिस्थाना 110 भाग 3 ॥ 873 ॥
Page #160
--------------------------------------------------------------------------
________________ नाग 3 पंचसं टीका । ॥ 7 ॥ नि असंख्येयगुणानि. अत्र युक्तिः प्रागुक्तावगंतव्या ॥ एए ॥ ॥ मूलम् ॥--त्थिब्ण्ध्ग्न्नाई । नकोसटिई तनवि अपहिया ॥ सनिसु अप्पाबहुयं c। सहनेयं इमं नणियं ॥ 100 ॥ व्याख्या-ततः प्रागुक्तेन्यो हिगुणहान्यंतरवर्तिस्थितिस्था नेभ्यः स्थितिबंधस्थानानि असंख्येयगुणानि, तेन्योऽपि नत्कृष्टस्थितिर्विशेषान्यधिका, जघर न्यस्थितेरवाधायाश्च तत्र प्रवेशात्. तदेवं संझिषु सप्तानां कर्मणां दशन्नेदं, संझिषु च पर्या तेष्वायुषोऽष्टनेदमपबहुत्वमिदं नणितं. ' सन्निसुत्ति' बहुवचनादायुषोऽल्पबहुत्वे संझ्यपि पर्याप्तो गृहीतो दृष्टव्याः. एतदनुसारेणान्येष्वपि जीवेषु यथागममल्पबदुत्वमवगंतव्यं, तचैवं पंचेंहियेषु संझ्यसंझिवपर्याप्तेषु चतुरिंघियत्रीश्यिहींडियबादरसूक्ष्मैकेडियेषु च पर्याप्तेषु प्रत्येकमायुषः सर्वस्तोका जघन्या अबाधा. ततो जघन्यः स्थितिबंधः संख्येयगुणः, स च क्षब्लकनवरूपः, ततोऽबाधास्थानानि संख्येयगुणानि, ततोऽप्युत्कृष्टा अबाधा विशेषाधिका, ततोऽपि स्थितिबंधस्थानानि संख्येयगुणानि, जघन्यस्थित्यूनपूर्वकोटिप्रमाणत्वात्. तत नत्कृष्टस्थितिबंधो विशेषाधिकः, जघन्यस्थितेरबाधायाश्च तत्र प्रवेशात्. तया असं ॥ 7 ॥
Page #161
--------------------------------------------------------------------------
________________ नाग 3 पंचसं झपंचेंडियचतुरिंडियत्रीशियझींडियसूक्ष्मबादरैकेंहियेषु पर्याप्तेषु आयुर्वर्जानां सप्तानां कर्म- लां प्रत्येकमबाधास्थानानि कंकानि च स्तोकानि परस्परं च तुल्यानि, आवलिकाअसंख्येटीका यत्नागगतसमयप्रमाणत्वात्. ततो जघन्या अवाधा असंख्येयगुणा, अंतर्मुहूर्तप्रमाणत्वात्. ॥ 5 ॥ तत नत्कृष्टा अबाधा विशेषाधिका, जघन्यावाधाया अपि तत्र प्रवेशात. ततो दलिकनिषेक विधौ प्रदेशानां विगुणहानिस्थानानि असंख्येयगुणानि, तत एकस्मिन् छिगुणहान्योरंतरे स्थितिस्थानानि असंख्येयगुणानि, ततोऽबाधाकंडकस्थानानि समुदितान्यसंख्येयगुणानि, ततो'. स्पि स्थितिस्थानानि असंख्येयगुणानि. एकेश्यिआन् शेषजीवांश्चाधिकृत्य यथाक्रमं तेषामसं. ख्येयन्नागगतसमयप्रमाणत्वात्. ततोऽपि जघन्यस्थितिबंधोऽसंख्येयगुणः, ततोऽप्युत्कृष्टस्थि तिबंधो विशेषाधिकः, एकेश्यिआणां पल्योपमासंख्येयत्नागेन शेषजीवानां par3हयोपमसंख्येयांया शेनान्यधिकत्वादिति. तदेवमुक्तमपबहुत्वं. ॥ 10 ॥ संप्रति स्थितिबंधाध्यवसायस्थानप्ररू- * पणा कर्त्तव्या. तत्र च त्रीण्यनुयोगहाराणि, तद्यथा-स्थितिसमुदाहारः प्रकृतिसमुदाहारो जीवसमुदादारश्च. ममुदाहारः प्रतिपादनं; तत्र स्थितिसमुदादारेऽपि त्रीण्यनुयोगद्वाराणि, त ॥ 5 ॥
Page #162
--------------------------------------------------------------------------
________________ पंचसं टीका ॥876 ॥ द्यथा-- प्रगणना अनुकृष्टिः तीव्रमंदता च तत्र प्रथमतः प्रगणनाप्ररूपणार्थमाह ॥ मूलम् ॥ - विश्वाले विश्वले । अनवसाया असंखलोगसमा ॥ ( गाथाई) व्याख्या- इह सर्वेषामपि कर्मणां जघन्य स्थितेः परत उत्कृष्टस्थितेश्वरमसमयमनिव्याप्य यावंतः समयास्तावंति स्थितिस्थानानि जघन्य स्थितिसहितानि प्रत्येकं न्व्ण्ति। एकैकस्मिश्च स्थितिस्थाने बध्यमाने तद्वंध देतुभूताः काषायिका अध्यवसाया नानाजीवापेक्षया असंख्यलोकसमाः, असंख्येयलोकाकाशप्रदेशप्रमाणा अवगंतव्याः, एतच्च ' विश्वगणे वा । कसायनदया असंखलोगसमा ' इत्यनेन ग्रंथेन प्रागेवोक्तं, तदनुज्ञागबंधाध्यवसायप्ररूपणार्थमुक्तं, इदं तु तेषामेव स्थितिबंधाध्यवसायस्थानानां विशेषप्ररूपणार्थ, स चायं विशेषो दिवा, अ त्र प्ररूपणा, तद्यथा - अनंत रोपनिधया परंपरोपनिधया च तत्रानंतरोपनिधया प्ररूपणामाद ॥ मूलम् ॥ - कमसो विसेस अदिया । सत्तादानस्तसंखगुणा ॥ 101 ॥ ( गाथाई) व्याख्या - श्रायुर्वर्जानां सप्तानां कर्मणां द्वितीयादिस्थितिस्थानबंधेषु अध्यवसायाः क्रमशः क्रमेण विशेषाधिकाः, आयुषः पुनरसंख्येयगुणाः, तद्यथा - ज्ञानावरणीयस्य जघन्य स्थितौ भाग 3 ॥ 876 ॥
Page #163
--------------------------------------------------------------------------
________________ नाग 3 टीका यस्थितौ विशेषा पंचसंबध्यमानायां तद्वंधहेतुनूता अध्यवसाया नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेशप्रमा- KNAH , ते च वक्ष्यमाणापेक्षया सर्वस्तोकाः, ततो हितीयस्थितौ विशेषाधिकाः, ततोऽपि तृती यस्थितौ विशेषाधिकाः, एवं तावदाच्यं यावदुत्कृष्टा स्थितिः, एवं दर्शनावरणवेदनीयमोहनी1002यनामगोत्रांतरायाणामपि वाच्यं. आयुषो जघन्यस्थितौ बध्यमानायां तद्वंधहेतुनूताध्यवसा या नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेशप्रमाणाः, ते च सर्वस्तोकाः, ततोऽपि हितीयस्थिती असंख्येयगुणाः, ततोऽपि तृतीयस्थितौ असंख्येयगुणाः, एवं तावहाच्यं यावत्कृष्टा स्थितिः, तदेवं कृता अनंतरोपनिधया प्ररूपणा ॥ 11 ॥ संप्रति परंपरोपनिधया तां करोति ॥ मूलम् ॥-प्ल्लास्ण्ख्स्मान् गंतूण ईइ न होति ते दुगुणा ॥ स्त्तेह्प्र्व्साया। गु. गारा ते ससंखेजा ॥ 103 ॥ व्याख्या-आयुर्वर्जानां सप्तानां कर्मणां जघन्य स्थिती ये:ध्यवसायास्तदपेक्षया जघन्यस्थितेः परतः पल्योपमासंख्येयन्नागसमाः स्थितीरतिक्रम्यापर- स्मिन्ननंतरे स्थितिस्थाने हिगुणा नवंति. ततोऽपि पस्योपमासंख्येयत्नागमात्राः स्थितीरतिक्रम्यानंतरे स्थितिस्थाने हिगुणा नवंति. एवं हिगुणवृश्स्तिआवक्तव्या यावत्कृष्टा स्थितिः. 03 ॥
Page #164
--------------------------------------------------------------------------
________________ नाग । पंचसं तेषु च सप्तसु कर्मसु गुणागाराणि गुणस्थानानि हिगुणवृद्धिस्थानानीत्यर्थः, असंख्येयानि नवंति. अंगुलमात्रक्षेत्रप्रदेशराशर्यत्प्रथमं वर्गमूलं, तस्य मनुष्यप्रमाणहेतुराशिषमयतिवेद नकविधिना यानि वेदनानि, तेषामसंख्येयतमे नागे यावंति बेदनकानि, तावत्सु यावान् प्र्॥ देशराशिः, तावत्प्रमाणानि हिगुणवृद्धिस्थानानि नवंतीत्यर्गः, उक्तंच कर्मप्रकृती- नाणंत3 राणि अंगुल-मूलवेयणमसंखतमो नाना ' हिगुणवृझिस्थानानि स्तोकानि, एकं हिगुणवृद्धि स्थानच्यापांतरालमसंख्येयगुणं, तदेवं कृता प्रगणना. J सांप्रतमनुकृष्टिश्चित्यते, सा च न विद्यते, तश्राहि-ज्ञानावरणीयस्य जघन्य स्थितिब धे यानि अध्यवसायस्थानानि, तेन्यो हितीयस्थितिबंधै अन्यानि, तेभ्योऽपि तृतीयस्थितिबधे अन्यानि एवं तावहाच्यं यावउत्कृष्टा स्थितिः, एवं सर्वेषामपि कर्मणां दृष्टव्यं. संप्रति ती. मंदता वक्तव्या; सा च स्थाप्या अग्रे वक्ष्यमाणत्वात्. तदेवमन्निहितः स्थितिसमुदाहारः संप्रति प्रकृतिसमुदादार नच्यते, तत्र च हे अनुयोगहारे, तद्यथा-प्रमाणानुगमः, अल्पबहुत्वं च. तत्र प्रमाणानुगमे ज्ञानावरणीयस्य सर्वेषु स्थितिबंधेषु कियंति अध्यवसायस्थाना ॥ 7 ॥
Page #165
--------------------------------------------------------------------------
________________ नाग 3 पंचसं नि ? नच्यते-असंख्येयलोकाकाशप्रदेशप्रमाणानि, एवं सर्वकर्मणामपि दृष्टव्यं. ॥ 11 ॥ संप्रत्यल्पबहुत्वमादटीका ॥ मूलम् ॥ईदीह्यान्क्म्सो । असंखगुणगाए होति पगईणं । / अनवसाया आ। नग । nAmaThama'vihamohANaM // 10 // व्याख्या-स्थितिदैर्ध्यात्क्रमेण प्रकृतीनां स्थितिबं धाध्यवसाया असंख्येयगुणनया नवंति. यस्य यतः क्रमेण दीर्घा स्थितिस्तस्य ततः क्रमेणाध्यवसाया असंख्येयगुणा नवंतीत्यर्थः. एतदेव नावयति-'आनगनामठमविहमोहाणं' सर्वस्तोकान्यायुषः स्थितिबंधाध्यवसायस्थानानि, तेन्योऽपि नामेति, नामग्रहणं गोत्रस्योय. लक्षणं समानस्थितिकत्वात्. नामगोत्रयोरसंख्येयगुणानि, नन्वायुषः स्थितिस्थानेषु यश्रोत्त रमसंख्येयगुणा वृद्धिः, नामगोत्रयोस्तु विशेषाधिका, तत्कश्रमायुरपेक्ष्या नामगोत्रयो रसंया ख्येयगुणा नवंति ? नुच्यते-आयुषो जघन्यस्थितावध्यवसायस्थानान्यतीवस्तोकानि, ना* मगोत्रयोः पुनरतीवप्रनूतानि, स्तोकानि चायुषः स्थितिस्थानानि, नामगोत्रयोस्त्वतिप्रभूता नि, ततो न कश्चिद्दोषः, नामगोत्रसत्कस्थितिबंधाध्यवसायस्थानेन्योऽष्टमस्यांतरायस्य, अष्टः
Page #166
--------------------------------------------------------------------------
________________ नाग्। पंच मग्रहणं ज्ञानावरणदर्शनीयावरणवेदनीयानामुपलक्षणं, समानस्थितिकत्वात. ततो ज्ञानावरणदर्शनावरणवेदनीयांतरायाणां स्थितिबंधाध्यवसायस्थानानि असंख्येयटीका गुणानि. कथमिति चेकुच्यते-इह पल्योपमाऽसंख्येयन्नागमात्रासु स्थितिष्वतिक्रांतासु हि॥7॥ गुणवृझिरुपलब्धा. तथा च सत्येकैकस्यापि पल्योपमस्यांते असंख्येयगुणानि बन्यते. किं 2 पुनर्दशसागरोपमकोटीकोट्यंते इति. तेन्योऽपि कषायमोहनीयस्य स्थितिबंधाध्यवसायस्था नानि असंख्येयगुणानि. तेभ्यो दर्शनमोहनीयस्याऽसंख्येयगुणानि. नक्तः प्रकृतिसमुदाहारः J ॥ 10 ॥ संप्रति स्थितिसमुदाहारे या प्राक् तीव्रमंदता नोक्ता साऽनिधीयते ॥ मूलम् ॥-svjhnnss रसा । अणंतगुणिन य तस्स नक्कोसो ॥ विश्बंधे विश्बंधे । अनवसान जहा कमसो ॥ 103 ॥ व्याख्या-सर्वजघन्यस्थितिबंधे सर्वजघन्यस्याध्यवसायस्य यो रसः स्वनावः संक्लेशरूपो विशोधिरूपो वा, तस्मात्तस्यैव जघन्यस्थितिबंधस्योत्कृ- टोऽध्यवसायोऽनंतगुणः, ततः स्थितिबंधे स्थितिबंधे यथाक्रमशोऽध्यवसाय नक्तप्रकारेणानंतगुणो वक्तव्यः. श्यमत्र नावना-झानावरणीयस्य जघन्यस्थितौ जघन्यमध्यवसायस्थानं on
Page #167
--------------------------------------------------------------------------
________________ पंचसं0 टीका 1 007 119 सर्वमंदानुजावं, ततस्तस्यामेव जघन्य स्थितौ उत्कृष्टमध्यवसायस्थानमनंतगुणं, ततोऽपि द्विती स्थितौ जघन्यं स्थितिबंधाध्यवसायस्थानमनंतगुणं, ततोऽपि तस्यामेव द्वितीयस्थितावुकृष्टमनंतगुणं, एवं प्रतिस्थिति जघन्यमुत्कृष्टं च स्थितिबंवाध्यवसायस्थानमनंतगुणतया तावह्नक्तव्यं, यावदुत्कृष्टायां स्थितौ चरमं स्थितिबंधाध्यवसायस्थानमनंतगुणं तदेवं स्थितिसमुदाहारोऽपि निरवशेष नक्तः प्रकृतिसमुदादारश्च ॥ 102 ॥ संप्रति जीवसमुदाहारमनिचित्सुराह ॥ मूलम् ॥ धुवपगमीबंधता । चनगलाई सुजाण इतराणं ॥ दोठा लगाइ तिविदं । गजदन्नगाई ॥ 103 ॥ व्याख्या - ज्ञानावरणपंचकदर्शनावरणीयनवकमिथ्यात्वषोमशकपायनय जुगुप्सातैजसका र्मा व गंधरसस्पर्शागुरुल धूपघातनिर्माणांतराय पंच कलक्षणाः सप्तचत्वारिंशत्संख्या ध्रुवप्रकृतीबंधतः परावर्त्तमानशुनप्रकृतीनां सातवेदनीयदेवगतिमनुजगतिपचैश्यि जातिवैक्रियादारकौदारिकशरीरसमचतुरस्रसंस्थानवज्रजनाराचसंदननांगोपांगलयमनुजानुपूर्वी देवानुपूर्वीप राघा तोच्छ्वासातपोद्यातप्रशस्त विहायोगतित्र सादिदशकतीर्थकरना 111 जाग 3 ॥GG ? ॥
Page #168
--------------------------------------------------------------------------
________________ पंच नाग । टीका ॥ 2 ॥ मनरकायुर्वर्जशेषायुष्कत्रयोचैर्गोत्ररूपाणां चतुस्त्रिंशत्संख्यानां चतुःस्थानादित्रिविधं चतुःस्था- नं विस्थानं हिस्थानं चेत्यर्थः, अनुन्नागं बध्नति. ता एव ध्रुवप्रकृतीबंधनतो यदि परावर्तमानाऽशुनप्रकृतीः असातवेदनीयवेदत्रयहास्यरत्यरतिशोकनरकायुनरकछिकतिर्यगहिकपंचेंश्यिजातिवर्जशेषजातिचतुष्टयप्रश्रमसंस्थानवर्जसंस्थानपंचकप्रश्रमसंहननवर्जशेषसंहननपंचकाईप्रशस्तविहायोगतिस्थावरादिदशकनीचैर्गोत्ररूपा एकोनचत्वारिंशात्संख्या वध्नंति, तदा तासामनुनागं हिम्यानादिकं त्रिविधं रसं बध्नति. तद्यथा हिस्थानकं त्रिस्थानकं चतुःस्थानकं च; छं चैतमनुनागं बनंति, स्वस्थानजघन्यादिघु, स्वस्थाने ध्रुवाध्रुवप्रकृतिरूपे जघन्यादिषु जघन्यस्थितिबंधादिषु प्रवर्नमानेषु; श्यमत्र नावना-ध्रुवप्रकृतीनां जघन्यां स्थिति बनन परावर्तमानशुनप्रकृतीनां चतुःस्थानगतं रसं बभाति; अशुनपरावर्तमानप्रकृतीनां तु विस्थानगतं, अजघन्यां च ध्रुवप्रकृतीनां स्थिति बनन, परावर्तमानानां शुनप्रकृतीनामशुनप्रकृतीनां वा त्रिस्थानगतं रसं बनाति. नत्कृष्टां च ध्रुवप्रकृतीनां स्थिति बनन, परावर्तमानानां शुनप्रकृतीनां हिस्थानगतं, अशुनप्रकृतीनां चतुः ॥ 2 ॥
Page #169
--------------------------------------------------------------------------
________________ नाग 3 स्थानगतं रसं बध्नाति. अत एव शुनप्रकृतीनां चतुःस्थानादिकत्रिविधो रस नक्तः, अशुन्नर- K कृतीनां छिस्थानादिकास्त्रविध इति. ध्रुवबंधिनीनां च प्रकृतीनां जघन्यां स्थिति बनंति सर्वदीका - विशुपरिणामाः, मध्यमपरिणामा अजघन्यां स्थिति, स्ण्क्लिस्स्त्त्प्रिन्नामास्तूत्कृस्स्त्तामिति.॥10॥ तो ह विविधा प्ररूपणा, अनंतरोपनिधया परंपरोपनिधया च; तत्रानंतरोपनिधया तां चिकीर्षुराह ॥मूल्म् ॥-च्नान्नासुन्नासु-नान्न्ब्ण्धे जहन्नधुवठिश्सु ॥ थोवाविसेसाहिया । पुहुनपुरन विसेसूणा ॥ 104 व्याख्या-परावर्त्तमानानां शुनप्रकृतीनां चतुःस्थानगतं, अशुनप्रकृतीनां वा विस्थानगतं रसं वनंतो ये ध्रुवप्रकृतीनां जघन्यां स्थिति बनंति जीवास्ते स्तोकाः, ततो हितीयां स्थिति ये बनति ते विशेषाधिकाः, ततोऽपि तृतीयां स्थितिं ये बधंति ते विशेषाधिकाः, एवं तावहाव्यं यावत्सागरोपमशतपृथक्त्वं, पृथक्त्वशब्दोऽत्र बहुत्ववाची, तत एतयुक्तं नवति-यावत्प्रनूतानि सागरोपमशतान्यतिक्रांतानि, तावदेकैकस्मिन् स्थिति स्थाने क्रमेण विशेषाधिका वक्तव्या इति, पृथक्त्वाच्च परतो विशेषहीनाः, ते चैकैकस्मिन् स्थितिस्थाने विशेषहीना विशेषहीनास्तावक्तव्या यावत्प्रनूतानि सागरोपमशतानि नवंति. ॥ 3 ॥
Page #170
--------------------------------------------------------------------------
________________ नाम । / पंचसं तया परावर्तमानप्रकृतीनां शुन्नानामश्रवा अशुनानां त्रिस्थानकं रसं बध्नंतो ध्रुवप्रकृतीनां ये स्वप्रायोग्यजघन्यस्थितौ बंधकत्वने व ते जीवास्ते स्तोकाः, ततो हितीयस्यां स्थितौ टीका धकत्येन वर्तमाना विशेषाधिकाः, ततोऽपि तृतीयस्यां स्थितौ विशेषाधिकाः, एवं तावहाव्यं ॥ 7 ॥ यावत्प्रनूतानि सागरोपमशतान्यतिक्रामंति. ततः परं विशेषदीनास्तावक्तव्याः, यावदिशेदल षदानावपि प्रनूतानि सागरोपमशतान्यतिकामंति. तथा परावर्तमानप्रकृतीनां शुस्नानां हि स्थानगतं रसं बनतो ये ध्रुवप्रकृतीनां स्वनूमिकानुसारेण जघन्यां स्थिति बध्नति, ते स्तोकाः, ततो हितीयां स्थिति बनतो विशेषाधिकाः, ततोऽपि तृतीयां स्थिति बनतो विशेषा. धिकाः, एवं तावाच्यं यावत्प्रनूतानि मागरोपमशतान्यतिक्रामंति. ततः परं विशेषहीनाटास्तावक्तव्या यावत्प्रसूतानि सागरापमहातान्यतिक्रामंति. कृता अनंतरोपनिधया प्ररूपणा ॥ ॥ 104 ॥ संप्रति परंपरोपनिधया तां कुर्वन्नाह ॥मूल्म् ॥-प्ल्लास्ण्खिय्मूला। गंतुं उगुणा हवंति अज्ञाय ॥ नाणागुणहाणीणं । a* संखगुणमेगगुणविवरं ॥ 105 ॥ व्याख्या-परावर्तमानप्रकृतीनां शुन्नानां चतुःस्थानकं, iran
Page #171
--------------------------------------------------------------------------
________________ पंच नाग 3 टीका । : ShENyl अशुनानां वा विस्थानकं रसं बध्नंतो ये ध्रुवप्रकृतीनां जघन्यस्थितौ बंधकत्वेन वर्तेते जी- वाः, तदपेक्षया जघन्यत्थितः परतः पढ्योपमस्याऽसंख्येयानि वर्गमूलानि पल्योपमस्याऽसंख्येयेषु वर्गमूलषु यावंतः समयास्तावत्प्रमाणानीत्यर्थः, स्थितिस्थानानि गत्वा अतिक्रम्याऽपरस्मिन् स्थितिस्थाने बंधकत्वन वर्तमाना जीवा छिगुणा नवंति.ततः पुनरपिपल्योपमाऽसंख्येय. वर्गमूलप्रमाणाः स्थितीरतिक्रम्याऽनंतरे स्थितिस्थाने हिगुणा नवंति. एवं द्विगुणास्तावक्तव्याः, यावत्प्रनूतानि सागरोपमशतान्यतिकामंति. ततः परं पढ्योपमाऽसंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्याऽपरस्मिन् स्थितिस्थाने विशेषवृगितचरमस्थितौ बंधकत्वेन वर्नमाना ये जीवाः, तदपेक्षया हिगुणहीना नवंति. ततः पुनरपि पढ्योपमाऽसंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्याऽपरस्मिन् स्थितिस्थाने अर्श नवंति. एवं तावहाध्यं यावद् दिगुणदानावपि प्रनूतानि सागरोपमशतान्यतिकामंति. सर्वाण्यपि हि गुणवृहिहिगुणहानिस्थानानि कियंति नवंतीति चेदुच्यते-पल्योपमसत्कप्रथमवर्गमूलाऽसंख्ये. यन्नागगतसमयप्रमाणानि सर्वस्तोकानि हिगुणवृहिघिगुणहानिस्थानानि, पल्योपमप्रथमवर्ग ॥ 5 ॥
Page #172
--------------------------------------------------------------------------
________________ जाग मूलाऽसंख्येयन्नागगतसमयप्रमाणत्वात्. तेभ्य एकछिगुणविवरं क्ष्योईइगुणवृद्ध्योईइगुणहान्यो व एकं यदतरमित्यर्थः, तदसंख्येयगुणं. तत्र स्थितिस्थानान्यसंख्येयगुणानीत्यर्थः. एवं पराटीका वर्तमानप्रकृतीनां शुन्नानामशुनानां वा त्रिस्थानकरसबंधकाः, तथा शुनपरावर्तमानप्रकृती. ॥ 6 ॥ नां हिस्यानकरसबंधकाः, अशुनपरावर्तमानप्रकृतीनां चतुःस्थानकरसबंधकाश्च वक्तव्याः. इ द शुन्नानामशुन्नानां वा परावर्त्तमानप्रकृतीनां बंधमधिकृत्य अनाकारोपयोगयोग्या विस्थान गता रमाः, साकारोपयोगयोग्यास्तु घिस्थानगतास्त्रिस्थानगताश्चतुःस्थानगताश्च वेदित्व्याः॥ K ॥ 105 / / संप्रति सर्वस्थितिस्थानानामपबहुत्वमाह ॥ मूलम् ॥-cngnnaaiijvmn-hech navari नाण ठिबंधा ॥ संखेज्जगुणा विश्वाणागा-ईअसुनाणमीसा य ॥ 106 ॥ व्याख्या-परावर्त्तमानशुलप्रकृतीनां चतुःस्थानकरसय 2 वमध्यावधः स्थितिस्थानानि सर्वस्तोकानि, चतुःस्थानकरसयवमध्यादेवोपरितनानि स्थिति- स्थानानि संख्येयगुणानि, तेन्योऽपि परावर्तमानशुनप्रकृतीनां त्रिस्थानरसयवमध्यादधःस्थितिस्थानानि संख्येयगुणानि, तेभ्योऽपि त्रिस्थानकरसयवमध्याउपरितनानि स्थितिस्थानानि ॥ 6 ॥
Page #173
--------------------------------------------------------------------------
________________ नाग 3 पंचसं0 संख्येयगुणानि, तेन्योऽपि परावर्तमानशुनप्रकृतीनां विस्थानकरसयवमध्यादधःस्थितिस्थाना- पनि एकांतसाकारोपयोगयोग्यानि संख्येयगुणानि, तेन्योऽपि विस्थानकरसयवमध्यादधःपाश्चाटीका त्येन्य कई यानि स्थितिस्थानानि साकारोपयोगयोग्यतया मिश्राणि, तानि संख्येयगुणानि, ते. ॥ ज्योऽपि हिस्थानकरसयवमध्यापरि मिश्राणि स्थितिस्थानानि संख्येयगुणानि, तेभ्योऽपि शुनानां परावर्तमानप्रकृतीनां जघन्यः स्थितिबंधः संख्येयगुणः, ततोऽप्यशुनपरावर्तमानप्रकतीनां जघन्यः स्थितिबंधो विशेषाधिकः, ततोऽप्यशुनपरावर्तमानप्रकृतीनामेव हिस्थानकरसयवमध्यादध एकांतसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि, ततोऽपि विस्थानकरलयवमध्यादधः पाश्चात्यन्य क मिश्राणि स्थितिस्थानानि संख्येयगुणा, तेन्योऽपि तासा. मेवाऽशुनपरावर्तमानप्रकृतीनां हिस्थानकरसयवमध्याऽपरि मिश्राणि स्थितिस्थानानि संख्येयगुणानि.तेन्योऽप्युपरि एकांतसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि, तेन्यो- 'पि तासामेव परावर्तमानाऽशुनप्रकृतीनां त्रिस्थानकरसयवमध्यादधःस्थितिस्थानानि संख्ये. यगुणानि, तेन्योऽपि त्रिस्थानकरसयवमध्याऽपरि स्थितिस्थानानि संख्येयगुणानि. तेन्यो 0
Page #174
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 888 ॥ 'प्यशुनपरावर्त्तमानप्रकृतीनामेव चतुःस्थानकरस्यवमध्यादधः स्थितिस्थानानि संख्येयगुणानि, तेज्योऽपि चतुःस्थान कर सयवमध्यादुपरि कार्यस्थितिः संख्येयगुणा, यनः स्थितिस्थानादपवर्त्तनाकरणवशेन उत्कृष्टां स्थितिं याति तावती स्थितिर्माय स्थितिरित्युच्यते. ततोऽपि सागरोपमानामतः कोटी कोटी संख्येयगुणा, ततोऽपि परावर्त्तमानशुनप्रकृतीनां विस्थानकरस्यवमध्यापरि यानि मिश्राणि स्थितिस्थानानि तेषामुपर्येकांत साकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि तेभ्योऽपि परावर्त्तमानशुनप्रकृतीनामुत्कृष्टस्थितिबंधो विशेषाधिकः, ततोऽप्यशुनपरावर्त्तमानप्रकृतीनां बधा डायस्थितिर्विशेषाधिकाः, यतः स्थितिस्थानान्मांडूकप्लुतिन्यायेन मायां फालां दत्वा या स्थितिर्बध्यते, ततः प्रभृति तदंता तावती स्थितिर्बा डायस्थितिरिहोच्यते सा चोत्कर्षततः सागरोपमकोटी कोट्यून सकलकर्मस्थितिप्रमाणा वेदितव्या. तथाहि " अंतःसागरोपमकोटी कोटीप्रमाणं स्थितिबंधं कृत्वा, पर्याप्त संज्ञिपंचेंशिय उत्कृष्टां स्थितिंबध्नातीति, नान्यथा. ततोऽपि परावर्त्तमानाऽशुनप्रकृतीनामुत्कृष्टः स्थितिबंधो विशेषा जाग 3 ॥ GOG ॥
Page #175
--------------------------------------------------------------------------
________________ पंचसं0 टीका 11000 11 धिकः संप्रति गाथाकरयोजना क्रियते - चतुःस्थान हिस्थानकानां प्रत्येकं यवमध्यादध नृपरि च परावर्त्तमानशुनप्रकृतीनां स्थितिस्थानानि क्रमशः संख्येयगुणानि वक्तव्यानि अंते च शब्दस्याऽनुक्तार्थसमुच्चायकत्वाद् दिस्थानकरस्यवमध्यादध नपरि च मिश्राण्यपि स्थितिस्थानानि संख्येयगुणानि वाच्यानि तथा शुजानामशुनानां च स्थितिबंधौ जघन्यस्थितिबंधौ यथाक्रममसंख्येयगुणविशेषाधिकौ वक्तव्याविति शेषः ततोऽशुनपरावर्त्तमान प्रकृतीनां विस्थान कत्रिस्थानकचतुःस्थानकरसानां प्रत्येकयवमध्यादधः नपरि च स्थितिस्थानानि सं गुणानि स्थिआनकरस्यवमध्यादधः उपरि च मिश्राण्यपि च शब्दस्यानुक्तार्थसमुच्चायकत्वात् मायस्थित्यंतःसागरोपमकोटी कोट्यावपि संख्येयगुणे, ततः शुजपरावर्त्तमानप्रकृतीनां स्थान कर सयवमध्यस्योपरि एकांतसाकारोपयोगयोग्याः संख्येयगुणाः, ततः शुजपरावर्त्तमानोत्कृष्ट स्थितिबंधाऽशुनपरावर्त्तमानव इमायस्थितिप्रशुनपरावर्त्तमानोत्कृष्टास्थातिबंधा विशेषाधिका वक्तव्याः एतेषां च स्थानानां क्रमेणोपदर्शनं गाथार्थ सुखावबोधाय यथागमं प्रागेव कृतं. संप्रत्यस्मिन् विषये जीवानामल्पबहुत्वमुच्यते - परावर्त्तमानशुनप्रकृती 112 नाग 3 ॥ 85 ॥
Page #176
--------------------------------------------------------------------------
________________ नाग पंन नां चतुःस्थानकरसबंधका जीवाः सर्वस्तोकाः, तेन्योऽपि त्रिस्थानकरसबंधकाः संख्येयगुणाः, तेन्योऽपि हिस्थानकरसबंधकाः संख्येयगुणाः, तेन्योऽपि परावर्तमानानामशुनप्रकृतीनां हि टीका के स्थानकरसबंधकाः संख्येयगुणाः, तेन्योऽपि चतुःस्थानकरसबंधकाः संख्ययगुणाः, तेन्यो' पि त्रिस्थानकरसबंधका विशेषाधिकाः ॥ इति कर्मप्रकृतिसंग्रहे बंधनकरणं समाप्त ॥ 10 ॥ (ग्रंश्राग्रंथ 11500 ) तदेवमुक्तं बंधनकरणं, संप्रत्युद्देशक्रमेण वक्तुमवसरप्राप्तं संक्रमकरणं, संक्रमश्च प्रकृतिस्थित्यनुनागप्रदेशरूप विषयत्नेदाच्चतुर्धा, तत्र प्रथमतः संक्रमस्य सामान्यलक्षणमन्निधातु काम आहसा ॥ मूलम् ॥-ब्न्ण्तियासु इयरा । तानविय संकमंति अमोणं ॥ जा संतयाए चिठ हिं । बंधानावेवि दिठी ॥ 1 ॥ व्याख्या-बध्यमानासु प्रकृतिषु इतरा अवध्यमानाः प्र- कृतयो यत्संक्रामंति, संक्रामत्यश्च सत्यो बध्यमानप्रकृतिरूपतया परिणमंते, यथा सातवेदनीये बध्यमाने अमातवेदनीयमबध्यमानं, नचैर्गोत्रे वा बध्यमाने नीचैर्गोत्रमबध्यमानमित्यादि, / ॥ ॥
Page #177
--------------------------------------------------------------------------
________________ पंचसं टीका 11 ? 11 तथा ता अपि च बध्यमानाः प्रकृतयोऽन्योऽन्यं परस्परं यत्संक्रामंति, संक्रामत्यश्च पतदूग्रहप्रकृतिरूपतया परिणमंते, यथा मतिज्ञानावरणीये बध्यमाने बध्यमानमेव श्रुतज्ञानावरणीयं संक्रामति, श्रुतज्ञानावरणे वा बध्यमाने बध्यमानमेव मतिज्ञानावरणीयमित्यादि, एष सर्वोऽपि संक्रम उच्यते किंभूताः पुनः प्रकृतयोऽबध्यमानाः संक्रामंति ? अत आह--याः सत्त या सद्भावेन तिष्ठति, न कीला अलब्धात्मनावाः, तासां यथाक्रमं विनष्टानुत्पन्नत्वेन दलिकस्यैवाजावात् इह बध्यमानास्वेव अबध्यमानाः प्रकृतयः संक्रामंतीत्युक्तं, एतच्च लक्षणं न प रिपूर्णमिति विशेषमाह -' बंधाजावेवि दिठ्ठीन ' दृष्टी मिथ्यात्वसम्यग्मिथ्यात्वरूपे, बंधानावेऽपि तद्ग्रहणरूपबंधानावेऽपि संक्रामतः, एतच लक्षणं प्रकृतिस्थित्यनुज्ञागप्रदेश संक्रमाणां सामान्यरूपं दृष्टव्यं ॥ 1 ॥ तदेवं संक्रमस्य सामान्यलक्षणं प्रतिपाद्य संप्रति यासु प्रकृतिषु संक्रमयति, तासां संज्ञांतरमाद ॥ मूलम् ॥ - संकम जासु दलियं । तानु न पमिगहो समस्काया । जा संकमश्रावलियं । करणास नवे दलियं ॥ 2 ॥ व्याख्या -- यासु प्रकृतिषु बध्यमानानामबध्यमाना नाग ॥ 51 ॥
Page #178
--------------------------------------------------------------------------
________________ टीका ॥ ए नां वा दलिकं परमाएवात्मकं संक्रामति, ताः प्रकृतयः पतग्रहाः पतग्रहसंज्ञाः समाख्या- नाग ताः, तच्च कर्मदलिकं संक्रांतं सत् संक्रमसमयादारभ्य प्रावलिकामावलिकामानं कालं याव करणासाध्यं नहर्त्तनापवर्तनादिसकलकरणायोग्यं नवति. संक्रमलक्षणं प्रागुक्तमतिसक्तमिति . ॥ ॥ तत्रापवादमाह ॥मूल्म् ॥-निय्निय्दिस्स्त्थि न केई । श्यतश्ता न दसणतिगंपि ॥ मीसंमि न सम्मत्तं । इसकसाया न अमोणं ॥ 3 ॥ व्याख्या-न केचनापि जंतवो निजां निजामात्मी. यामात्मीयां दृष्टिमन्यत्र संक्रमयंति. इदमुक्तं नवति-यस्मिन् दर्शनमोहनीये ये जंतवोऽवतिष्टते, ते तदन्यत्र न संक्रमयंति. यथा मिथ्यादृष्टयो मिथ्यात्वं, सम्यग्मिथ्यादृष्टयः सम्यमिथ्यात्वं, सम्यग्दृष्टयः सम्यक्त्वमिति. तथा हितीया हितीयगुणस्थानकवर्तिनः सासादना इत्यर्थः, तृतीयास्तृतीयगुणस्थानकवर्तिनः सम्यग्मिथ्यादृष्टय इत्यर्थः. ते दर्शनत्रिकमपि न ए संक्रमयंति, न किमपि दर्शनमोहनीयं क्वापि संक्रमयंतीत्यर्थः. तथा मिश्रे सम्यग्मिथ्यात्वे सम्यक्त्वं न संक्रामति. तथा दर्शनकषायान दर्शनमोहनीयचारित्रमोहनीयप्रकृती न परस्परं. ॥
Page #179
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 893 ॥ संक्रमयति, तद्यथा- न दर्शनमोहनीयं चारित्रमोहनीये संक्रमयति, नापि चारित्रमोहनीयं दर्शन मोदनीये ॥ 3 ॥ तथा ॥ मूलम् ॥ - संकामेइ न आनं । नत्रसंतं तदय मूलपगईन ॥ पगश्वाल विज्ञेया । संकमग्गिदा विदा ॥ 4 ॥ व्याख्या - चत्वार्यपि श्रायूंषि न परस्परं संक्रमयंति, नापि शांतं चारित्रमोहनीयप्रकृतिजालं क्वापि संक्रमयति, दर्शन त्रिकं तूपशांतमपि संक्रमयति, एतच्च वक्ष्यमाणग्रंथपौर्वापर्यापर्यालोचनादवसीयते तथा मूलप्रकृतीझीनावरणीयादिकाः परस्परं न संक्रमयति, तद्यथा- न ज्ञानावरणं दर्शनावरले संक्रमयति, नापि दर्शनावरणं ज्ञानावरले. एवं सर्वास्वपि मूलप्रकृतिषु वाच्यं तथा प्रकृतिप्रकृतिस्थान जेदात्संक्रमपतद्दौ द्विविधकारी, तद्यथा - प्रकृतिसंक्रमः प्रकृतिस्थानसंक्रमः प्रकृतिपतद्ग्रहः प्रकृतिस्था न तद्ग्रहः तत्र यदा एका प्रकृतिरेकस्यां प्रकृतौ संक्रामति, यथा सातमसाते, सातं वा साते, तदा या संक्रामति सा प्रकृतिसंक्रमः यस्यां तु संकामति सा प्रकृतिपतद्ग्रहः छत्रादीनां प्रकृतीनां समुदायः प्रकृतिस्थानं. जाग 3 ॥ 853 ॥
Page #180
--------------------------------------------------------------------------
________________ OR तत्र यदा प्रनूताः प्रकृतय एकस्या संक्रामंति, या यशाकीर्तीवेकस्यां शेषा नामप्रक- नाग्। तयः, तदा प्रकृतिस्थानसंक्रमः. यदा तु प्रनूतासु प्रकृतिष्वेका संक्रामति, यथा मिथ्यात्वं सटीका - चक्त्वसम्यग्मिथ्यात्वयोः, तदा प्रकृतिस्थानपतग्रहः. यदा पुनः प्रनूतासु प्रनूताः संक्रामए ति , यया ज्ञानावरणस्य पंचापि प्रकृतयः पंचसु, तदा प्रकृतिस्थानसंक्रमः प्रकृतिस्थानपत.) र ग्रहश्च. अन्यच वस्तुस्थित्या प्रकृतिस्थानानामपि संक्रमपतग्रहनावे यदैकैकप्रकृतिसंक्रमपत ग्रहनावौ विवक्ष्येते, तदा प्रकृतिसंक्रमप्रकृतिपतद्ग्रदो वेदितव्यौ, तेनोत्तरत्रैकैकप्रकृतिसंक( मपतद्ग्रहनावचिंतायां वस्तुनः प्रकृतिस्थानसंक्रमपतद्ग्रहनावेऽपि प्रकृतिसंक्रमप्रकृतिपत दग्रहौ प्रतिपाद्यमानौ न विरुध्येते. ॥ 5 ॥ तथा- . म ॥ मूलम् ॥-ख्य्न्व्स्म्दित्थीन्न्ण् । सेढीए न चरिमलोन्नसंकमणं ॥ खवियठगस्स i. - यरा । जं कमा होति पंचएवं ॥ 6 ॥ व्याख्या-कायिकसम्यग्दृष्टीनामौपशमिकसम्यग्द- e॥ भष्टीनां वा जीवानां श्रेण्यामुपशमश्रेण्यामंतरकरणे कृते सति चरमलोनस्य संज्वलनलोन स्य संक्रमो न नवति. इतरस्यां तु दपक श्रेण्यां पिताष्टकस्य कपितकषायाष्टकस्यांतरकर
Page #181
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 95 ॥ द्यथा ये कृते सति संज्वलन लोजस्य संक्रमो न भवति कस्मादिति चेदत आह- ' जं कमा होंति पंचदं ' यत् यस्मात् उपशमश्रेण्यां वा अंतरकरणे कृते सति क्रमात्कुमेणानुपूर्व्या इत्यर्थः, पंचानां पुरुषवेदसंज्वलनचतुष्टयरूपाणां प्रकृतीनां संक्रमो जवति; न त्वनानुपूर्व्या, त - पुरुषवेद संज्वलनकोधादावेव संक्रमयति, नान्यत्र. संज्वलनक्रोधमपि संज्वलन मानादावेव न पुरुषवेदे. संज्वलनमानमपि संज्वलनमायादावेव, न तु संज्वलनक्रोधादौ संज्वलनमायामपि संज्वलन लोने एव, न तु संज्वलनमानादौ नक्तं च- अंतरकरणंमि कए । चरितमो सिंकमणं ' ततो अंतरकरणे कृते सति संज्वलनलोजस्योक्तनीत्या संक्रमो नोपपद्यते; अंतरकरणादन्यत्र पुनरमीषां पंचानामपि प्रकृतीनां क्रमेणोत्क्रमेण वा संक्रमः प्रवर्त्तते, शेषाणां तु प्रकृतीनामंतरकरणे कृतेऽप्यकृतेऽपि क्रमेणोत्क्रमेण वा संक्रमो वेदितव्यः. ॥ 6 ॥ तथा-- ॥ मूलम् ॥ मिखविए मिलस्स । नहि नजएवि नवि सम्मस्स ॥ नवलिएसु दो । पडिगदता नहि मिस्स ॥ 7 ॥ व्याख्या - मिथ्यात्वे पिते सति मिश्रस्य सम्य भाग 3 ॥ 55 ॥
Page #182
--------------------------------------------------------------------------
________________ नाग । ग्मिथ्यात्वस्य पतग्रहता न नवति, न किमपि तत्र प्रकृत्यंतरदलिकं संकूमयतीत्यर्थः. मि- श्रे मिथ्यात्वदलिकमेव संक्रामति, नान्यत, तञ्च मिथ्यात्वं कीणं, ततः संकूम्यमाणदलिकाटीका नावात्पतग्रहताया अन्नावः. तथा नन्नयस्मिन्नपि मिथ्यात्वसम्यग्मिथ्यात्वरूपे पिते नाए स्ति सम्यक्त्वस्य पतग्रहता. यतः सम्यक्त्वे मिथ्यात्वसम्यग्मिथ्यात्वयोः संकमः, ते चोने क अपि हीणे, ततः संम्यमाणप्रकृत्यसंन्नवात्पतग्रहत्वाऽयोगः, तथा क्ष्योः सम्यक्त्वसम्यग्मि थ्यात्वयोरुलितयोमिथ्यात्वस्य न पतद्ग्रहता. मिथ्यात्वे हि सम्यक्त्वं सम्यग्मिथ्यात्वं वा षो संकामति, न चारित्रमोहनीयमपि. दर्शनमोहनीयचारित्रमोहनीययोः परस्परं संकमाऽना. वात्. सम्यक्त्वसम्यग्मिथ्यात्वे चोहलिते ततस्तत्र संकमणाऽनावात्पतग्रहता न नवति. ॥ ॥ 7 ॥ संप्रति श्रेण्या पतद्ग्रहतापवादमाह ॥ मूलम् ॥-दुसु तिसु प्रावलियासु । समयविहीणासु आश्मदिईए ॥ सेसासु पुंसु. जलणया । न नवे पझिग्गदया ॥ ॥ व्याख्या-इह वित्रिशब्दान्यां पुरुषवेदसंज्वलनचतुष्टययोर्यथासंख्येन योजना; तेनायमर्थ:-अंतरकरणे कृते सति प्रथमस्थितेईयोरावलिक ॥ 6 ॥
Page #183
--------------------------------------------------------------------------
________________ पंचसं टीका NOVIN योः समयोनयोः शेषीभूतयोः सत्योः पुरुषवेदस्य पतद्ग्रहता न जवति, न किमपि तत्र संकामतीत्यर्थः तिषु पुनरावलिकासु समयोनासु शेषीभूतासु सतीषु संज्वलनानां क्रोधमामायालोजानां पतद्ग्रहता न जवति, प्रकृत्यंतरदलिकं न किमपि तत्र संक्रामतीति ज्ञावः. तदेवं पद्महताविषये ऽपवाद नक्तः ॥ 8 ॥ संप्रति साद्यनादिप्ररूपणा कर्त्तव्या सा चान्यत्र दिघा, मूलप्रकृतिविषया उत्तरप्रकृतिविषया च तत्रेद मूलप्रकृतिषु परस्परं संक्रमाजावान्न सं जवतीत्युत्तर प्रकृतिविषयां तां चिकीर्षुराद ॥ मूलम् ॥ धुवसंतीणं चन देद-संकमो मित्रायवेयलीए ॥ साई प्रधुवो बंधोध । दो तह अधुसंत ॥ 9 ॥ व्याख्या - सम्यक्त्वसम्यग्मिथ्यात्व नरकधिकमनुज ThikadevasharesaptAhAraka सप्त कतीर्थकरोचैर्गोत्ररूपाश्चतुर्विंशतिप्रकृतयोऽध्रुवसत्ताका प्रायुश्चतुष्टयं च. शेष पुनस्त्रिंशकुत्तरं तं ध्रुवसत्ताकं तासां ध्रुवसत्ताकानां प्रकृतीनां मिथ्यात्वनीचैर्गोसात वेदनीयसात वेदनीयवर्णानां षट्त्रिंशत्युत्तरशतसंख्यानां संक्रमः साद्यादिरूपतया चतुर्विधो भवति, तद्यथा - सादिरनाविर्ध्रुवोऽध्रुवश्च तथादि - अमूषां ध्रुवसत्प्रकृतीनां संक्रम 11 जाग है ॥ 83 ॥
Page #184
--------------------------------------------------------------------------
________________ विषयप्रकृतिबंधव्यवच्छेदे सति संक्रमो न जवति. ततः पुनरपि तासां संक्रमविषयप्रकृतीनां नाग 3 1. स्वबंधहेतुसंपर्कतो बंधारने सति नवति, ततोऽसौ सादिः, तद्वंधव्यवच्छेवस्थानमप्राप्तस्य पुन रनादिः, अन्नव्यस्य ध्रुवः कदाचिदपि व्यवच्छेदाऽनावात. नव्यस्य पुनरध्रुवः कालांतरे व्य्व्च्छेजे॥ ॥ दसंन्नवात. मिथ्यात्वनीचैगोत्रसातासातवेदनीयानां पुनः संक्रमो विधा, तद्यथा-सादिर-म ध्रुवश्च. तथादि मिथ्यात्वस्य संकूमो विशुइसम्यग्दृष्टेनवति, विशुइसम्यग्दृष्टित्वं च कादाचित्कं, तत. स्तस्य संकूमः साद्यध्रुव एव. सातासातवेदनोयनीचइओत्राणां पुनः परावर्तमानत्वात्साद्यध्रुवो वेदितव्यः, तथाहि-साते च बध्यमाने असातस्य संक्रमः, असाते च बध्यमाने सातस्य; मानान्यदा; तथा नच्चैर्गोत्रे च बध्यमाने नीचैर्गोवस्य, नीचैर्गोत्रस्य बध्यमाने नच्चैर्गोत्रस्य; न शेषकालं; तत एषां संक्रमः सादिरध्रुवश्व. अध्रुवसत्ताकानां तु प्रकृतीनामध्रुवसत्कर्मत्वादेव बं. ए धवत्संक्रमोऽपि साद्यध्रुवो नावनीयः ॥ e॥ स्यादेतत्कासां प्रकृतीनां किं संक्रमपर्यवसानं येन तत ऊर्ध्वमन्नवत् प्रतिपाते च पुनरपि नवसंक्रमः सादिनवेत् ? अत आह
Page #185
--------------------------------------------------------------------------
________________ पंचसं0 नाग 3 केअन्क्` ॥ मूलम् ॥-साअन्न्ज्स्दुविह्क्साय् । सेसदोसण जश्वुवा । संकामगंतकमसो । 4 सम्मुच्चाणं पढमश्या ॥ 10 ॥ व्याख्या-साताबंधानुबंधियश कीर्तीइविधकषायशेषप्रक। तिखिदर्शनानां यतिपूर्वाः प्रमत्तसंयताया क्रमशः क्रमेण संक्रमकाणामंतिमाः पर्यवसानन्न ता वेदितव्याः, तथा सम्यक्त्वाञ्चोत्रयोर्यासंख्यं प्रथमहितीयाः प्रथमहितीयगुणस्थानकवनिनः संक्रमकाणामंतिमाः. इयमत्र नावना-सातवेदनीयस्य संक्रमका मिथ्यादृष्टयः प्रम. नपर्यवसाना वेदितव्याः, न परोपरतो ह्यसातवेदनीयं न बध्यते, किंतु सातवेदनीयमेव. ततोऽसातस्यैव साते बध्यमाने संक्रमो नवति, न सातस्य, तेन प्रमनसंयत एव सातवेदनी. यस्य संक्रमकाणामंतिमः संक्रमकः. एवं सर्वत्रापि संक्रमकांतिमत्वनावना दृष्टव्या. अनंतानुबंधिनां पुनर्मिथ्यादृष्ट्यादयोऽप्रमत्तसंयतपर्यवसानाः संक्रमकाः, न परे, परतस्तेषामुपशां. तत्वन क्षीणत्वेन वा संक्रमस्याऽनावातू. _____ यशःकोर्तेरपूर्वकरणांता मिथ्यादृष्ट्यादयः संक्रमकाः संनवंति, परतस्तस्या एव केवलाया बंधसंनवेन पतग्रत्वस्यैव नाव. हविधानां च कषायाणां अनंतानुबंधिवर्जहादशकषा Gurun
Page #186
--------------------------------------------------------------------------
________________ न टीका ॥ ओओन् यनोकपायरूपाणां मिथ्यादृष्टयादयोऽनिवृत्तिबादरसंपरायपर्यवसानाः संक्रमकाः, परतस्तेषा- नाग 3 - मुपशांतत्वेन कीगत्वेन वा संक्रमानावात्. शेषाणां चोक्तवक्ष्यमाव्यतिरिक्तानां मतिज्ञाना. वरणीयादिप्रकृतीनां सूक्ष्मसंपरायपर्यवसाना मिथ्यादृष्टयादयः संक्रमकाः, न परे, परतो बं. धाऽन्नावेन पतद्ग्रहप्रकृत्यन्नावात्. तश्रा ध्योदर्शनयोमिथ्यात्वसम्यग्मिथ्यात्वयोरविरतसम्य) ग्दृष्ट्यादय नपशांतमोहपर्यवसानाः संक्रमकाः, न परे, परतसायोः सत्ताया एवाऽनावात. सम्यग्मिण्यात्वस्य पुनर्मिश्यादृष्टिरपि संक्रमकः, सासादनसम्यग्मिण्यादृष्टयस्तु न किमपि दनिमोहनीय वापि संक्रमयंति. - बिश्यतज्जा न दसणतिगंपीति ' वचनात्. मिथ्याष्टिस्तु मिथ्यात्वं स्वनावत एव न संक्रमयति नियनियदिहि न केई' इति वचनात. अत नक्तं अविरतसम्यग्दृष्टयादय इति. न तथा सम्यक्त्वस्य मिथ्यादृष्टिरेव संक्रमकः, नान्यः, यतः सम्यक्त्वं मिथ्यात्वे eva varta- toon मानः संक्रमयति, न सासादनत्वे मिश्रत्वे वा. मिथ्यात्वे च वर्तमानो मिथ्यादृष्टिरेवः तयार चैर्गोत्रस्य हितीयाः सासादनाः संक्रमकाणामंतिमाः, यतो मिथ्यादृष्टिसासादना एव नी..
Page #187
--------------------------------------------------------------------------
________________ नाग पंचतं चैर्गोत्रं वधंति, न शेषाः, नीचैर्गोत्रे एव बध्यमाने नचैर्गोत्रस्य संकूमो, न शेषकालं, अत- YA स्त एव संक्रमकाः, तदेवं संक्रममधिकृत्य साद्यादिप्ररूपणा कृता ॥ 10 ॥ संप्रति पतद्ग्रहत्व टीका - मधिकृत्य तां cikiirssuraah॥on // मूलम् ॥-च्न्हा पझिगहनं । धुवबंधीणं विहाय मिचनं ॥ महाधुवबंधीणं । सा. | I अधुवा पमिग्गहया ॥ 11 ॥ व्याख्या-मिथ्यात्वं विहाय परित्यज्य शेषाणां ध्रुवबंधिनी नां ज्ञानावरणपंचकदर्शनावरणनवकषोडशकषायन्नयजुगुप्सातैजससप्तकवर्णादिविंशतिनिमणागुरुलघूपघातांतरायपंचकरूपाणां सप्तषष्टिसंख्यानां चतुर्धा चतुःप्रकार पतद्ग्रहत्वं, त- द्यथा-सादि अनादि ध्रुवमध्रुवं च. तथाहि-एतासां ध्रुवबंधिनीनामात्मीयात्मीयबंधव्यव. चंदे सति पतद्ग्रहत्वं न नवति, न किमपि प्रकृत्यंतरदलिकं तत्र संकामतीत्यर्थः. पुनः स्व. बंधहेतुसंपर्कतो बंधारने सति पतद्ग्रहत्वं नवति. ततः सांदि, तद्वंधव्यवच्छेदस्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवे अन्नव्यन्नव्यापेक्षया, मिथ्यात्वस्याऽध्रुवबंधिनीनां च पतद्ग्रहता सादिरध्रुवा च. तश्रादि-मिथ्यात्वस्य ध्रुवबंधित्वे यस्य सम्यक्त्वसम्यग्मिथ्यात्वे vidyete, sa eva ta // 1 //
Page #188
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 902 ॥ त्र संक्रमयति, नान्य इति तस्य पतद्ग्रहता साद्यध्रुवा. शेषाणां चाऽध्रुवबंधिनीनां परुशीतसंख्यानामध्रुवबंधित्वादेव पतद्ग्रहता साद्यध्रुवा वेदितव्या तदेवमेकैकप्रकृतीनां संक्रमस्य प तद्ग्रहत्वस्य च साद्यादिप्ररूपणा कृता ॥ 11 ॥ संप्रति प्रकृतिस्थानेषु तां चिकीर्षुः प्रथमतः संक्रमपतग्रहविषयस्थान संख्याप्ररूपणार्थमाह ॥ मूलम् ॥ - सत्तठ्ठालसमाई । संकमालाई दोणिवीयस्स ॥ बंधसमा पडिग्गदगा । अहिया दोवि मोहस्स ॥ 12 ॥ व्याख्या -- सत्तास्थानसमानि संक्रमस्थानानि किमुक्तं न ति ? यस्य कर्मणो यावंति सत्तास्थानानि तस्य तावंति संक्रमस्थानान्यपि जवंति, केवलं द्वितीयस्य कर्मणो दर्शनावरणाख्यस्य द्वे एव नवकपकरूपसंक्रमस्थानेन पुनः सत्तास्थानवत् तृतीयमपि चतुष्करूपं संक्रमस्थानं; तथा बंधसमा बंधस्थानसमाः पतद्ग्रहकाः यस्य यावति बंधस्थानानि, तस्य तावंति पतद्द्महस्थानानि जवंतीत्यर्थः केवलं मोहस्य मोहनीयस्य इयान्यपि संक्रमपतद्ग्रहस्थानानि यथासंख्यं सत्तास्थानबंधस्थाने ज्योऽष्टाधिकानि वे. दितव्यानि तथाहि -- मोहनीयस्य पंचदशसत्तास्थानानि, त्रयोविंशतिः संक्रमस्थानानि त भाग 3 ॥ 902 ॥
Page #189
--------------------------------------------------------------------------
________________ नाग 3 पंचसं0 था दशबंधस्थानानि, अष्टादशपतग्रहस्थानानि. श्यमत्र नावना-झानावरणीयस्यांतराय- स्य प्रत्येकं पंचप्रकृत्यात्मकमेकैकं सत्तास्थानं संक्रमस्थानं च. तथा पंचप्रकृत्यात्मकमेव चैटीका । कैकं बंधस्थानं पतग्रहस्थानं च. तथाहि पंचापि प्रकृतयो ज्ञानावरणीयस्य परस्परं संक्रामंति, तद्यथा-मतिकानावरणीयं श्रुतज्ञानावरणावधिमनःपर्यायज्ञानावरणकेवलज्ञानावरणेषु संक्रामति. श्रुतझानावरणमपि मतिज्ञानावरणावधिमनःपर्यायज्ञानावरणकेवलज्ञानावरणवित्यादि. एवमंतरायस्यापि नावनी. यं. मौ च ज्ञानावरणांतराययोः संक्रमपतद्ग्रहनावी माद्यादिरूपतया चतुःप्रकारौ, तद्यथासादी अनादो ध्रुवौ अध्रुवौ च. तथाहि-नपशांतमोहगुणस्थानके तौ न लवतः, ततः प्र. तपाते च नवतः, इति सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवता अन्नव्यन्नव्यापेक्षया. यो तथा दर्शनस्य त्रीणि सत्तास्थानानि, तद्यथा-चतुष्कं षट्कं नवकं च. एतान्येव त्रीणि बंधस्था- नानि पतद्ग्रहस्थानानि च. 6 संक्रमस्थाने, तद्यथा-पटकं नवकं च तथाहि-नवकरूपे पतनदे मिथ्यादृष्टयः सासादनाश्व नवविधदर्शनावरणबंधका नवकमपि संक्रमयंति. अयं च ॥ 3 ॥
Page #190
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 904 ॥ नवकरूपः पतदूग्रदः साद्यादिरूपतया चतुःप्रकारः, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च तथादिसम्यग्मिम्पादृष्ट्यादिषु गुणस्थानकेषु न जवति, ततः प्रतिपाते च जवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाधुवौ अनव्यनव्यापेक्षया तथा सम्यग्मिथ्यादृष्टिगुणस्थानकादारज्याऽपूर्वकरणस्य संख्येयतमं जागं यावन्नवविधदर्शनावरणसत्कर्मणः पविघददर्शनावर बंधकाः पट्के नव संक्रमयति. अयं च षटूकरूपः पतद्ग्रहः साधुत्रः कादाचित्कस्वात् तथा अपूर्वकरणस्य संख्येयतमे जागे निशप्रचलयोबैधव्यवच्छेदे, तत ऊर्ध्व सूक्ष्मसंपरायगुणस्थानकचरमसमयं यावत् नृपशमश्रेण्यां नवविधदर्शनावरणसत्कर्मणश्वतुर्विधदर्शनावरणत्राश्चतुष्के नवकं संक्रामयति श्रयं चतुष्करूपः पतग्रहः साद्यध्रुवः, नवकरूपस्तु संकूमः साद्यादिरूपतया चतुःप्रकारस्तद्यथा - सादिरनादिर्ध्रुवोऽध्रुवश्व तथा सूक्ष्मसंपरायास्परत नृपशांतमोहे न जवति, ततः प्रतिपाते च जवति. ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाभ्रुवौ श्रनव्यजव्यापेक्षया; कृषकपुनरनिवृत्तिवादर संप रायगुणस्थानकाचायाः संख्येयतमे जागेऽवशिष्टे सति स्याना - (भाग 3 ॥ e04 ॥
Page #191
--------------------------------------------------------------------------
________________ नाग 3 पंचसं त्रिकदयात्परतः सूक्ष्मसंपरायगुणस्थानकचरमसमयं यावत् षविधदर्शनावरणसत्कर्मणश्च- _ क्षुरादिदर्शनावरणचतुष्कं बनतस्तस्मिन् दर्शनावरणचतुष्के षट्कं संक्रमयंति. इमावपि सं. टीका कमपतग्रही साद्यध्रुवौ कादाचित्कत्वात. अतः परं तु दर्शनावरणस्य न संकूमो नापि pt॥oun द्ग्रहत्वं बंधाऽनावात्. अत एव चतुष्करूपं तृतीयमपि संकूमस्थानं न प्राप्यते. तथा वेदनीयस्य गोत्रस्य च प्रत्येकमेकैकप्रकृत्यात्मकं संकूमस्थानं पतग्रहस्थानं च, यद्यपि वेदनीयगोत्रयोः प्रत्येकं हे सत्तास्थाने, तद्यथा- एका च, तथापि युगपद् क्ष्योः संकूमाऽनावात् 'संतठाणसमाई संकमगणाई' इति सामान्योक्तावप्नेकप्रकृत्यात्मकमेकैकमेव संकूमस्थानं वेदितव्यं. तद्यथा-सातबंधकानां मिथ्यादृष्टिप्रनृतीनां सूक्ष्मसंपरायपर्यंतानां साताऽसातसत्कर्मणां सातवेदनीये वध्यमाने पतद्ग्रहे असातं संकामति. असातबंधकानां पुनर्मिथ्यादृष्टिप्रनृतीनां प्रमत्तसंयतपर्यंतानां सातासातसत्कर्मणां, अ म सातवेदनीये बध्यमाने पतद्ग्रहे सातं संक्रामति. इमौ च सातासातरूपौ संक्रमपतद्ग्रहो, साद्यध्रुवौ, नूयोनूयः परावृत्त्यनावात्. तथा मिथ्यादृष्टिप्रनृतीनां सूक्ष्मसंपरायपर्यंतानामुच्चै 05 ॥
Page #192
--------------------------------------------------------------------------
________________ पंचसं नाग । टीका ॥ 6 ॥ गोत्रसत्कर्मणां नीचैर्गोत्रं पतद्ग्रहः, नञ्चैर्गोत्रं संक्रमस्थानं, इमावपि उच्चनीचैरूपौ संक्रमप- तद्ग्रहौ प्रागिव साद्यध्रुवौ नावनीयौ. तथा मोहनीयस्य पंचदशसत्तास्थानानि, तद्यथाअष्टाविंशतिः, सप्तविंशतिः, षड्विंशतिः, चतुर्विंशतिः, त्रयोविंशतिः, क्षाविंशतिः, एकविंशतिः, त्रयोदश, हादश, एकादश, पंच, चतस्रः, तिस्रः, 3. एका च. नक्तं च-अठ य सत्त य बच्चन । तिगगएगाहिगा नवे वीसा ॥ तेरस बारेक्कारस । एत्तो पंचाक्ष कणा ॥ 1 ॥ त्रयोविंशतिः संकूमस्थानानि, तद्यथा-एका, हे, तिस्रः, चतस्रः, पंच, षट्, सप्ताष्टौ, नव, दश, एकादश, हादश, त्रयोदश, चतुर्दश, अष्टादश, एकोनविंशतिः, विंशतिः, एकविंशतिः, हाविंशतिः, त्रयोविंशतिः, पंचविंशतिः, पम्विंशतिः, सप्तविंशतिश्चेति. नक्तं च-अठचनरदियवीसं । सत्नरसं सोलसं च पन्नरसं ॥ वनियसंकमगणाई । होति तेवीसई मोहे ॥ 1 ॥ द यद्यपि सत्तास्थाने अष्टाविंशतिश्चतुर्विंशतिश्चोक्ता, तथापि संकूमे न प्राप्यते, इति प्रति- बिध्येते. तथाहि-अष्टाविंशतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः प. तद्ग्रह इति मिथ्यात्वव्यतिरिक्ताः शेषाः सप्तविंशतिरेव संक्रमेण प्राप्यते, नाष्टाविंशतिः, ॥ 6 ॥
Page #193
--------------------------------------------------------------------------
________________ पंचसं तत्र चारित्रमोहनीयं पंचविंशतिप्रकृत्यात्मकं परस्परं संकामति, सम्यक्त्वसम्यग्मिथ्या- नाग 3 तत्वे च मिथ्यात्वे. संप्रति शेषाण्यपि संकूमस्थानानि नाव्यते, तद्यथा-सम्यक्त्वे नहलिते टीका टाका सति सप्तविंशतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं सम्यग्मिथ्यात्वस्य पतद्ग्रह इति, त्क्स्स्य्ति॥e रिक्ता शेषा षड्विंशतिः संकामति. सम्यग्मिथ्यात्वेऽप्युठलिते परविंशतिसत्कर्मणः पंचविंश तिः, अग्रवानादिमिथ्यादृष्टेः पड्विंशतिसत्कर्मणः पंचविंशतिः, मिथ्यात्वस्य संकूमाऽनावा तु, न हि तत् चारित्रमोहनी ये संकामति, दर्शनमोहनीयचारित्रमोहनीययोः परस्परं संकू- माऽनावात्. अथवा औपशमिकसम्यग्दृष्टेरष्टाविंशतिसत्कर्मणः, सम्यक्त्वलानादावलिकाया व वर्तमानस्य सम्यक्त्वे मिथ्यात्वसम्यग्मिथ्यात्वयोः संक्रमः, तेन तत्पतग्रद इति, तस्मिन्नपसारिते शेषा सप्तविंशतिः संक्रमे प्राप्यते. तस्यैव चौपशमिकसम्यग्दृष्टरष्टाविंशतिस-य 3 कर्मण आवलिकाया अत्यंतरे वर्तमानस्य सम्यग्मिथ्यात्वं सम्यक्त्वे न संक्रामति. यतो मि- ॥ 7 ॥ * थ्यात्वपुजला एव सम्यक्त्वानुगतविशोधिप्रनावतः सम्यग्मिथ्यात्वरूपपरिणामांतरमापादिताः अन्यप्रकृतिरूपतया परिणामांतरापादनं च संक्रमः, संक्रमावलिकागतं च सकलकरणाऽयो
Page #194
--------------------------------------------------------------------------
________________ नाग । र ॥e । ग्यमिति सम्यक्त्वलान्नादावलिकाया अभ्यंतरे वर्तमानस्य सम्यग्मिथ्यात्वं सम्यक्त्वे न संक- म्यते, किंतु केवलं मिथ्यात्वमेव. ततः सम्यग्मिथ्यात्वेऽप्यपसारिते शेषा षड्विंशतिः संक्रमे प्राप्यते. तथा चतुर्विंशतिसत्कर्मा सम्यग्दृष्टिमिथ्यात्वं गतः सन् यद्यपि अनंतानुबंधिनो नूयोऽपि बधाति, तथापि तान सतोऽपि न संक्रमयति. बंधावलिकागतस्य सर्वकरणाऽयोग्यत्वात्, मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः पतग्रह इति; तस्मिनपसारिते शेषा त्रयोविंशतिः संक्रामति. ततश्चतुविशतेरपि संक्रमस्थानस्याऽनावः, तस्यैव चतुर्विंशतिसत्कर्मणः सम्यग्दृष्टेमिथ्यात्वे पिते हाविंशतिः. अग्रवा औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य चारित्रमोहनीयस्यांतरकरणे कृते संज्वलनलोन्नस्यापि संक्रमो न नवति. अंतरकरणे कृते पुरुषवेदसंज्वलनचतुष्टययोरनानुपूर्व्या संक्रमो न नवतीति वचनप्रामाण्यात्, अनंतानुबंधिचतुष्टयस्य च विसंयोजि- त्वात्. नपशांताचा संक्रमाऽनावः, सम्यक्त्वं च मिथ्यात्वसम्यग्मिथ्यात्वयोः पतग्रह इति, - संज्वलनलोनानंतानुबंधिचतुष्टयसम्यक्त्वेषु अष्टाविंशतेरपनीतेषु शेषा हाविंशतिः संक्रामति. ए ॥
Page #195
--------------------------------------------------------------------------
________________ पंच टीका ॥e तस्यैवोपशमिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य नपुंसकवेदे नपशांते एकविंशतिः, - नाग 3 विंशतिसत्कर्मणो वा सम्यक्त्वं न क्वापि संक्रामतीत्येकविंशतिः, यह कपकश्रेण्यां वर्तमा.. नस्य कपकस्य यावदद्याप्यष्टौ कषाया न यमुपयांति, तावदेकविंशतिः संक्रमे प्राप्यते. औपामिकसम्यग्दृष्टेः संबंधिन्याः प्रागुक्ताया एकविंशतः स्त्रीवेद नपशांते सति शेषा विंशतिः संक्रामति. यक्ष दायिकसम्यग्दृष्टेरुपशमश्रेणिं प्रतिपन्नस्य चारित्रमोहनीयस्यांतरकरणे कृते * संज्वलनलोन्नस्यापि प्रागुक्तयुक्तेः संक्रमो न नवति. ततस्तस्मिनपसारित शेषा विंशतिः संक्रमे प्राप्यते. ततो नपुंसकंवदे उपशांते एकोनविंशतिः, स्त्री वेदे चोपशांते अष्टादश, प्रौपशमिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य संबधिन्याः प्रागुक्ताया विंशतः षट्सु नोकषायेषूपशांतेषु शेषाश्चतुर्दश संक्रामंति. ततः पुरुषवेदे उपशांते त्रयोदश, यहा कपकस्य कृपकश्रेण्यां वर्तमानस्य प्रागुक्ताया एकविंशतेरष्टसु ka- ॥ on पायेषु कोणेषु शेषास्त्रयोदश संक्रामंति. तस्यैव च कपकस्य चारित्रमोहनीयस्यांतरकरणे - ते संज्वलनलोत्नस्य प्रागुक्तयुक्तेः संक्रमो न नवतीति तस्मिनपसारिते शेषा हादश संक्राम
Page #196
--------------------------------------------------------------------------
________________ पंचसं नाग । टीका ॥ 10 ॥ म्य' ति. अश्रवा दायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्योऽष्टादशभ्यः षट्सु नोक- पायेपूपशांतेषु सत्सु शेषा हादश संक्रामंति. ततः पुरुषवेदे नपठाते एकादश. कपकस्य वा प्रागुक्तान्यो हादशन्यो नपुंसकवेदे की शेषा एकादश संक्रामंति. अश्रवा औपशमिक स. म्यग्दृष्टरुपशमश्रेण्यां प्रागुक्तान्यस्त्रयोदशज्योऽप्रत्याख्यानप्रत्याख्यानावरणक्रोधादिके नपशांते शेषा एकादश संक्रमे प्राप्यते. रुपक श्रेण्चांमेकादशभ्यःस्त्रीवेदे की शेषा दश संकामंति.औपशमिकसम्यग्दृष्टेर्वा नपशमश्रेण्यां वर्तमानस्य एकादशन्यः संज्वलनकोधे नपशांते शेषा दश संकामंति. कायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्य एकादशज्योऽप्रत्याख्यानरूपे क्रोधचिके नपशांते शेषा नव संक्रामंति. तस्यैव संज्वलनकोधेऽप्युपशांते अष्टौ. __ अग्रवा औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्यो दशन्योऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मानचिके नपशांते शेषा अष्टौ संक्रामंति. तस्यैव संज्वलनमाने न. पांते सप्त, कायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्योऽष्टान्योऽप्रत्याख्यानावरणरूपे मानहिके नपशांते शेषाः षट् संक्रामंति. तस्यैव संज्वलनमाने नपशां ते पंच, यद्दा औ 10 ॥
Page #197
--------------------------------------------------------------------------
________________ पंचसं नाग 3 टीका ॥ 11 ॥ पशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्यः सप्तन्यः प्रकृतिभ्योऽप्रत्याख्यानप्र- त्याख्यानावरणरूपे मायाधिके नपशांते शेषाः पंच संक्रामंति. तस्यैव संज्वलनमायायामुपशांतायां चतस्रः. प्रश्रवा दायिकसम्यग्दृष्टेः कपकस्य प्रागुक्तान्यो दशन्यः षट्सु नोकथा. येषु कीणेषु शेषाश्चतस्रः प्रकृतयः संक्रामंति. तस्यैव पुरुषवेदे वीणे तिस्रः, अश्रवा दायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्यः पंचन्योऽप्रत्याख्यानप्रत्याख्यानावरणरूप. मायाचिके नपशांते शेषास्तिस्रः संनवंति. तस्यैव संज्वलनमायायां नपशांतायां है. अथवा औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्यश्चतसृभ्यः प्रकृतिभ्योऽप्रत्याख्यानप्रत्याख्यानावरणरूपे लोन्नचिके उपयां ते शेषे हे प्रकृती संक्रामतः.. अश्रवा कपकस्य प्रागुक्तान्यस्तिसन्यः प्रकृतिभ्यः संज्वलनक्रोधे कोणे हे संकामतः. - तस्यैव संज्वलनमाने कोणे एका, तदेवं परित्नाव्यमाने अष्टाविंशतिचतुर्विशतिसप्तदशषोम- शपंचदशलक्षणानि संक्रमस्थानानि न प्राप्यते, इति प्रतिषिध्यंते. तेषु च प्रतिषिकेषु शेषागि त्रयोविंशतिसंख्यानि संक्रमस्थानान्यवगंतव्यानि. एतेषु च संक्रमस्थानेषु मध्ये पंचविं ॥ 1 ॥
Page #198
--------------------------------------------------------------------------
________________ पंच टीका ॥ 1 ॥ शतिप्रकृत्यात्मकं संक्रमस्थानं साद्यादिरूपतया चतुःप्रकारं, तद्यथा-सादि अनादि ध्रुवमध्रुनाग । वंच. तत्राष्टाविंशतिसत्कर्मणः सम्यक्त्वसम्यग्मिथ्यात्वयोरुलितयोर्नवत्सादि, अनादिमिथ्यादृष्टेरनादि, ध्रुवाध्रुवता अन्तव्यत्नव्यापेक्ष्या, शेषाणि तु सर्वात्यपि संक्रमस्थानानि सा. द्यधुवाणि कादाचित्कत्वात्. तथा मोहनीयस्य दशबंधस्थानानि, तद्यथा-झाविंशतिः, एकविंशतिः, सप्तदश, त्रयोदश, नव, पंच, चतस्रः, तिस्रः, हे, एका च. नक्तं च-बावीसएकवीसा । सत्तरसातेरसेव नव पंच ॥ चनतिगडगं च एगं । बंधघाणाणि मोहस्स ॥ 1 ॥ a. टादशपतग्रहस्थानानि, तद्यथा-एका, 3, तिस्रश्चतस्रः, पंच, षट्, सप्त, नव, दश, एकादश, त्रयोदश, चतुर्दश, पंचदश, सप्तदश, अष्टादश, एकोनविंशतिः, एकविंशतिः, क्षाविंशतिश्च. नक्तं च-सोलसबारसगग-वीसगतेवीसगाश्गेबच ॥ वलियमोहस्त पमि-गहा न अधारस इवंति ॥ 1 ॥ तत्र कस्मिन् पतद्ग्रहे काः प्रकृतयः संकामंतीत्येतनाव्यते ॥ 1 ॥ तत्र मिथ्यादृष्टरष्टाविंशतिसत्कर्मणो मिथ्यात्वं सम्यक्त्वमिथ्यात्वयोः पतद्ग्रह इति. तस्मिनपनोते शेषाः सप्तविंशतिमिथ्यात्वषोडशकषायान्यतरवेदनयजुगुप्साहास्यरतियुगला व
Page #199
--------------------------------------------------------------------------
________________ नाग : टीका पंचसं रतिशोकयुगलान्यतरयुगललक्षणायां क्षाविंशतौ संक्रामति. तस्यैव सम्यक्त्वे नहलिते सप्तविं- TA शतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं सम्यग्मिथ्यात्वस्य पतद्ग्रह इति तस्मिन्नपनीते शेषाः पविंशतिः प्रागुक्तायां हाविंशतौ संक्रामति. तस्यैव मिथ्यादृष्टेः सम्यग्मिथ्यात्वेऽप्युलिते ॥ ए पविंशतिसत्कर्मणो मिथ्यात्वे न किमपि संक्रामति, ततो न तत् कस्यचित्पतद्ग्रह इति, तस्मिन् प्रागुक्ताया क्षाविशतेरपनी ते शेषे एकविंशतिप्रकृतिसमुदायरूपे पतद्ग्रहे पंचविंशतिः संक्रामति. अथवाऽनादिमिथ्यादृष्टेः पड्विंशतिसत्कर्मणो मिथ्यात्वं न क्वापि संकामति, नापि तत्रान्या प्रकृतिरित्याधाराधेयनावपरिभ्रष्टं मिथ्यात्वमपनीयते. ततः शेषा पंचविंशतिः प्रागुक्तायामेकविंशतौ संकामति. तथा चतुर्विंशतिसत्कर्मा मिथ्यात्वं गतः सन् यद्यपि मि. 7. च्यात्वप्रत्ययतो नूयोऽपि अनंतानुबंधिनो बनाति, तथापि बंधावलिकागतं सकलकरणायो ग्यमिति सतोऽपि तान् न संक्रमयति. मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः पतग्रहः, ततोऽनंतानुबंधिचतुष्टयमिथ्यात्ववर्जिताः शेषास्त्रयोविंशतिप्रकृतयः प्रागुक्तायां हाविंशतौ संक्रामंति. 13 ॥ For Private & Personal use only
Page #200
--------------------------------------------------------------------------
________________ नाग, ROM तदेवं मिथ्यादृष्टेः हाविंशतिपतद्ग्रहे सप्तविंशतिषड्विंशतित्रयोविंशतिरूपास्त्रयः संक्र- . माः प्राप्यते. एकविंशतिपतद्ग्रहे च पंचविंशतिसंक्रमः, शेषः संक्रमः पतद्ग्रहो न संन्नवति. टीका सासादनसम्यग्दृष्टस्तु 'इयतश्ता न दंसतिगंपोति' वचनप्रामाण्यात drshnmohniiytri|| तयस्य संक्रमानावः, ततोऽस्य सर्वदा एकविंशतिरूपे पतद्ग्रहे पंचविंशतिरेव संक्रामति. स. म्यग्मिण्यादृष्टेरपि दर्शनत्रितयसंक्रमाऽनाव इति, अष्टाविंशतिसत्कर्मणः सप्तविंशतिसत्कर्मणो वा पंचविंशतिः, चतुर्विंशतिसत्कर्मणः पुनरेकविंशतिदिशकषायपुरुषवेदनयजुगुप्सान्यतरयुगलरूपसप्तदशप्रकृतिसमुदायरूपे पतगृहे संक्रामति. तदेवमुक्तौ सासादनसम्यग्मिथ्यादृष्टी. संप्रत्यविरतदेशविरतप्रमत्ताप्रमत्तेषु संकूमाणां तुल्यत्वात्, युगपत्पतद्ग्रहा नच्यते. तत्रैतेषामविरतादीनामौपशमिकसम्यग्दृष्टीनां सम्यक्त्वलानप्रथमसमयादारभ्य यावदावलिकामात्र तावत्सम्यक्त्वसम्यग्मिथ्यात्वयोः पतग्रहतैव नवति, न संक्रमः. इति शेषा षड्विंशतिरविरताना प्रत्याख्यानावरणसंज्वलनकषायपुरुषवेदनयजुगुप्सान्यतरयुगलसम्यक्त्वसम्यग्मिथ्यात्वरूपे पंचदश पतनदे, प्रमत्नाप्रमत्तानां संज्वलनचतुष्टय ॥ 1 ॥
Page #201
--------------------------------------------------------------------------
________________ पेचसं0 टीका ॥ 15 ॥ पुरुषवेदसम्यक्त्वसम्यग्मिथ्यात्वनयजुगुप्तान्यतरयुगलरूपे एकादश पतद्ग्रदे संक्रामंति. ते. पामेवाऽविरतसम्यग्दष्टीनां प्रावलिकायाः परतः सम्यग्मिथ्यात्वं संक्रमे पतदूप्रदे च लभ्यते, इति सप्तविंशतिः प्रागुक्तेषु पतदूप्रदेषु संक्रामति तथा तेषामेवाविरतसम्यग्दृष्टयादीनामनंतानुबंधिपूलितेषु चतुर्विंशतिसत्कर्मणां क्षायोपशमिकसम्यग्दृष्टीनां सम्यक्त्वं पतद्ग्रह इति, शेषा त्रयोविंशतिः प्रागुक्ते ध्वे कोनविंशत्यादिषु त्रिषु पतद्यदेषु संक्रामति, ततो मिथ्यात्वे - पिते सति सम्यग्मिथ्यात्वं पतद्ग्रहजावे न लभ्यते, मिध्यात्वं च संक्रमे, ततः शेषा द्वाविं शतिर विरतदेश विरत संयतानां यथासंख्यमष्टादशचतुर्दशदशरूपेषु पतद्ग्रदेषु संक्रामति ततः सम्यग्मिथ्यात्वे रूपिते सति सम्यक्त्वस्य न संक्रमो नापि पतद्द्महतेति एकविंशतिः, अविर तादीनां यथासंख्यं सप्तदशत्रयोदशनवकरूपेषु त्रिषु पतप्रदेषु संक्रामति संप्रत्योपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्त्तमानस्य संक्रमानाश्रित्य पतदूग्रह विधिरुच्यते -- चतुर्विंशतिसत्कमणः सम्यक्त्वं मियात्वसम्यग्मिथ्यात्वयोः पतय एवेति कृत्वा तस्मिन्नपसारिते शेषा त्र योविंशतिः, पुरुषवेदसंज्वलनचतुष्टय सम्यक्त्वसम्यग्मिथ्यात्वरूपे सप्तकपतद्ग्रदे संकामति, भाग 3 ॥ 915 ॥
Page #202
--------------------------------------------------------------------------
________________ नाग । तस्यैवोपशमश्रेण्यां वर्तमानस्यांतरकरणे कृते सति संज्वलनलोजस्य संकूमो न नवतीति तस्मिनपनीते शेषा हाविंशतिः पूर्वोक्ते एव सप्तकपतद्ग्रहे संकामति. टीका म तस्यैव नपुंसकवेदे नपशांते सप्तकपतद्ग्रहे एकविंशतिः, ततः स्त्री वेदे नपशांते viNsh॥ एमतिः , ततः पुरुषवेदस्य प्रश्रमस्थितौ समयोनावलिकादिकशेषायां 'उसु तिसु आवलिया ने सु' इत्यादिवचनप्रामाण्यात्पुरुषवेदः पतग्रहो न नवति. ततः प्रागुक्तात्सप्तकात्पुरुषवेदेऽपनीते शेषे षट्करूपे पतद्ग्रहे प्रागुक्ता विंशतिः संक्रामति, ततः षट्सु नोकषायेषूपशांतेषु शे. पाश्चतुर्दशप्रकृतयः प्रागुक्ते एव षट्करूपे पतनहे संक्रामंति, ताश्च तावत्संक्रामंति यावत्स- मयोनावलिकाकिं, ततः पुरुषवेदे नपशांते शेषास्त्रयोदश षट्करूपे एव पतद्ग्रहे संक्रामंति. ताश्च तत्र तावत् यावदंतर्मुहूर्त. ततः संज्वलनकोधस्य प्रश्रमस्थितौ समयोनावलिकात्रिकशेया पायां संज्वलनकोधोऽपि पतद्ग्रहो न लवतीति प्रागुक्तात् षट्कात्तस्मिन्नपसारिते शेषे पंच- करूपे पतद्ग्रहे ता एव त्रयोदशप्रकृतयः संकामंति. ततोऽप्रत्याख्यानप्रत्याख्यानावरणकोधके उपशांते शेषा एकादश पंचकपतद्ग्रहे संकामंति. ताश्च तावत् यावत्समयोनमावलिका ॥ 16 ॥
Page #203
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 17 ॥ किं ततः संज्वलनकोघे उपशांत शेषा दश प्रकृतयस्तस्मिन्नेव पंचकपतद्यदे तावत्संक्रामति यावदंतर्मुहूर्ते ततः संज्वलनमानस्य प्रथम स्थितौ समयोनावलिकात्रिकशेषायां संज्वलनमानोऽपि तद्ग्रहो न जवति ततः पंचकात्तस्मिन्नपनीते शेषे चतुष्करूपे पतदूयदे ता ए दश प्रकृतयः संकूआमंति. ताश्च तावत् यावत्समयोनावलिकादिकं ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मानविके नृपशांते शेषा अष्टौ प्रकृतयश्चतुष्करूप एव पतद्ग्रहे संक्रामंति. ततः संज्वलनमान नृपशांते सप्त, ताश्च सप्तचतुष्करूपे पतद्ग्रहे अंतर्मुहूर्त कालं यावत्संकामंति. ततः संज्वलनमायायाः प्रथमस्थितौ समयोज्ञावलिकात्रिकशेषायां संज्वलनमायापिपतद्ग्रदो न भवतीति चतुष्कात्तस्यामपनीतायां शेषे त्रिकरूपे पतदूग्रहे पूर्वोक्ताः सप्त सं कामंति. ताश्च तावद्यावत्समयोनमावलिकादिकं, ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मा यादिके नृपशांते शेषाः पंचप्रकृतयस्त्रिकरूपे पतद्ग्रदे संकामंति. ताश्च तावद्यावत्समयोनमालिकादिकं ततः संज्वलनमायायामुपशांतायां शेषाश्चतस्रः संक्रामंति. ताश्च तावद्याव दंतर्मुहूर्त, ततोऽनिवृत्तिबादर संपरायचरमसमये अप्रत्याख्यानप्रत्याख्यानावरणरूपे लोन 6 भाग 3 ॥ 51 ॥
Page #204
--------------------------------------------------------------------------
________________ naag| HM to ke नपशांते शेषे हे प्रकृती संकामतः. ते च मिथ्यात्वसम्यग्मिथ्यात्वलकणे, न चैते संज्व- लनलोने संकामतः, दर्शनमोहनीयचारित्रमोदनीययोः परस्परं संक्रमाऽन्नावातू. ततस्तस्याटीका पि पतग्रहता न लवतीति योरेव तहे संक्रामतः. ॥ तत्र मिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः, सम्यग्मिथ्यात्वं सम्यक्त्वे, तदेवमौपशमि- कसम्यग्दृष्टरुपशमश्रेत्यां संकूमपतद्ग्रहविधिरुक्तः. संप्रति कायिकसम्यग्दृष्टरुपशमश्रेण्यां संकूमपतद्ग्रहविधिरुच्यते-तत्रानंतानुबंधिचतुष्टयदर्शनविकरूपे सप्तके क्षपिते सति एकविंशतिसत्कर्मा सन् कायिकसम्यग्दृष्टिरुपशमश्रेणिं प्रतिपद्यते. तस्य चांतर्मुहूर्त कालं यावत्पु रुषवेदसंज्वलनचतुष्टयरूपे पंचकपतग्रहे एकविंशतिः संकामति. ततोतरकरणे कृते सति सं. मज्वलनलोजस्य संकूमो न भवति. तत एकविंशतेस्तस्मिन्नपनीते शेषा विंशतिः पंचकपतद् ग्रहे संक्रामति. सा चांतर्मुहूर्त्त कालं यावत; ततो नपुंसकवेदे नपशांते एकोनविंशतिः, सा- चांतर्मुदत यावत्. ततः स्त्रीवेदे उपशांते शेषा अष्टादशप्रकृतयस्तस्मिन्नेव पंचकपतगृहे - संक्रामंति. ताश्च तत्र तावत् यावरंतर्मुहून. ततः पुरुषवेदस्य प्रश्रमस्थिती समयोनावलिका 10 ॥
Page #205
--------------------------------------------------------------------------
________________ पंच नाग : टीका म ॥एर् किशेषायां पुरुषवेदोऽपि पतद्गूहो न नवतीति पंचकानस्मिन्नपगते शेषे चतुष्करूपे पत- द्गूदे ता एवाष्टादशप्रकृतयः संकामंति. ततः षट्सु नोकषायेषु नपशांतेषु शेषा हादशप्रकृतयश्चतुष्करूपे एव तस्मिन्पतद्ग्रहे संकामंति. ताश्च तावद्यावत्समयोनमावलिकाकिं. ततः पुरुषवेदे नपशांते एकादश. ताश्च चतुष्करूपे पतद्ग्रहे तावत्संकामंति यावदंतर्मुहून. ततः संज्वलनकोधस्य प्रश्रमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनकोधोऽपि पतग्रहो न लवतीति चतुष्कात्तस्मिन्नपगते शे त्रिकरूपे पतद्ग्रहे ताः पूर्वोक्ता एकादशप्रकृतयः संकामंति. ताश्च तावत् यावत् समयोनमावलिकाछिकं. ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे कोधहिके नपशांते नव प्रकृतयः पू. वोक्त एव त्रिकरूपे पतग्रहे संकामंति. ताश्च तावत् यावत्समयोनमावलिकाहिकं, ततः सं. ज्वलनकोध नपशांते अष्टौ संकामंति. ताश्च त्रिकरूपे पतद्गृहे तावत्संक्रामंति, यावदंतर्मुहूतं. ततः संज्वलनमानस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनमानोऽपि पत. ग्रहो न भवतीति विकात्तस्मिन्नपनाते शेषे हिकरूपे पतद्ग्रहे पूर्वोक्ता अष्टौ प्रकृतयः संका ॥
Page #206
--------------------------------------------------------------------------
________________ पंचर्स0 टीका ॥ 920 ॥ मंति, ताश्च तावत् यावत्समयोनमावलिकाधिकं ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मानहिके नृपशांत शेषाः षट् प्रकृतयो द्विकपतद्ग्रदे संक्रामंति, ताश्च तावत् यावत्समयोनमावलिकादिकं ततः संज्वलनमाने नृपशांते पंच संक्रामंति, ताश्च द्विकरूपे पतद्गू तावत्संक्रामति यावदंतर्मुहूर्ते. ततः संज्वलनमायायाः प्रथम स्थितौ समयोनावलिका त्रिकशेषायां संज्वलनमायापि प तद्गुहो न जवतीति हिकात्तस्यामपगतायां शेषे संज्वलनलोने एव एकस्मिन् ताः पंचप्रकृतयः संक्रामति, ताश्च तावत् यावत्समयोनमावलिकाह्निकं ततोऽप्रत्याख्यानप्रत्याख्यानावररूपे मायके नृपशांते शेषास्तिस्रः प्रकृतयः संज्वलनलोने संक्रामति ताश्च तावत् यावत् समयोनमावलिकादिकं ततः संज्वलनमायायामुपशांतायां शेषे हे, श्रप्रत्याख्यानप्रत्याख्यानावरणलोनरूपे हे प्रकृती संज्वलनलोने संक्रामतः, ते चांतर्मुहूर्तकालं यावत् ततोऽनिवृत्तिबादर संप रायगुणस्थानकचरमसमये ते नृपशांत, इति न किमपि क्वापि संक्रामति. तदेवं कायिकसम्यग्दृष्टेरुपशमश्रेण्यां संक्रमपतद्गूहविधिरुक्तः संप्रति कायिकसम्यग्दृष्टेः क भाग 3 ॥ 920 ॥
Page #207
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ e21 ॥ पकश्रेण्यां संक्रमपतद्गूहविधिरनिधीयते - तंत्र कायिक सम्यग्दृष्टिरेकविंशतिसत्कर्मा रुपकप्रतिपद्यते, तस्य चाऽनिवृत्तिबादर संपरायगुणस्थानकं प्राप्तस्य पुरुषवेद संज्वलनचतुष्टयरूपे पंचकपतदूग्रहे प्रश्रमत एकविंशतिप्रकृतयः संक्रामति ततोऽष्टसु कषायेषु कीलेषु त्रयोदश, तावांत कालं यावत्, तततिरकरणे कृते सति संज्वलनलोजस्य संक्रमो न जवतीति शेषा द्वादशप्रकृतयस्तस्मिन्नेव पंचकपतद्ग्रहे संक्रामंति. ताश्यांतर्मुहूर्त्तं कालं यावत्. ततो नपुंसक वेदे की एकादश ता अप्यंतर्मुहूर्त कालं यावत् ततः स्त्रीवेदे की दश, ता अयं कालं यावत् तस्मिन्नेव पंचकपतद्ग्रदे संक्रामंति, ततः पुरुषवेदस्य प्रथम स्थितौ समयोनालिका विशेषायां पुरुषवेदः पतद्ग्रहो न जवतीति पंचकात्तस्मिन्नपनीते शेषे चतुष्करूपे पतद्ग्रता एवं दश संक्रामंति. ताश्च तावत् यावत्समयोनमावलिकादिकं ततः षट्सु नोकषायेषु कीलेषु शेषाश्चतस्रः प्रकृतयस्तस्मिन्नेव चतुष्करूपे पतद्ग्रदे संक्रामति ततः पुरुषवेदः कीणः, तत्समये च संज्वनकोधस्यापि तद्दता न जवतीति तस्मिन्नपगते शेषासु तिसृषु प्रकृतिषु तिस्रः प्रकृत 119 जाग 3 ॥ 21 ॥
Page #208
--------------------------------------------------------------------------
________________ नाग । टीका यः संक्रामंति. ताश्चांतर्मुहूर्त्त कालं यावत्. ततः समयोनावलिकाहिकेन कालेन संज्वलनको- धः कीयते. तत्समये च संज्वलनमानस्यापि पतद्ग्रहता न नवतीति शेषयोध्योः प्रकृत्योर्दै टाका प्रकृती संक्रामतः. ते चांतर्मुहूर्त कालं यावत्. ततः समयोनावलिकाहिकेन कालेन संज्वल. ॥e॥ नमाने क्रोधः दीयते, तत्समये च संज्वलनमानस्यापि पतद्ग्रहता न नवतीति शेषयोध्योः प्रकृत्योः प्रकृती संक्रामतः. ते चांतर्मुदत कालं यावत्. ततः समयोनावलिकाधिकेन कालेन संज्वलनमानोऽपि कोयते, तत्समयमेव संज्वलनमायाया अपि पतद्गृहता न नवतीति, एकस्यामेव संज्वलनलोनरूपायां प्रकृती संज्वलनमायारूपा एका प्रकृतिः संक्रामति. सा चांतर्मुदत कालं यावत्. तत आवलिकाचिकेन कालेन संज्वलनमायापि हीयते, तत ka_F न किमपि कापि न संक्रामति. या एतेषु च पतद्ग्रहेषु मध्ये एकविंशतिरूपः पतद्ग्रहः साद्यादिरूपतया चतुःप्रकारः, त- 2 द्यथा-सादिरनादिधुंवोऽध्रुवश्च. तत्र मिथ्यादृष्टेः सम्यक्त्वसम्यग्मिथ्यात्वयोरुलितयोः सतोः षविंशतिसत्कर्मण एकविंशतिरूपः पतद्ग्रहः सादिः, अनादिमिथ्यादृष्टेः षविंशतिसत्क e32॥
Page #209
--------------------------------------------------------------------------
________________ नाग 3 पंचसं मणोऽनादिः, ध्रुवाध्रुवौ अन्नव्य नव्यापेक्षया, शेषास्तु पतद्ग्रहाः सर्वेऽपि साद्यध्रुवाः कादाचि- टीका मत्कत्वात्. ॥ 12 ॥ नक्तमेवार्थ सूत्रकृजापानिः संकेपत नुपदर्शयति"" ॥मूल्म्॥-प्न्न्र्सालास्त्त्र् । अडचनवीसा य संकमे ननि ॥अत्थ्वाल्स्सोल्स् । vii। e23॥ सा य पमिग्गहे नहि ॥ 13 ॥ व्याख्या-मोहनीयस्य पंचदशषोमशसप्तदशाष्टाविंशतिचतु विशतिरूपाणि पंचस्थानानि संक्रमे न संति. ततः शेषाएयेव त्रयोविंशतिसंख्यानि संक्रम. स्थानानि ज्ञातव्यानि, तानि च प्रागेव नावितानि. तथा अष्टादशषोमशविंशतयः पतद्ग्रहे न संति. चशब्दस्याऽनुक्तासमुचायकत्वात्रयोविंशतिचतुर्विशतिपंचविंशतिषड्विंशतिसप्तविं. शतिअष्टाविंशतयश्च. ततः शेषाण्येवाष्टादशसंख्यानि पतद्ग्रहस्थानानि नवंति, तानि च प्रागेवोकानि ॥ 13 ॥ संप्रति सर्वसंक्रमपतग्रहस्थानानां साद्यादिप्ररूपणार्थमाह ॥ मूलम् ॥-स्ण्क्म्न्न्प्द्दिग्घ्या । पढमतजन्माणचननेया ॥ गवीसो पडिग्गह- गो। पणुवीसो संकमो मोहे ॥ 15 ॥ व्याख्या-प्रथमं ज्ञानावरणं, तृतीयं वेदनीयं, अष्टममंतरायं, एतेषां संक्रमणं पतग्रहता च साद्यादिप्ररूपणया चतुर्नेदा चतुःप्रकारा, तद्यथा e23॥
Page #210
--------------------------------------------------------------------------
________________ नाग 3 न सादिरनाविधुवा अध्रुवा च. तत्र ज्ञानावरणांतराययोनीवना प्रागेव कृता. वेदनीयस्य त्वेक- प्रकृतीत्यात्मकं संक्रमस्थानमेकप्रकृत्यात्मकं च पतग्रहस्थानं सामान्येन सूक्ष्मसंपरायं याटीका वनवति, तत ऊर्ध्वं सांपरायिकबंधान्नावान नवति. नपशांतमोहगुणस्थानकाच प्रतिपाते पु॥ ए नरपि जवति, ततः सादि, तत्स्थानमप्राप्तस्य पुनरनादि, धूवाध्रुवता अन्नव्यन्नव्यापेक्या: यदात प्रतिनियतसातादिरूपव्यक्त्यात्मकं संक्रमस्थानं पतदग्रहस्थानं च विवश्यते. तदा विधा, तद्यथा-साद्यध्रुवं च, सा च साद्यध्रुवता प्रागेव नाविता, तथा मोहनीयस्य एकविंशतिः पतग्रहः, पंचविंशतिरूपश्च संक्रमः, साद्यादिप्ररूपणया चतुःप्रकारः, चतुःप्रकारता च प्रागेवोक्ता । / 14 ॥ मा ॥मूल्म् ॥-द्स्न्न्व्र्न्ने नवगो । संकमणपझिग्गहो नवे एवं ॥ साई अधुवा सेसा । या संकमणपडिग्गहाणा ॥ 15 ॥ व्याख्या-दर्शनावरणे दर्शनावरणस्य नवकरूपः संक्रमो नवकरूपश्च पतग्रहः, एवं साद्यादिरूपतया चतुःप्रकारो नवति. सा च चतुःप्रकारता प्रागेवनावितः, शेषाणि तु सर्वाण्यपि सर्वकर्मगतानि संक्रमणस्थानानि पतद्ग्रहस्थानानि च ॥ 5 ॥
Page #211
--------------------------------------------------------------------------
________________ पंचसं साद्यध्रुवाणि अवसेयानि, कादाचित्कत्वात्. ॥ 15 ॥ संप्रति दर्शनावरणीयकर्मणि संक्रमपतनाग ग्रहा ये यथा संन्नति, तान तथा प्रतिपादयिषुराहटीका ॥ मूलम् ॥-न्व्त्थ्क्क्च्न्क्केसु । नवगं संकम नवसमगयाणं ॥ खवगाणचनसु उकं । e25 ॥ ए मोई अन वोठं ॥ 16 ॥ व्याख्या-हितीये दर्शनावरणीये कर्मणि नवकषट्कचतु-) करूपेषु विष्वपि पतद्ग्रहेषु नवकं संक्रामति, नवकं संक्रमात्प्राप्यते. तत्र चतुष्के नवकं संक्रमात्प्राप्यते उपशमश्रेणिगतानां. तश्रा चाह-'नवसमत्रयाणंति' तथाहि-नुपशमश्रेएयामेव हि चतुष्के नवकं संकमात्प्राप्यते, नान्यत्र; तथा कपकाणामेव कपकश्रेणिगतानामेव स्त्यानहित्रिकदयात्परतः सूक्ष्मसंपरायगुणस्थानकचरमसमये यावचतुष्के षट्कं संक्रा मत्प्राप्यते, नान्येषां ॥ 16 ॥ अतः परं संक्रमपतग्रहस्थानान्यधिकृत्य मोहं वक्ष्ये, तत्र प्रया श्रमतः संकूमस्थानानां मार्गणे नपायानाहभ . ॥ मूलम् ॥-lonss असंकमणा । नवलणा खवणतोच सत्तएहं ॥ नवसंताण विदि हीण । संकमासंकमा नेया ॥ 17 ॥ व्याख्या-अंतरकरणे कृते सति लोन्नस्य संज्वलन-2
Page #212
--------------------------------------------------------------------------
________________ नाग 3 पंचसं टीका ॥ 26 ॥ लोन्नस्याऽसंक्रमणात् संक्रमानावात् सम्यक्त्वसम्यग्मिथ्यात्वानंतानुबंधिचतुष्टयरूपाणां च ष- मां प्रकृतीनामुघलनातः, सप्तानां नोकषायाणां कपणातः, तथा नपशांतानामपि दृष्टीनां सं. क्रमणसंन्नवात्संक्रमा झेयाः, इदमुक्तं नवति-अंतरकरणे कृते सति संज्वलनलोन्नस्य संक्रमो न नवतीति परित्नाव्य, तथा सम्यक्त्वादीनां च षमा प्रकृतीनां यत्र यदोलनं नवति, तदपि च परिन्नाव्य, तथा स्त्रीवेददयानंतरं पुरुषवेदहास्यादिषट्करूपाः सप्तापि नोकषाया ये यदा कीयंते, तान् परित्नाव्य दर्शनत्रिकस्य चोपशांतस्यापि संक्रमो नवतीत्येतदपि च विचिंत्य यत्संक्रमस्थानं यत्र यदोपपद्यते तत्तत्र तदा ज्ञातव्यमिति. ॥ 17 ॥ संप्रति यत्संकमस्थानं येषु येषु गुणस्थानकेषु संनवति, तत्तेषु प्रतिपादयन्नाह ॥ मूलम् ॥-आमीस्ण् पणुवीसो । इगवीसो मीसगा na jA pucho । mitrakhavage viiso| miThe ya तिसत्तब्बीसो ॥ 17 ॥ व्याख्या-मिथ्यादृष्टिगुणस्थानकादारज्य आमिश्रं मिश्रगुणस्थानकं यावत् पंचविंशतिरूपः संक्रमः संन्नवति, नान्यत्र; तथा मिश्रकान्मिश्रगुस्थानकादारभ्य यावदपूर्वकरणगुणस्थानकं तावदेकविंशतिरूपः संक्रमो नवति, न शेषेषु ॥ 6 ॥
Page #213
--------------------------------------------------------------------------
________________ HD नाग । टीका पु ॥ ॥ गुणस्थानकेषु. तथा मिथ्यात्वपके अविरतदेशविरतसविरतरूपे दाविंशतिसंक्रमो, न शे- षेषु. तथा मिथ्यादृष्टौ, चशब्दादविरतदेशविरतसविरतेष्वपि च तिसत्तबीसा इति ' त्रयोविंशतिः सप्तविंशतिः षडूविंशतिश्च संक्रमो नवति. न शेषेषु ॥ 10 ॥ संप्रत्यष्टादशैव पतद्ग्रहस्थानानि नवंति, नाधिकानि, इत्यत्र युक्तिमुपन्यस्यन्नाद ॥ मूलम् ॥-khvgst सबंधञ्चिय । नवसमसेढीए सम्ममीसजुया ॥ मिचखवगेससम्मा । अपारस श्यपडिग्गहगा ॥ 15 ॥ व्याख्या-दपकस्य वीणसप्तकस्य चारित्रमोह. नीयक्षपकस्य च स्वबंधा एव आत्मीया एव बंधाः पतनहा नवंति. तत्र की सप्तकानामविरतदेशविरतसंयतानां यथाक्रमं सप्तदशत्रयोदशनवाख्याः , चारित्रमोहनीयकपकस्य तु पं. चचतुस्विक्ष्येकरूपाः, तथा पशमश्रेण्यामौपशमिकसम्यग्दृष्टीनां कृपकसत्का एव पंचादयः पतद्ग्रहाः सम्यक्त्वमिश्रयुक्ता वेदितव्याः, तथा च सति तेषां सप्तषट्पंचचतुस्विरूपाः पतन- हा नवंति. तथा मिथ्यात्वकपके वीणमिथ्यात्वे अविरतदेशविरतसंयतरूपे ये प्रावीणसतकस्योक्ताः सप्तदशत्रयोदशनवकरूपाः पतग्रहाः, ते यावन्नाद्यापि सम्यग्मिथ्यात्वं दयमु. e2॥
Page #214
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 928 ॥ पयाति तावत्सम्यक्त्वाः सम्यक्त्वसहिता दृष्टव्याः तथा च सति ते यथाक्रममष्टादशचतुदेशदशरूपा जवंति यावच्च मिथ्यात्वमपि न हीयते तावत्सम्यक्त्वसम्यग्मिथ्यात्वसहिताः, इति यथाक्रममेकोनविंशतिपंचदशैकादशरूपा वेदितव्याः, द्वाविंशत्येकविंशतिरूपौ च मियादृष्टिसासादनेषु सुप्रतीताविति श्रनेन प्रकारेणाष्टादशैव पतद्ग्रहा जवंति नाधिकाः ॥ ॥ 17 ॥ संप्रति श्रेणिमधिकृत्य यस्मिन् पतद्ग्रदे यानि संक्रमस्थानानि जवंति, तानि तविवक्षुराद - ॥ मूलम् ॥ - दसगारसगाई । चनचनरो संकर्मति पंचमि । सत्तमचन्द सिगारस । वारसारचक्कमि ॥ 20 ॥ व्याख्या - पंचकरूपे पतंग्रदे दशादयो दशैकादशत्रयोदशरूपाः, अष्टादशादयोऽष्टादशैकोनविंशतिविंशत्येकविंशतिरूपाश्चत्वारः संक्रमाः संक्रामंति. त दशैकादशरूपौ पकश्रेण्यामौपशमिकसम्यग्दृष्टीनामुपशमश्रेण्यां च द्वादश कंपकएयामेव त्रयोदशरूपकश्रेण्यामौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां च श्रष्टादशैकोनविंशतिविंशतिरूपाः, की सप्तकस्योपशमश्रेण्यां एकविंशतिः, कीलसप्तकस्योपशमश्रेण्यां रूपकश्रेण्यां नाग 3 ॥ 28 ॥
Page #215
--------------------------------------------------------------------------
________________ पंचसं0) टीका दिद् च ' सत्तडेत्यादि ' चतुष्के चतुष्करूपे पतद्ग्रदे सप्ताष्टचतुर्दशैकादशद्वादशाष्टादशरूपाः सप्त संक्रमाः संक्रामंति, तत्र चतुष्कं रूपकश्रेण्यामेव, दशकं रूपकश्रेण्यामौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां च सप्ताष्टका बौपशमिक सम्यग्दृष्टेरुपशमश्रेण्यां, एकादशद्वादशाष्टादशकाः दीसप्तकस्योपशमश्रेण्यां ॥ 20 ॥ ॥ मूलम् ॥ तिन्नि तिगाई सत्तछ । नवयसंकम दिगारसतिगम्मि । दोसु बरु पंच य । इगि एक्कं दोणि तिथि पण ॥ 21 ॥ व्याख्या - त्रिकादीनि त्रीणि, तद्यथा - त्रिकं चतुकं पंचकं च; तथा सप्त अष्टौ नव एकादश. इत्येते सुप्तसंक्रमास्त्रिकरूपे पतग्रहे संक्रामं ति तत्र त्रिकं कपकश्रेण्यां चतुःपंचसप्तका औपशमिकसम्यग्दृष्टीनामुपशमश्रेण्यां, अ टव कैकादशकाः क्षीणसप्तकस्योपशमश्रेण्यां तथा छ्योद्दिकरूपे पतद्ग्रहे पट्काष्टकठिकपंचक रूपाश्चत्वारः संकुमाः संकामंति, तत्र षट्काष्टकपंचकाः कायिकसम्यग्दृष्टेरुपशमश्रेण्यां पकश्रेयांच, दिकमौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां क्षपकश्रेण्यां च तथा एकस्मिन् एकप्रकृत्यात्मके पतद्दे एका हे तिस्रः पंच च प्रकृतयः संक्रामंति, तत्र ठिकत्रिकपंचकाः 117 जाग 3 / / 52051
Page #216
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ e3॥ कायिकसम्यग्दृष्टेरुपशमश्रेण्यामेका रूपकश्रेण्यां ॥ 21 ॥ संप्रति मिथ्यादृष्ट्यादिष्वोपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां च पतद्प्रदेषु संक्रमान् चिंतयन्नाह - ॥ मूलम् ॥ - पणवीसो संसारिसु । इगवोसेसत्तरेय संकमै ॥ तेरसचनदसबके । वीसा बक्के य सत्ते य ॥ 22 ॥ व्याख्या - संसारिषु मिथ्यादृष्टिसासादनयोरेकविंशतौ सम्यग्मिय्यादृष्टेः सप्तदशके, तथा श्रपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां त्रयोदशचतुर्दश च पट्के संक्रामंति, विंशतिः षट्के च सप्तके च ॥ 22 ॥ ॥ मूलम् ॥ - बावीसे गुणवीसे । पन्नरसेक्कारसेसु बद्दीसा ॥ संकमै सत्तवीसा । मितद अविरयाई ॥ 23 ॥ व्याख्या -- मिथ्यादृष्टौ तथा प्रविरतादीनां अविरतदेशविरतसंयतादीनां यथाक्रमं द्वाविंशतौ, एकोनविंशतौ, पंचदाके, एकादशके च षडूविद्यातिः सप्तविंशतिश्च संक्रामति, तत्र मिथ्यादृष्टेविंशतौ, अविरतसम्यग्दृष्टेरे कोनविंशती, देशविरतस्य पंचदशके, संयतानामेकादशके ॥ 23 ॥ ॥ मूलम् ॥ - बावीसे गुणवीसे । पन्नरसेक्कारसे य सत्ते य ॥ तेवीला संकमै । मि (भाग 6 ॥ 930 ॥
Page #217
--------------------------------------------------------------------------
________________ . पंचसं चाविरयाश्याण क्मा॥2॥ व्याख्या-मिथ्यादृष्ट्यविरतादीनां मिथ्यादृष्टेरविरतदेशविरत सं- नाग । KA यतानिवृत्तिबादराणां च कूमात्कमेण क्षाविंशतावेकोनविंशतौ पंचदशके एकादशके सप्तके च टीका त्रयोविंशतिः संकामात. तद्यथा-मिथ्यादृष्टरुपशमश्रेण्यामनिवृत्तिविंशतौ, avirtsmy॥ 21 // ग्दृष्टेरेकोनविंशतौ, देशविरतस्य पंचदशके, संयतानामेकादशके, औपशमिकसम्यग्दृष्टरुपश-2 मश्रेण्यां, अनिवृत्तिवादरस्य सप्तके ॥ 25 ॥ ॥ मूलम् ॥-atthaarscoddds-sngesu वावीसखीणमिचाणं ॥ सत्तरसतेरनवसत्त-गेसु इगवीसं संकम ॥ 25 ॥ व्याख्या-कीणमिथ्यात्वानामविरतदेशविरतसंयतानां, बहुवचनस्येष्टव्याप्त्यर्थत्वादौपशमिकसम्यग्दृष्टरुपशमश्रेण्यां च यथाकूममष्टादशके चतुर्दशके द. शके सप्तके च माविंशतिः संकामति. तद्यथा-वीणमिथ्यात्वस्याऽविरतसम्यग्दृष्टरष्टादशके, देशविरतस्य चतुर्दशके, संयतस्य दशके, प्रौपशमिकसम्यग्दृष्टरुपशमश्रेण्यां सप्तके. त- ॥ 31 ॥ था तेषामेवाविरतादीनां कीणसप्तकानामौपठामिकसम्यग्दृष्टरुपशमश्रेण्यां च याकूमं सप्तकी दशकत्रयोदशकनवकसप्तकेषु पतद्ग्रदेषु एकविंशतिः संकामति. नावना प्रागिव दृष्टव्या. इ .. .
Page #218
--------------------------------------------------------------------------
________________ नाग्। HO _ का ॥ 2 ॥ टीका पूर्व कपकश्रेण्युपशमश्रेण्योः संक्रमणपतद्ग्रहेषु संक्रमा नक्ताः ॥ 25 ॥ संप्रति पक- श्रेण्यामेव केवलायां पतद्ग्रहेषु संक्रमान् प्रतिपिपादयिषुराह मूलम् ॥-dsgaashcnkkN / एक्कवीसखवगस्त संकमहि पंचे ॥ दसचनारिचनक्के । तिसु तिन्नि दोसु एक्केकं ॥ 26 ॥ व्याख्या-अनिवृत्निबादरस्य कपकश्रेण्यां वर्तमानस्य दशकादिकं दशकैकादशकद्वादशकत्रयोदशकरूपं चतुष्कं, एकविंशतिश्च पंचकरूपे पतग्रहे संक्रामति. तथा तस्यैवाऽनिवृनिबादरक्षपकस्य चतुष्के चतुष्करूपे पतद्ग्रहे दहा चतस्रश्च प्रकृतयः संक्रामंति. तथा तिसृषु त्रिप्रकृत्यात्मके पतनहे तिस्रः संक्रामंति. योई एकस्यामेकेति ॥ 26 ॥ संप्रति दायिकसम्यग्दृष्टरुपशमश्रेण्या पतद्ग्रहेषु संक्रमाननिधित्सुराद ॥ मूलम् ॥-अग्राइ चनक्कं । पंचागरबारएक्कारा ॥ चनसुश्गारसनवा । तिगे दुगे अठबप्पं च ॥ 27 ॥ व्याख्या-कायिकसम्यग्दृष्टरुपशमश्रेण्यामष्टादशैकोनविंशतिविं. शत्येकविंशतिरूपं संक्रमचतुष्कं पंचकरूपे पतद्ग्रहे संक्रामति. तथा चतसृषु चतुःप्रकृत्यात्मके पतद्ग्रहे अष्टादश हादश एकादश च संक्रामंति. तथा विके विकरूपे पतद्ग्रहे एका ॥ 5 ॥
Page #219
--------------------------------------------------------------------------
________________ पंच दे श नत्र अष्टौ च संक्रामंति, हिके अष्टौ षट् पंच च. ॥ 27 ॥ ॥ मूलम् ॥-प्न्न् दोन्नि तिनि एक्के । नवसमसेढीए खश्यदिहिस्स ॥ इयरस्स न दोटीका E दोसु । सनसु बीसा चत्तारि ॥ 27 ॥ व्याख्या-एकस्मिन् एकप्रकृत्यात्मके पतद्ग्रदे पं. ॥ 25 ॥ च तिस्रो 3 च संकामंति. एते चाष्टादशादयः संक्रमाः पंचकादिषु पतद्ग्रहेषूक्ताः, कायिक सम्यग्दृष्टरुपशमश्रेण्यां वेदितव्याः. इतरस्योपशमसम्यग्दृष्टरुपशमश्रेण्यां, 3 प्रकृती योकिरूपे पतद्ग्रहे संक्रामतः. तपा सप्तसु सतप्रकृत्यात्मके पतनदे विंशत्येकविंशतिक्षाविं. | शतित्रयोविंशतिरूपाणि चत्वारि संक्रमस्थानानि ॥ 20 ॥ ॥ मूलम् |-उसु वीसचोदतेरस । तेरेकारस य दस य पंचंमि ॥ दसडसनचनक्के । तिमि सगपंच चनरो य ॥ 3 ॥ व्याख्या-षट्सु षट्करूपे पतद्ग्रहे विंशतिश्चतुर्दश व या योदश च संक्रामंति. तथा पंचकरूपे पतनहे त्रयोदश एकादश दश च. तथा चतुष्के च- तुष्करूपे पतद्ग्रदे दश अष्टौ सप्त च. तथा त्रिके विकरूपे पतद्ग्रहे सप्त पंच चतस्रश्च प्रकृतयः संक्रामंनि. ॥ 25 ॥ इद मिथ्यादृष्टिसासादनसम्यग्मिथ्यादृष्टीनां पतद्ग्रहान सुगम ॥ 33 ॥
Page #220
--------------------------------------------------------------------------
________________ पंचसं नाग. टीका ॥ 34 ॥ त्वादप्रतिपाद्य शेषाणां पतग्रहाननिधित्सुगह ॥ मूलम् ॥-गुन्न्वीस्प्न्न्रेक्का-र्साइतिति सम्मदेसविरयाणं ॥ सत्तपणा उप्ण्च्न्। म पडिगहगा उन्नयसेढीसु ॥ 30 ॥ व्याख्या-एकोनविंशत्यादयः पंचदशादय एकादशादय श्व त्रयस्त्रयः पतद्ग्रहाः 'सम्मदेसविरयाणंति' अविरतसम्यग्दृष्टिदेशविरतसर्वविरतानां ना वंति. तद्यथा-अविरतसम्यग्दृष्टेः प्रश्रमत एकोनविंशतिः, तस्यैव मिथ्यात्वे कोणे अष्टादशा, तस्यैव सम्यग्मिथ्यात्वेऽपि च की सप्तदश. एवं देशविरतस्याप्युक्तप्रकोरण पंचदशच. तुर्दशत्रयोदशरूपास्त्रयः पंचदशादयः, सर्वविरतस्यापि एकादशनवकरूपास्त्रयः पतद्ग्रहावे. मदितव्याः, तथा सप्तादयः सप्तषट्पंचचतुस्त्रिहिकरूपाः षट् पतग्रहा औपशमिकसम्यग्दृष्टरु पशमश्रेण्यां नवंति.पंचादयः पंचपतद्ग्रहाः दायिकसम्यग्दृष्टरुपशमश्रेण्या रुपक श्रेण्यां च.द यद्यपि सूत्रे नन्नयसेढीसुनि' सामान्येनोक्तं, तथापि श्रेणिगताः प्रागुक्तसंक्रमपतग्रहस्था- नपर्यालोचनात् मूलटीकोपदर्शितनावनातश्च सप्तादयः षट् , औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां पंचादयः पंच, कायिकसम्यग्दृष्टरुपशमश्रेण्यां पकश्रेण्यां च नवंतीति व्याख्यातं, ॥ 3 ॥
Page #221
--------------------------------------------------------------------------
________________ पैचसं0 टीका ॥ 935 ॥ Premapaka श्रेणिक्रममात्रेण यथासंख्यमिति तदेवमुक्तं सप्रपंचं मोहनीयं संप्रति नामकमनिधीयते - तत्र नामकर्मणो द्वादश सत्तास्थानानि तद्यथा -- स्युत्तरशतं व्यत्तरशतं बसवतिः पंचनवतिः, एतत्प्रथमसं सत्ताचतुष्कं तत्र सकलप्रकृतिसमुदायस्त्रयुत्तरं शतं तदेव तीर्थकररदिने व्यत्तरं शतं, त्र्युत्तरशतमेवाहारकसप्तकर हितं परमवतिः, व्यत्तरं शतं आहारकसप्तकरहितं पंचनवतिः क्षपकश्रेण्यां प्रथमसत्ताचतुष्कात्रयोदशपंचदाप्रकृतिकये यथाक्रमंदतीयं सत्ताचतुष्कं नवतिरेकोननवतिः व्यशीतियशीति तथा पंचनवतेर्देव के लि त्रिनवतिः, तस्या अपि वैकियसप्तके नरकविकसहिते नद्दलिते चतुरशीतिः अस्या अपि म जदिके लियशीतिः एतच्च सत्तात्रिकमध्रुवसं. व्यशीतिश्व यद्यपि द्वितीयसत्ताचतुष्के, इहापि च प्रतिज्ञेदेन व्यवस्थिता, तथापि संख्यया तुल्यत्वादेकमेव सत्तास्थानं ग एयते तदेवं दशसत्तास्थानानि, तत्र द्वितीये सत्ताचतुष्के नवतित्र्यशीतिरूपे हे सत्तास्थाने संक्रमे न प्राप्येते. ततो द्वादशसत्तास्थानानि जयंति परं नवाहरूपे हे सत्तास्थाने न संक्रम नाग ॥ 935 ॥
Page #222
--------------------------------------------------------------------------
________________ पंचसं जागत ॥ 36 ॥ ) प्राप्येते. संक्रमोऽपि पतग्रहे सति नति, पतग्रहश्च बध्यमाना प्रकृतिः, न च तदानीम- योग्यवस्थायां बंध इति ते संक्रमे न लवतः. स्वस्थानबाह्यानि तु चत्वार्यन्यानि संक्रमस्था नानि नवंति. तद्यथा-एकोनरं शतं, चतुर्नवतिः, अष्टाशीतिः, एकाशीतिश्च. तदेवं हादशसत्तास्थानानि हादशैव च संक्रमस्थानानि. तमुक्तं-तिदुगसयं उप्पंच । गतिगनन न न न गुणनई य ॥ चनतिगडुगादिगासी । नवाग्य नामगणाई ॥ 1 ॥ तदुगेगलयं - प्पण । चनतिगननश्यगुणननई य ॥ अम्च्न्दुगेक्क्सीई। य संकमा बारस बडे ॥ ॥ अष्टौ बंधस्थानानि, तद्यथा-त्रयोविंशतिः, पंचविंशतिः, षड्विंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत, एकत्रिंशत, एका च. एतान्येव पतद्ग्रहस्थानानि. तथा चोक्तं तेवीसपन्नवीसा । उबीमा अध्वीसगुणतीमा ॥ तीसेकतीसमेगं । बंधगणाणि नामस्स ॥ 1 ॥ तेवीसपणवीसा । बीसा अठवीसगुणतीसा ॥ तीसेक्कतीसमेगं । पडिग्गहा अट नामस्स ॥ ॥ 2 ॥ 30 ॥ संप्रति काः प्रकृतयः कुत्र संक्रामंतीत्येतनिरूप्यते ॥ मूलम् ॥--pddhmcnkkNtibgr-vuuitN adhuvasaMtatiyajunaM // tigapaNacIsesu / saM. // 6 //
Page #223
--------------------------------------------------------------------------
________________ नाग पंचसं कम पमिग्गदेसु तिसु ॥ 31 ॥ व्याख्या-प्रश्रमचतुष्कं तीर्थकरवर्जितं तीर्थकरनामोपल- तिं व्युत्तरशतं षमवतिरूपं यत्सनानकं तदितं अध्रुवसत्तात्रिकयुक्तं अध्रुवसंझं यत्सनात्रिटीका - कं प्रागुक्तं त्रयोविंशतिपंचविंशतिरूपेषु त्रिषु पतद्ग्रहेषु संक्रामति. घ्युत्तरशतपंचनवतिचतु. ॥ 3 ॥ रशीतिघ्युशीतिरूपाणि पंचपंचसंक्रमस्थानानि त्रयोविंशत्यादिषु त्रिषु पतद्ग्रहेषु संक्रामंती. त्यर्थः. तद्यथा-अपर्याप्तकैकेंशियप्रायोग्यां वर्णादिचतुष्काऽगुरुलघूपघातनिर्माणतैजसकार्मणौदारिकशरीरहुंडसंस्थानकेंश्यिजातितिर्यग्गतितिर्यगानुपूर्वीबादरसूक्ष्मान्यतरस्थावरापर्याप्तकप्रत्येकसाधारणान्यतरास्थिराशुनदुभंगाऽनादेयाऽयश कीर्तिलक्षणां त्रयोविंशतिं बभ्रतां e. कक्षित्रिचतुःपंचेंश्यितिरश्चां घ्युत्तरशतपंचनवतित्रिनवतिचतुरशीतिघ्युशीतिसत्कर्मणां यथा संख्यं तस्यामेव त्रयोविंशती झ्युत्तरशतं पंचनवतिस्त्रिनवतिश्चतुरशीतिश्च संक्रामति. तथा न केंहियपर्याप्तप्रायोग्यां तैजसकार्मणागुरुलघूपघातनिर्माणवर्णादिचतुष्कैश्यिजातिमसंस्था भनौदारिकशरीरतिर्यग्गतितिर्यगानुपूर्वीस्थावरबादरसूदमान्यतरपर्याप्तप्रत्येकस्थिरास्थिरान्यतर zunAzunnAnyatarapunagAnAdeyayazaHkoya'yazaHkIya'nyataraparAghAtocchvAsarUpAM पंचविंशति ब ॥ 7 ॥ 16
Page #224
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 938 ॥ नतामेकद्वित्रिचतुरिंडियादीनां घ्युत्तरशतपंचनवतित्रिनवतिचतुरशीतिछ्युशीतिसत्कर्मणां य- जाग श्रासंख्यं तस्यामेव पंचविंशतौ घ्युत्तरशतपंचनवतिस्त्रिनवतिश्चतुरशीतिर्यशीतिश्च संक्रामति अथवा अपर्याप्त विकलें दियतिर्यक्पंचेंश्यि मनुजप्रायोग्यां तैजसकार्मावर्णादिचतुष्कागुरुलघूपघात निर्माण हींदियाद्यन्यतम जाति हुंमसंस्थान से वार्त्तसंदन नौदा रिकशरीरौदा रिकांगोपांगतिर्यग्गतितिर्यगानुपूर्वीत्र सबादरापर्याप्तप्रत्येक स्थिरा स्थिरान्यतरशुभाशुभान्यतरदुर्भगानादेयाऽयशःकीर्त्तिलक्षणां पंचविंशतिं बधतामेकद्वित्रिचतुः पंचेंश्यि तिर्यगन्यतराणां च्युत्तरशतादिसकर्मणां पंचविंशतयुत्तरशतादीनि पंचसंक्रमस्थानानि संक्रामति तथा एकेंदियादीनां सर्वेषां नैरयिकवर्जितानां इयुत्तरशतसत्कर्मणां पंचनवतिसत्कर्मणां च तैजसकार्मणा गुरुलघूपघात निर्माण वर्णादिचतुष्कैकैदियजा तिहुंम संस्थानौदा रिकशरीर तिर्यग्गति तिर्यगानुपूर्वी स्थावरपर्याप्तबादरप्रत्येक स्थिरा स्थिरान्यतरशुनाशुनान्यतरदुर्भगाऽनादेययशः कीर्त्त्ययशः कीर्त्यन्यतरपराघातोच्छ्वासातपोद्योतान्यतररूपा मे कैश्यिपर्याप्तप्रायोग्यां षड्विंशतिं बनतां घ्युत्तरशतं पंचनवतिश्च तस्यामेव षड्विंशतौ संक्रामति. ॥ 938 ॥
Page #225
--------------------------------------------------------------------------
________________ नाग 3 पंचसं0 टीका ॥ 3 ॥ तथा तेषामेव एकेंयिआदीनां देववर्जानां त्रिनवतिसत्कर्मणां देवनारकर्जितानां चतुरशीतिसत्कर्मणां च तामेव पूर्वोक्तां पविंशति बनतां यथासंख्यं त्रिनवतिश्चतुरशीतिश्च तस्यामेव षडविंशतौ संक्रामति, तथा तेषामेव एकेंश्यिआदीनां देवनारकमनुष्यवर्जानां ध्य. शीतिसत्कर्मणां तामेव पूर्वोक्तां पविंशति बनतां घुशीतिस्तस्यामेव षड्विंशतौ संक्रामति. तदेवं कृता त्रयोविंशतिपंचविंशतिषविंशतिपतद्ग्रहेषु संक्रमयोजना. ॥ 31 ॥ संप्रति शेषेषु तां कुर्वन्नाह ॥ मूलम् ॥-pddhmN संतचनकं । गतीसे अधुवनियजुयंतं तु ॥ गुणतीसतीसएसु । जसहीणा दो चनक जसे ॥ 32 ॥ व्याख्या-यतेरप्रमत्तस्याऽपूर्वकरणस्य वा देवगतिपंचेंयिजातिवैक्रियशरीरसमचतुरस्रसंस्थानवैक्रियांगोपांगदेवानुपूर्वीपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्त प्रत्येकस्थिरशुनसुन्नगसुस्वरादेययशःकीर्तितैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणतीर्थकराहारकक्षिकरूपामेकत्रिंशतं बनतस्तस्यामेकत्रिंशतिप्रथमं सत्ताचतुष्कं व्युत्तरशतघ्युनरातषलवतिपंचनवतिरूपं संक्रामति. तत्र व्युत्तरशतं तीर्थकरादार
Page #226
--------------------------------------------------------------------------
________________ पंच नाग 3 टीका ॥e ॥ कनानोबंधावलिकायामपगतायामेकत्रिंशतिपतद्ग्रहे संक्रामंति. तीर्थकरनाम्नः पुनबंधावलि- कायामनपगतायां ध्युत्तरशतं, आहारकसप्तकस्य तु बंधावलिकायामनपगतायां षमवतिः, तीर्थकराहारकसप्तकयोबैधावलिकायामनपगतायां पंचनवतिः, 'अधुवतियजुयंतं तु गुणतीसतीसएसुनि' तदेव प्रथमसत्नाचतुष्कं अध्रुवसंझसत्तात्रिकयुक्तं एकोनविंशत्रिंशत्पतद्ग्रहयोः संक्रामति. इदमुक्तं नवति-एकोनविंशतित्रिंशतिच प्रत्येकं व्युत्तरशतयुत्तरशतषलवतिचनवतित्रिनवतिचतुरशीतिघ्यशीतिरूपाणि सप्त सप्त संक्रमस्थानानि संकामंति. तत्र व्युत्तरशतसत्कर्मणो देवस्य सम्यग्दृष्टेस्तैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणपंचेंशियजात्यौदारिकशरीरौदारिकांगोपांगसमचतुरस्रसंस्थानववर्षन्ननाराचसंहननमनु जगतिमनुजानुपूर्वीत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुनाशुनान्यतरसुनगसुस्वरादेयस यशकीर्त्ययशःकीर्त्यन्यतरपराघातोच्छ्वासप्रशस्तविहायोगतितीर्थकरलकणां मनुजगतिप्रा योग्यां तीर्थकरनामसहितां त्रिंशतं बध्नतस्तस्यां विंशतिव्युत्तरशतं संक्रामति. घ्युत्तरशतस. कर्मणोऽप्रमनसंयतस्य अपूर्वकरणस्य वा देवगतिपंचेंईयजातिवैक्रियशरीरसमचतुरस्रसंस्था
Page #227
--------------------------------------------------------------------------
________________ नाग्। पंचसं0 नवैकियांगोपांगदेवानुपूर्वीपराघातोच्छ्वासप्रशस्तविहायोगतित्रसवादरपर्याप्तप्रत्येकस्थिरशुन्न र सुन्नगसुस्वरादेययश कीर्तितैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणाहारकहिकरूपां देटीका वगतिप्रायोग्यां त्रिंशतं बध्नतो घ्युत्तरं शतं तस्यां त्रिंशति संक्रामति. ॥ 1 ॥ अथवा युत्तरशतसत्कर्मणामेकेश्यिआदीनामुद्योतसहितां घीडियादिप्रायोग्यां तैजसका मणागुरुलघूपघातनिर्माणवर्णादिचतुष्कतिर्यग्गतितिर्यगानुपूर्वीहीडियाद्यन्यतमजातित्रसबादरपर्याप्तप्रत्येकस्थिरा sthirAnyatarazunAzunnAnyataraphunagaHsvarAnAdeyayazaHkIrtyayazaHkIya'nyata रौदारिकशरीरौदारिकांगोपांगान्यतमसंस्थानान्यतमसंहननाप्रशस्तविहायोगतिपराघातोद्योतो. - वासरूपां त्रिंशतं बध्नतां घ्युत्तरशतं तस्यां त्रिंशति संक्रामति. पसवति सत्कर्मणां देवनारकाणां मनुजगतिप्रायोग्यां तीर्थकरनामसहितां प्रागुक्तांत्रिंश तं बनतां तस्मिन् त्रिंशत्पतद्ग्रहे परमवतिः संक्रामति. पंचनवतिसत्कर्मणां अप्रमत्तापूर्वकर- म संयतानामाहारकहिकसहितां प्रागुक्तां देवगतिप्रायोग्यां त्रिंशतं बभ्रतां आहारकसप्तकस्य बंधावलिकायामनपगतायां पंचनवतिस्त्रिंशत्पतद्ग्रहे संक्रामति. अथवा पंचनवतिसत्कर्मणा ॥ 1 ॥
Page #228
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 942 ॥ मेडियादीनां हींदियादिप्रायोग्यामुद्योतसहितां प्रागुक्तां त्रिंशतं बनतां पंचनवतिस्त्रिंशत्पतग्रहे संक्रामति. त्रिनवतिसत्कर्मणां चतुरशीतिसत्कर्मणां घ्यशीतिसत्कर्मणां च एकेंदियादीनां विदियपंचेंद्रिय तिर्यक्प्रायोग्यां प्रागुक्तामुद्योतसहितां त्रिंशतं बनतां यथाक्रमं त्रिनवतिश्चतुरशीतिर्यशीतिश्व त्रिंशत्पतद्ग्रहे संक्रामति तथा व्युत्तरशतसत्कर्मणामविरतसम्यग्दष्टिदेशविरतप्रमत्तसंयतानां देवगतिप्रायोग्यां तीर्थकरनामसहितां देवदिकपंचेंजियजातिवैक्रियशरीरवै क्रियांगोपांगवराघातोच्छ्वासप्रशस्त विहायोगतित्र सचादर पर्याप्त प्रत्येक स्थिरा स्थिरान्यतरशुनाशुनान्यतर सुजग सुस्वरादेययशः कीर्त्त्य यशः कीर्त्त्यन्यतरसमचतुरस्रसंस्थानतैजसकार्मवर्णादिचतुष्कागुरुलघूपघात निर्माण तीर्थकर लक्षणामेकोनत्रिंशतं बभ्रतां तीर्थंकरनानो बंधावलिकायामनपगतायां दृव्युत्तरशतं तस्मिन्नेकोनत्रिंशत्पतदूग्रहे संक्रामति, अथवा एकैदि यादीनां द्व्युत्तरशतसत्कर्मणां हींदियादिप्रायोग्यां प्रागुक्तामेव त्रिंशतमुद्योतर हितामेकोनत्रिंशतं बध्नतां द्व्युत्तरशतमेकोनत्रिंशत्पतद्ग्रहे संक्रामति अविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयतानां पतिसत्कर्मणां प्रागुक्ताया देवगतिप्रायोग्यायास्त्रिंशत आहारकद्दिकेऽपनीते तीर्थक भाग 3 ॥ 942 ॥
Page #229
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 943 ॥ नानि च तत्र क्षिप्ते सति या एकोनविंशभवति, तां बध्नतां षमवतिस्तस्मिन्नेकोनत्रिंशत्पतदूदे संक्रामति. अथवा नैरयिकस्य तीर्थकरनामसत्कर्मणो मिध्यादृष्टेर पर्याप्तावस्थायां वर्त्तमानस्य मनुजगतिप्रायोग्यां मनुजगतिमनुजानुपूर्वी पंचें दियजातित्रसबादरपर्याप्त प्रत्येकस्थिरा स्थिरान्यतरशुभाशुभान्यतर सुजगदुर्जगान्यतरादेयान्यतरयशः कीर्त्य यशः कीर्त्त्यन्यतरसंस्थान पटकान्यतमसंस्थान संहननपदूकान्यतमसंदननवर्णादिचतुष्का गुरुलघूपघाततै जसकार्मल निर्माणौदारिकशरीरौदारिकांगोपांगसुस्वरदुःस्वरान्यतरपराघातोच्छ्वासैप्रशस्ताप्रशस्तान्यतर विहायोग तिलकलामेकोनत्रिंशतं बघ्नतः सवतिरेकोनत्रिंशत्पतद्दे संक्रामति, अविरत सम्यग्दृष्टीनां देशविरतानां प्रमत्तसंयतानां वा सवतिसत्कर्मणां प्रागुक्तां तीर्थकरनामसहितां देवगतिप्रायोग्यां एकोनत्रिंशतं बध्नतां तीर्थकर नामकर्मणो बंधावलिकायामनपगतायामेकोनत्रिंशति पंचनवति सत्कर्मणामेकेंदियादीनां हींदियादिप्रायोग्या या त्रिंशत्, सैवोद्योतरहिता एकोनत्रिंशत्, तां बध्नतां तस्यामेवैकोनत्रिंशति पंचनवतिः संक्रामति. भाग 3 ॥ 543 ॥
Page #230
--------------------------------------------------------------------------
________________ पंचसं टीका का ॥ ए विनवतिचतुरशीतिघ्यशीतयो या त्रिंशत्पतद्ग्रहेऽन्निहितास्तथैवात्रापि नावनीयाः, नाग 3 जसहीणा दोचनक्कजसे इति' यशःकीर्तिरूपे एकप्रकृत्यात्मके पतनहे यश कीर्तिहीने 14 चतुष्के संक्रामतः, यश-कीर्तिरहितं प्रथमं वितीयं च सत्ताचतुष्कं संक्रामतीत्यर्थः. इदमुतं नवति-यश कीर्तिरूपे पतग्रहे अष्टौ संक्रमस्थानानि संक्रामंति. तद्यथा-व्युत्तरशत एकोत्तरशतं पंचनवत्तिश्चतुर्नवतिरेकोननवतिरष्टाशीति_शीतिरेकाशीतिश्च. तत्र त्त्युत्तरशतसकर्मणो यशःकीर्तिबध्यमाना पतद्ग्रह इति. तस्यामुत्सारितायां शेष व्युत्तरशतं यशःकी. तौं संक्रामति. एवमेव व्युत्तरशतसत्कर्मण एकोत्तरं शतं; तथा परमवतिसत्कर्मणो यशःकीतिः पतद्ग्रह इति, तस्यामुत्सारितायां शेषा पंचनवतिस्तस्यां यशःकीर्ती संक्रामति. एवमेव पंचनवतिसत्कर्मणश्चतुर्नवतिः, तथा व्युत्तरशतसत्कर्मणस्त्रयोदशसु नरकहिकतिर्यगीकपंचेंयिजातिवर्जशेषजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपोद्योतरूपेषु कर्मसु कीगेषु यशाकी- ॥ 4 ॥ तिः पतग्रह इति, तस्यामुत्सारितायां शेषा एकोननवतियश की संक्रामति. व्युत्नरश- तसत्कर्मणः पुनस्त्रयोदशसु कीगेषु अष्टाशीतिः, परमवतिसत्कर्मणो नामत्रयोदशके वीणे
Page #231
--------------------------------------------------------------------------
________________ नाग पंचसं व्यशीतिः, पंचनवतिसत्कर्मणस्तु नामवयोदशके कोणे एकाशीतिः संक्रामति. ॥ 35 ॥ ॥ मूलम् ॥-pddhmcnkN Azva-वजियं दो अणिचआश्ला ॥ संकमहिं अष्ठवीसे । टोका सामी जहसंन्नवं नेया ॥ 33 ॥ व्याख्या-प्रश्रमचतुष्कं प्रथम सत्तास्थानचतुष्कं Adima He वर्जितं व्युत्तरशतसत्तास्थानवर्जितं, तथा हे अनित्ये अध्रुवसंझे आदिमे त्रिनवतिचतुरशीति रूपे सत्तास्थाने अष्टाविंशतौ संक्रामतः. इदमुक्तं नवति-अष्टाविंशती पंचसंक्रमस्थानानि संक्रामंति, तद्यथा-व्युत्तरशतं, परमवतिः, पंचनवतिः, त्रिनवतिः, चतुरशीतिश्च. तत्र मि. थ्यादृष्टेनरकगतिप्रायोग्यां नरकगतिनरकानुपूर्वीपंचेंशियजातिवैक्रियशरीरवैक्रियांगोपांगहुंडसंस्थानपराघातोब्वासाप्रशस्तविहायोगतित्रलबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुनाशुनान्यतरदुर्भगःस्वरादेयायश कीर्तिवर्णादिचतुष्कागुरुलघूपघाततैजसकार्मणनिर्माणरूपां, तथा मिथ्यादृष्टेः सम्यग्दृष्टेर्वा देवगतिप्रायोग्यां तैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माण- भदेवगतिदेवानुपूर्वीपंचेंडियजातिवैक्रियशरीरवैक्रियांगोपांगसमचतुरस्रसंस्थानपराघातोच्छ्वास प्रशस्तविदायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुनाशुन्नान्यतरसुनगसुस्वरादेयय. ॥ 5 ॥ 118
Page #232
--------------------------------------------------------------------------
________________ पंचसं नाग 3 टीका म ॥ 46 ॥ शकीर्त्ययशकीर्त्यन्यतरलक्षणामष्टाविंशति बध्नतो घ्युत्तरशतसत्कर्मणो शुत्तरशतमष्टाविं- शतिपतद्ग्रहे संक्रामति.. तथा मनुष्यस्य तीर्थकरनामसत्कर्मणः पूर्वमेव नरके बहायुष्कस्य, ततो नरकानिमुखस्य सतो मिथ्यात्वं प्रपत्रस्य नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बभ्रतः परमवतिसत्कमणोऽष्टाविंशतिपतद्ग्रहे षमवतिः संक्रामति. यथा व्युत्तरशतस्य नावना कृता, तथा पंचनवतेरपि नावना कार्या. केवलं व्युत्तरशतस्थाने पंचनवतिरित्युच्चारणीयं. तथा मिथ्यादृष्टेस्त्रिनवतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बध्नतो वैक्रियसप्तकदेवगतिदेवानुपूवीणां बंधावलिकायाः परतो वर्तमानस्य विनवतिरष्टाविंशतौ संक्रामति. अथवा पंचनवतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बनतो देवगतिदेवानुपूर्योधावलिकाया अज्यंतरे वर्तमानस्य विनवतिरष्टाविंशतौ संक्रामति. अथवा विनवतिसत्कर्मणो मिथ्यादृष्टेन- रकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बध्नतो नरकगतिनरकानुपूर्वीवैक्रियसप्तकानां बंधावलिकायाः परतो वर्तमानस्य त्रिनवतिरष्टाविंशतौ संकामति. ॥ 6 ॥
Page #233
--------------------------------------------------------------------------
________________ पंचर्स0 टीका ॥ 47 ॥ अथवा पंचनवतिसत्कर्मणो मिथ्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बघ्नतो नरकगतिनरकानुपूव्यधावलिकाया अभ्यंतरे वर्त्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति तावकर्मणो मिथ्यादृष्टेर्देवगतिप्रायोग्यामष्टाविंशतिं बघ्नतो देवगतिदेवानुपूर्वी वैक्रिसप्तकानां बधावलिकाया अभ्यंतरे वर्त्तमानस्य चतुरशीतिरष्टाविंशतौ संक्रामति, aSarfarara मध्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बघ्नतो नरकगतिनकानुपूर्वीक्रियतकानां बधावलिकाया अभ्यंतरे वर्त्तमानस्य चतुरशीतिरष्टाविंशतौ संक्रा मति. 'सामी जदसंजवं नेयंति ' यस्य संक्रमस्थानस्य ये स्वामिनस्ते यथा संज्ञवं ज्ञेया ज्ञातव्याः, ते च प्रायः प्रतिसंक्रमस्थानं प्रतिपादिता एव ॥ 33 ॥ संप्रति परं प्रश्नयन्नाह - ॥ मूलम् ॥ - संकम नन्न एगई । पगईन पग संकमे दलियं ॥ दलियं वि अनुजागा चैवं । ( पादोना गाया ) व्याख्या - ननु प्रकृति संकूमे वयमाने प्रकृतेः संकूम्यमागायाः सकाशात् दलिकं परमाण्वात्मकं समाकृष्यान्यां प्रकृतिं पतद्ग्रहप्रकृतिरूपां न संक्रमयति, न तत्र नीत्वा प्रक्षिपति परमाएवात्मकदलिकसंक्रमः प्रकृतिसंकूमो न जवतीत्य जाग 3 ॥ 947 ॥
Page #234
--------------------------------------------------------------------------
________________ नाग । टीकाय पंचसंओर्थः . परमाणुसंकूमो हि प्रदेशसंकूमो नवति, न प्रकृतिसंकूमः, अश्र प्रकृतिः स्वप्नावस्तत्सं- कूमः प्रकृतिसंकूम इत्युच्यते, तदयुक्तं, स्वन्नावस्यान्यत्र संकूमयितुमशक्यत्वात्. तत छ विचार्यमाणः प्रकृतिसंकूमो नोपपद्यते इति, तत्प्रतिपादनं सकलमपि प्राक्तनं व्ण्ध्यासुत्सौ॥एध्न्॥ नाग्यादिगुणोपवर्णनप्रख्यं, यावपि च स्थित्यनुनागसंकूमौ वक्ष्यमाणौ तावप्येवं दृष्टव्यौ, तावप्ययुक्ता वित्यर्थः, तयोरपि विचार्यमाणयोरघटमानत्वात्. तपाहि-स्थिति म नियतकालविशिष्टमवस्थानं, न च कालोऽन्यत्र संक्रमयितुं शक्यते, अमूर्तत्वात्. अनुन्नागोऽपि च रस नुच्यते, रसश्च परमाणूनां गुणः, गुणाश्च गुणिनमंतरेणान्यत्र नेतुं न शक्यंते, गुणिनां च परमाणूनां संक्रमे प्रदेशसंक्रम एव प्रसज्यते. ततः स्प्रित्यनुनागसंक्रमावप्युक्तनीत्याऽनुपपद्यमानाविति । अत्र आचार्य आह ॥ मूलम् ॥ उति तहठ्ठा तयणुरूवं ( गाथाचतुर्थांशः ) व्याख्या-संक्रम्यमाणप्रक- तिसत्काः परमाणवस्तथास्थास्तेन पतद्ग्रहप्रकृतिगतत्वेन प्रकारेण स्थिताः संतस्तदनुरूपं पतद्ग्रहप्रत्यनुयायिप्रकृतिस्थित्यनुन्नागानुरूपं तिष्टंति. पतग्रहप्रत्यनुयायिप्रकृत्यादिरूपतयाश्2a G ॥
Page #235
--------------------------------------------------------------------------
________________ पंचसं0 टीका देदे वंतीत्यर्थः इदमुक्तं जवति -- इह प्रकृतिर्नाम ज्ञानाचारकत्वादिलक्षणः स्वनावः, स्थितिर्नि यतकालमवस्थानं, तदपि च कर्मपरमाणूनां स्थानावधिशेष एव अनुभागोऽपि च रसः, त्रयाणामाधारभूताश्च परमाणवः प्रदेशाः, ततः परमाणुषु परप्रकृतिषु संकूम्यमाणेषु संक्रम्य च परप्रकृतिरूपतामापद्यमानेषु प्रकृतिसंक्रमादयः सर्वेऽप्युपपद्यते, तथाहि -- प्रकृतिरूपतापादनं प्रकृतिसंक्रमः, पतद्ग्रदप्रकृतिरूपतयैव च नियतकालविशिष्टस्यावस्थानस्यापादनं स्थितिसंक्रमः. पतद्ग्रहप्रकृत्यनुयायिरसापादनं त्वनुनागसंकूमः, परमाणूनां च प्रक्षेपणं प्रदेश - कूमः, तेन तदुच्यते. प्रश्र प्रकृतिसंकूमः स्वज्ञावसंकूम इष्यते तदयुक्तं, स्वभावस्यान्यत्र नेतुमशक्यत्वादित्यादि तत्सर्वमनवकाशं, न हि स्वनावस्थितिरसा विवक्षितपरमाणुभ्यः समाकृष्य परमाण्वंतरेषु प्रक्षिप्यंते, इत्येवं प्रकृतिसंकुमादीनाचक्ष्महे, किंतु विवक्षित परमाणुषु पतग्रहप्रकृत्यादिरूपतयापादनलक्षणात्, ततो न कश्चिद्दोषः अत एव यदैते परस्पराविना - नाविनस्तत एकस्मिन् प्रवर्त्तमाने सर्वेऽपि प्रवर्त्तते, तदुक्तं मूलटीकायां - श्रम प्रकृतिस्थित्यागप्रदेशेषु संकूमा बंधा वा उदया वा समकालं प्रवर्त्तते इति केवलं युगपदभिधातुं (भाग 6 ॥ 945 ॥
Page #236
--------------------------------------------------------------------------
________________ पंचसं नाग 3 टीका ॥e न शक्यते, वाचः कूमवर्नित्वात्. ततो यो यदा संकूमो वक्तुमिष्यते, स तदानीं बुद्ध्या पृ- अकृत्वा सप्रपंचमुच्यते, इति सर्वमुपपन्नं. अथवा स्थितिरसप्रदेशसमुदायः प्रकृतिः ' तस्स. मुदान पगबंधो' इति वचनात्, तत्संकूमः प्रकृतिसंक्रमः, समुदायश्च समुदायिन्यः कचिनिन इति स्थितिसंकूमादिन्यः प्रकृतिसंकूमो निनः, स्थित्यानुन्नागसंकूमौ च प्रागिवेत्यविरोधः ॥ 34 ॥ नक्तमर्थमनवबुध्यमानः स्थितिसंकूमविषये नूयोऽपि परः प्रश्रयति ॥ मूलम् ॥-द्लिय्र्सान्न्ण् जुतं । मुनत्ता अन्नन्नावसंकमणं ॥ विश्कालस्स न एवं । (पादोना गाया ) व्याख्या-ननु दलिकरसानां परमाएवनुन्नागानां पृथिवीजलयोरिव मूर्तत्वादन्यत्नागसंक्रमणं प्रकृत्यंतरपरिणामापादनं युक्तं, कालश्चामूर्तः, ततः स्थितिकालस्य कथमिवान्यन्नावसंक्रमणमुपपद्यते? तदेतदसमीचीनं. न खलु कालस्य संक्रमणमस्मानिरिष्यते, किंतु स्थितेः, स्थितिश्वावस्थानं, तच पूर्वमन्यप्रकृतिरूपतया आसीत्, संप्रति त्वन्यप्रकृतिरूपतया यदवस्थानापादनं स स्थितिसंक्रमः, न चायमनपपन्नः प्रत्यक्तमिहत्वात. तग्राहितृणादिपरमाणवः पूर्व तृणादिरूपा आसीरन, ततो लवणाकरेषु निपतिताः संतः कालक्रमेण
Page #237
--------------------------------------------------------------------------
________________ पंचसं लवणरूपतया अवतिष्टते. अश्रवा स्थितिकालस्यापि संक्रमणमस्तु, तथापि न कश्चिद्दो- नाग टीकापुः , तथा चाह ॥ मूलम् ॥ ननसंकमणंपि अ दुई । ( गाथाचतुर्थांशः ) ॥ 35 ॥ व्याख्या-ऋतु॥51॥ संकूमणमिव स्थितिकालस्यापि संकूमणमदुष्टं. एतमुक्तं नवति-यथा वृक्षादिषु स्वन्नावतः क्रमेण देवतादिप्रयोगतो युगपदपि वा सर्वेऽपि तवः संक्रामंति, तनत्कार्यपुष्पफलादिदर्शनात्. तदापि जीवप्रयोगतः कर्मपरमाणुषु सातादिरूपताहेतुं कालमपनीयासातादिरूपताहेतुः कालः संक्रामन्न विरुध्यते, इत्यदोषः, तदेवमुक्तः प्रकृतिसंक्रूमः, संप्रति स्थितिसंकूमानिधानावसरः, तत्र चैते अर्थाधिकारास्तद्यथा-लेदो विशेषलक्षणं न्त्कृस्स्त्त्स्थितिस्ण्क्र्म्प्र्मा। जघन्यस्थितिसंक्रमप्रमाणं स्वामित्वप्ररूपणा साद्यादिप्ररूपणा च. तत्र प्रथमतो नेदः प्रका रूप्यते-इह विविधः स्थितिसंक्रमो मूलप्रकृतिसक्रम उत्तरप्रकृतिसंक्रमश्च. तत्र मूलप्रकृति- * संक्रमोऽष्टप्रकारस्तद्यथा-झानावरणीयस्य दर्शनावरणीयस्य यावदंतरायस्य, नत्तरप्रकृतिसं क्रमोऽष्टपंचाशतधा, तद्यथा-मतिज्ञानावरणीयस्य श्रुतज्ञानावरणीयस्य yAvadIyA~tarAya man
Page #238
--------------------------------------------------------------------------
________________ टीका पंचसं स्य ॥ 35 ॥ संप्रति विशेषलक्षणप्ररूपणार्थमाद1 ॥ मूलम् ॥नवट्टणं च नट्टणं च । पगइंतरंमि वा नयणं ॥ बंधे व प्रबंधे वा । जं. कामो 2 दिईए ॥ 36 ॥ व्याख्या-नवर्तनं कर्मपरमाणूनां ह्र्स्व्स्थितिकाल्ताम्प्ग्म्॥एए॥ य्य दीर्घस्थितिकालतया व्यवस्थापन, प्रकृत्यंतरे वा पतद्ग्रहप्रकृतिरूपे यन्नयनं, नीत्वा निवे शनं. इत्येवं स्थितेः संक्रमस्त्रिविधो नवति. एष च बंधे प्रबंधे वा दृष्टव्यः, तत्र प्रकृत्यंतरन. यनलकणो दर्शनकिमंतरेण शेषपतग्रहप्रकृतीनां बंधे एव. दर्शनधिकस्य तु बंधानावेऽपि संक्रमो नवति. तथाहि-सम्यक्त्वसम्यग्मिथ्यात्वयोधानावेऽपि तत्र मिथ्यात्वं संक्रामति, सम्यक्त्वे च सम्यग्मिथ्यात्वमिति. नक्तं च-दुसुवेगे विष्ठिदुगं । बंधेणविणावि सुदिहिस्स नजनासंक्रमोऽप्युटर्तमानप्रकृतीनां बंधे एव. यक्ष्यति 'आबंधा नव्वदृ ' अप्व्र्त्नास्ण्क्र्। मस्तु बंधे प्रबंधे वा प्रवर्तते. 'सबलों वट्टणाविरसाणं ' इति वक्ष्यमाणवचनात. . इदं च विशेषलकणं सामान्यलक्षणे सत्येवावगंतव्यं; न सर्वथा तदपवादेन, तेन मूलप्रकृतीनां परस्परसंक्रमप्रतिषेधात्प्रकृत्यंतरनयनलक्षणः स्थितिसंक्रमो न भवति किंतु क्षवेवो ॥ 52 ॥
Page #239
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 53 ॥ नापवर्त्तनारूपौ, उत्तरप्रकृतीनां तु त्रयोऽपि संक्रमा वेदितव्याः ॥ 36 ॥ तदेवं विशेष - कर्ण प्रतिपाद्य संप्रत्युत्कृष्ट स्थितिसंक्रमप्रमाणप्रतिपादनार्थमाद ॥ मूलम् ॥ - जासिं बंधनिमित्तो । नक्कोसो बंधो मूलपगई ॥ ता बंधुक्कोसान । सेसा पुल संकमुकोसा ॥ 17 ॥ बंधुक्को साल विई । मोतुं दो आवली तु संकमै ॥ सेसा इपुरा । श्रावलियतिगं पमोत्तूयं ॥ 38 ॥ व्याख्या - यासां नत्तरप्रकृतीनां ' मूलपगईति ' मूलप्रकृतीनां अनुसारेण बंधनिमित्तो बंधहेतुक उत्कृष्टो बंधः स्थितिबंधो जवति, त्ता बंधोत्कृष्टाः, इदमुक्तं जवति यावती मूलप्रकृतीनामुत्कृष्टस्थितिरनिहिता तावत्येव यासामुत्तरप्रकृतीनां बंध निमित्ता त्कुष्टा स्थितिर्भवति, ता बंघोत्कृष्टाः, ताचेमाः - ज्ञानावरपंचकं दर्शनावरणनवकमंतराय पंचकमायुश्चतुष्टयमसातवेदनीयं नरकधिकं तिर्यगूहिकं एकेश्यिजातिः पंचेंश्यिजातिस्तैजससप्तक मौदारिकसप्तकं वैक्रिय सप्तकं नीलकटुवर्जशेष अशुजवदिसतकं गुरुलघुराघातं नृपघातमुच्छ्वासमातपमुद्योतं निर्माणं षष्टं संस्थानं पष्टं संएरि अशुविहायोगतिः स्थावरनामत्रसचतुष्कं अस्थिरपट्कं नीचैर्गोत्रं षोमशकवाया मि. 12. नाग 3 ॥553 ॥
Page #240
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 954 ॥ च सर्वसंख्यया सप्तनवतिः, अत्र नरतिर्यगायुषी यद्यपि स्वमूलप्रकृत्यपेक्षया तुख्यस्थितिके न जवतः, तथापि संक्रमोत्कृष्टत्वाऽनावाचे बंधोत्कृष्टे नक्ते, षोडशानां च कषायाणां चारित्रमोहनीयरूप मूलप्रकृत्यपेक्षया तुल्यस्थितिकत्वात् बंधोत्कृष्टमवसेयं. शेषाः पुनरेकप ष्टिसंख्याः संक्रमोत्कृष्टा वेदितव्याः ताश्वेमाः-- सातवेदनीयं, सम्यक्त्वं, सम्यग्मिथ्यात्वं, नवनोकषायाः, श्राहारकसप्तकं, शुभवर्णाद्येकादशकं, नीलं, तिक्तं, देवधिकं मनुजदिकं, द्वित्रिचतुरिंडियजातयः, अंतवर्णानि संस्थानानि, अंतवर्जीनि संहननानि, प्रशस्त विहायोगतिः, सूक्ष्मं साधारणं, अपर्याप्तं, स्थिरशुनसुनगसुस्वरादेय यशःकीर्त्तितीर्थकरोचैर्गोत्राणि च तत्र बंधोत्कृष्टानां स्थिति आवलिके बंधावलिको दयावलिकालक्षणे मुक्त्वा शेषा सर्वापि संक्रामति, तत्र ज्ञानावरणपंचकदर्शनावरणनवकांत पंचकानां त्रिंशत्सागरोपमकोटीकोटीप्रमाला उत्कृष्टा स्थितिरावलिकाधिकदीना संक्रामति. कषायाणां चत्वारिंशत्सागरोपमकोटी कोटी प्रमाणा, नरकहिकादीनां तु विंशतिसागरोपमकोटी कोटी प्रमाणा. आआवलिका छिकहीनत्वं कथमवसेयं ? इति चेच्यते - इद स्थि जाग 3 ॥ 954 ॥
Page #241
--------------------------------------------------------------------------
________________ पंचसं टीका 1144 11 तिर्वा सती बंधावलिकायामतीतायां सत्यां संक्रामति तत्राप्युदयावलिकास कल करणायोयेति कृत्वा तत नृपरितनी संक्रामति इह नदयवतीनामनुदयवतीनां वा प्रकृतीनामुदयसमयादारज्यावलिका मात्रा स्थितिरुदयावलिका वेदितव्या, तथैव चिरंतनयेषु व्यवहारात्. इतरासां पुनः संक्रमोत्कृष्टानामावलिकात्रिकं बंवावलिसंक्रमावलिको दयावलिकारूपं प्रमुच्य शेषा सर्वापि स्थितिः संक्रामति तथादि धावलिकायामतीतायां सत्यामावलिकाया नृपरितनी स्थितिः सर्वाप्यन्यत्र प्रकृत्यंतरे आवलिकाया नपरि संक्रामति, तत्र च संक्रांता सती श्रावलिकामात्रं कालं यावत्सकलकरयोग्येति कृत्वा संक्रमावलिकायामतीतायां सत्यामुदयावलिकात उपरितनी सर्वापि स्थितिस्ततोऽप्यन्यत्र प्रकृत्यंतरे संक्रामति, यथा नरकद्विकस्य विंशतिसागरोपमकोटी कोटी प्रमा मुत्कृष्टां स्थितिं बध्वा बंधावलिकायामतीतायां सत्यां श्रावलिकात उपरितनीं तां सकलामपि स्थितिं मनुज किं बधन तत्र मनुजदिके प्रावलिकाया नपरि संक्रामयति, तत्र च संक्रांता सती श्रावलिकामात्रं यावत्सकलकरणायोग्येति कृत्वा संक्रमावलिकायामतिक्रांतायां जाग 6 एक
Page #242
--------------------------------------------------------------------------
________________ नाग्। पंचसं सत्यामुदयावलिकात नपरितनी तां सर्वामपि स्थितिं देवक्षिकं बध्नन् तत्र संक्रमयति. एव- मन्यासामपि नावनीय. ॥ 17 ॥ 30 ॥ इह तीर्थकरस्याहारकस्य चोत्कृष्टः स्थितिबंधोंत:टीका सागरोपमकोटीकोटीप्रमाणः, सत्कर्माप्येतेषामंतःसागरोपमकोटीप्रमाणमेव, ततः संशयः ॥ 56 ॥ किमेताः संक्रमोत्कृष्टा नत बंधोत्कृष्टाः ? इति तदपनोदार्थमाद का मूलम् ॥-तिगराहाराणं । संकमणे बंधसंतएसुंपि ॥ अण्तोकोमाकोद्दी। तहावि ता संकमुक्कोसा ॥ 38 ॥ व्याख्या-यद्यपि तीर्थकगहारकयोस्तीर्थकरादारकसप्तकयोः सं. कमणे बंधसतोरपि बंधे सत्तायां च स्थितिसत्कर्म अंतःकोटोकोटी अंतःसागरोपमकोटीको टीप्रमाणं, तथापि तास्तीकराहारकसप्तकरूपाः प्रकृतयः संकूमोत्कृष्टा एव वेदितव्याः, न बंधोत्कृष्टाः, बंधोत्कृष्टायाः स्थितेः सकाशात्संक्रमोत्कृष्टस्थितेः संख्येयगुणत्वात्. तदुक्तं ka2 मप्रकृतिचूर्णी बंधविश्न संतकम्मठि संखेजगुणा ' ननु नामकर्मण नत्कृष्टस्थितिर्विंशतिसागरोपमकोटीकोटीप्रमाणा, तत आहारकसप्तके तीर्थकरे च संक्रमाउत्कृष्टा स्थितिः प्राप्यमाणा ब ॥ep6॥
Page #243
--------------------------------------------------------------------------
________________ ए पंचसं धावलिकारहिता सागरोपमविंशतिकोटीकोटीप्रमाणोपलन्यते; कश्रमुच्यते तीर्थकराहारक- नाग 3 सप्तकयोः संक्रमतोऽप्युत्कृष्टा स्थितिरंतःलागरोपमकोटीकोटीप्रमाणेति ? ॥ 30 ॥ अत्र आहटीका ॥ मूलम् ॥ एवश्यसंतया जं । सम्मदिही सबकम्मेसु ॥ आणि बंधनकोस-गाणि जं नन्न संकमणं ॥ 35 ॥ व्याख्या-यद्यस्मात्कारणात्सम्यग्दृष्टीनां सर्वेष्वप्यायुर्वर्जेषु कर्मसु सत्ता एतावत्येव अंतःसागरोपमकोटीकोटीप्रमाणैव प्राप्यते. ततः संक्रमोऽप्येतावत्या एव. श्दमुक्तं नवति-तीर्घकराहारकसप्तकयोः प्रकृत्यंतरस्य स्थितिः संक्रामति, बंधकाले, नान्यदा, बंधश्चानयोविशुःइसम्यग्दृष्टेर्विशुःइसंयतस्य च, विशुः सम्यग्दृष्टीनां संयतानां च स्थिर तिसत्कर्म सर्वेषामपि कर्मणामायुवर्जानामंतःसागरोपमकोटीकोटीप्रमाणं, नाधिकं, ततः सं मोऽप्येतावन्मात्र एव प्राप्यते, नाधिक इति. तथा आयूषि चत्वार्यपि बंधोत्कृष्टानि वेदित व्यानि, न संक्रमोत्कृष्टानि, यत् यस्मात्तेषु अन्यप्रकृतिदलिकसंक्रमो न भवति. ॥ 35 ॥ तदे- ॥ 5 ॥ भवं यासां प्रकृतीनां पतद्ग्रहप्रकृतिबंधे सति संक्रमो नवति तासां संक्रमपरिमाणमुक्त्वा सं. प्रति यासां प्रकृतीनां पतद्ग्रहप्रकृतिबंधानावेऽपि संक्रमो नवति, तासां संक्रमपरिमाणनि
Page #244
--------------------------------------------------------------------------
________________ नाग. पंचसं रूपणार्थमाह HA ॥ मूलम् ॥-ग्ण्तुण् सम्मो मिछंत-मुक्कोसं नींच काकण ॥ मिबियराणुकोसं । करेटीका लीसकमं सम्मो ॥ 40 ॥ व्याख्या-' सम्मो' सम्यग्दृष्टिः कायोपशमिकसम्यग्दृष्टिः ॥ee0पूर्व् नूत्वा ततो मिथ्यात्वं गति. मिथ्यात्वं च गत्वा नत्कृष्टे संक्लेशे वर्तमानस्तस्य मिथ्या र त्वस्योत्कृष्टां स्थितिं करोति बभ्राति. तत नत्कृष्टां स्थितिं कृत्वा अंतर्मुहूर्तं कालं तस्मिन्नेव मिथ्यात्वेऽवतिष्टते. तोतर्मुदूर्नानंतरं मिथ्यात्वात्प्रतिपत्य विशुश्विशात्सम्यक्त्वं प्रतिपद्यते. ततः सम्यग्दृष्टिः सन् मिथ्यात्वेतरयोमिथ्यात्वव्यतिरिक्तयोः सम्यक्त्वसम्यग्मिथ्यात्वयोः पतद्ग्रहयोरुत्कृष्टं स्थितिसंक्रमं करोति. सकलामपि मिथ्यात्वस्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणामंतर्मुहूर्त्तानां सम्यक्त्वसम्यग्मिथ्यात्वयोः संक्रमयतीत्यर्थः. तदेवं मिथ्यात्व्स्यो। त्कृष्टस्थितिसंक्रमांतर्मुदूर्नोनः, नत्कृष्टस्थितिसंक्रमस्वामी च सम्यग्दृष्टिरुक्तः ॥ 4 ॥ संप्रति सम्यक्त्वमिथ्या स्थितिसंक्रमपरिमाणं सर्वासामन्यप्रकृतीनामत्कृष्ठस्थितिसंक्रमम्वामिनश्च प्रतिपिपादयिषुराद ॥एप्ना
Page #245
--------------------------------------------------------------------------
________________ पंचसंग टीका ॥ एप्ला ॥ मूलम् ॥ - तोमुहुत्तहीणं । आवलियडुदील तेसु संगले ॥ नक्कोससंकमपहू । उक्कोसगंबंधगन्नासु ॥ 41 ॥ व्याख्या - अंतर्मुहूर्तेनं तत्स्थितिसत्कर्म प्रावलिकाद्विकदीनं 'तेसुति तयोः सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टः स्थितिसंक्रमः, स च सम्यक्त्वस्य स्वस्थाने, सम्यग्मिथ्यात्वस्य परस्थानेऽपि च इयमत्र जावना- सम्यक्त्वे सम्यग्मिथ्यात्वे च मिथ्यात्वस्थितिरंतर्मुहूर्तेनसप्ततिसागरोपमकोटीकोटीप्रमाला संक्रांता सती श्रावलिकामात्रं यावत् संकलकरणायोग्या, ततः संक्रमावलिकायामतीतायामुदयावलिकात नृपरितनीं सम्यक्त्व स्थितिमपवर्तन करणेन स्वस्थाने संक्रमयति सम्यग्मिथ्यात्व स्थितिः पुनरावलिकात उपरितनी सम्यक्त्वे संक्रामति, अपवर्त्तनाकरणेन स्वस्थाने च ततः सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टस्थितिसंक्रमप्रवलिकाद्दिकाधिकांतर्मुहूर्त्तेऔनः, नत्कृष्टस्थितिसंक्रमस्वामी च वेदकसम्यग्दृष्टिः ॥ 41 ॥ तथा अन्यासु अन्यासां प्रकृतीनां बंधोत्कृष्टानां संक्रमोत्कृष्टानां वा संक्रमणकाले यावती स्थितिस्तावतीं निर्दिदिक्षुराह ॥ मूलम् ॥ - बंधुक्कोसाएं आवलीइ । श्रावलिदुगेल इयराणं ॥ दीला सङ्घावि विई । नाग 3 ॥ r450
Page #246
--------------------------------------------------------------------------
________________ पंचसं सोजसिंकमो नविन ॥ 42 ॥ व्याख्या-बंधोत्कृष्टानां संक्रमणकाले सर्वापि स्थितिरेक- नाग । या पावलिकया हीना प्राप्यते. तथाहि-संक्लेशकारणवशत उत्कृष्टां स्थिति बध्वा बंधावटीका के लिकायामतीतायामन्यत्र प्रकृत्यंतरे संक्रमयितुमारज्जते. ततो बंधोत्कृष्टानां संक्रमणकाले s॥56॥ पि स्थितिरेकयावलिकया हीना प्राप्यते. इतरासां संक्रमोत्कृष्टानां पुनः संक्रमणकाले स.) यपि स्थितिरावलिकास्केइन हीना प्राप्यते. तथाहि-बंधावलिकायामतीतायां सत्यामाव लिकात नपरितनी सर्वापि स्थितिरन्यत्र प्रकृत्यंतरे प्रावलिकाया नपरि संक्रम्यते. ततः संक्रांता सती संक्रमावलिकायामतीतायामन्यत्र प्रकृत्यंतरे संकूमयितुमारभ्यते. ततः संक्रमोत्कृष्टानां बंधावलिकाहीना संक्रमणकाले सर्वास्थितिः, स यत्स्थिति संक्रमो नणितः, स एष र यस्थितिसहितः संक्रम नुच्यते इत्यर्थः, संक्रमणकाले या सर्वा स्थितिः, आयुषो यस्थितिप्रतिपादनार्थमाद ॥ 7 भी ॥ मूलम् ॥-सावाहा आनठिई । प्रावलिगूणा न जटिश सगणे ॥ ( गाबाई ) व्या ख्या-हायुषो व्याघातनाविन्यपवर्त्तना नियमाऽदये सति प्रवर्तते, ततो न तामधिकृत्येदं ॥
Page #247
--------------------------------------------------------------------------
________________ पंचसं जाग्। टीका ॥ यस्थितिनिरूपणं, या तु निर्व्याघातनाविन्यपवर्तना साऽनुदयेऽपि बंधावलिकातिक्रमे प्रवन ते. अपि च बंधे प्रवनमाने एव सति प्रथमादिसमयबज्ञनां लतानां बंधावलिकातिकमे नछ. नापि नवति. ततो निर्व्याघातनाव्यपवर्तनारूपे स्वस्थानसंकूमे यस्थितिरायुष आवलिकाहीना साबाधा सर्वा स्थितिः, तदेवमुक्तमुत्कृष्टस्थितिसंकूमस्य परिमाणं, नत्कृष्टस्थितिसंकू. | मस्वामी च. ॥ संप्रति जघन्यस्थितिसंकूमपरिमाणप्रतिपादनार्थमाद ॥ मूलम् ॥-एगात्थीइ जहनो । अणुदश्याणं निहयसेसा ॥ 45 ॥ ( गाथाई) व्याख्या-उदयवतीनां प्रकृतीनां समयाधिकावलिकाशेषायां स्थितौ एकस्या समयमात्रायाः स्थितेयः संकूमः स जघन्यस्थितिसंकूमः, अनुदयवतीनां पुनः प्रकृतीनां या निहतशेषा इतशेषा स्थितिरुपरति, तस्याः संकमे जघन्यः स्थितिसंकमः ॥ 43 ॥ तदेवमुक्त जघन्यस्थिति संकूमपरिमाणं, संप्रति जघन्यस्थितिसंकूमस्वामिन आहभो ॥ मूलम् ॥-जो जो जाणं खवगो । जहन्नदिईसंकमस्स सो सामी । सेसाणं तु स जोगी । अंतमुहुनं जन तस्स ॥ 44 ॥ व्याख्या-यो यो यासां यासां प्रकृतीनां कृपकः, म. ॥ 121
Page #248
--------------------------------------------------------------------------
________________ नाग पंचसं0 स स तासां तासां जघन्यस्थितिसंक्रमस्वामी.शेषाणां तु प्रकृतीना सयोगी सयोगिकेवली ज. ञ्घन्य स्थितिसंक्रमस्वामी. यतस्तस्यैव चरमसमये अघातिप्रकृतीनां संक्रमयोग्या अंतर्मुहूर्तप्रमाटीका NA स्वल्पा स्थितिः प्राप्यते न शेषस्य ॥ 4 ॥ संप्रति जघन्यस्थितिसंक्रमस्य ल्क्स्स्न्न्माः॥e॥ ॥ मूलम्-नुदयावलीए बोनो । अन्नप्पगए जो न अंतिमन । सो संकमो झ्न्नो। दर (पादोना गाया ) व्याख्या-विवक्षितायाः संक्रम्यमाणप्रकृतेः संबंधिनः स्थितिसत्कर्मणो ऽन्यप्रकृतेः पतद्ग्रहप्रकृतेः सत्कायामुदयावलिकायां योतिमः गेनः प्रक्षेपः, यश्च स्वप्रकृतावोदयावलिकायामंतिमः संबोना, स जघन्यस्थितिसंक्रमः. तेनोदयावलिकाया बहिर्जागेऽपि यः प्रक्षेपः, स जघन्यस्थितिसंक्रमो न नवतीति सिंह. एतच्च लक्षणं निज्ञधिकमतिरिच्य वेमदितव्यं. ॥ एष च जघन्यस्थितिसंक्रमः कस्याः प्रकृतेः कियान नवतीति तन्निरूपणाप्रमाद ॥ मूलम् ॥-तस्स एमाणं इमं हो ॥ 45 ॥ (गाथाचतुश्रीशः ) व्याख्या-त- OM स्य जघन्यस्थितिसंक्रमस्य प्रमाणमिदं वक्ष्यमाणं नवति ॥ 45 ॥ तदेवाह ॥ मूलम् ॥-sNjlnnlonnaannN-traaydNsnncnkkaaknnN // sammattassa ya samana / // 6 //
Page #249
--------------------------------------------------------------------------
________________ पंचसं टीका सगावलियातिन्नामि ॥ 46 ॥ व्याख्या--संज्वलनलोन्नस्य पंचानां ज्ञानातरणानां पंचानामंतरायाणां दर्शनावरणचतुष्टयस्यायुषश्चतुष्टयस्य वेदकसम्यक्त्वस्य च, सर्वसंख्यया विंशतिप्रकृतीनामात्मीयात्मीयसत्ताव्यवछेदकाले यः समयः समयमात्रा स्थितिः स्वस्वोदयावलिकात्रिन्नागे समयाधिके प्रतिप्यते स जघन्यः स्थितिसंक्रमः, श्यमत्र नावना-सूमसंपरायेण कपकेण संज्वलनलोजस्य सत्कायां समयाधिकावलिकाशेषायां स्थितौ वर्तमाने न न. दयावलिकासकलकरणायोग्येति कृत्वा नदयावलिकात नपरितनी या समयमात्रा स्थितिरपवर्ननासंक्रमेणाधस्तने स्वोदयावलिकात्रिन्नागे समयाधिक प्रक्षिप्यते, स संज्वलनलोनस्य ज. घन्यस्थितिसंक्रमः, स्वामी च सूक्ष्मसंपरायः.. ___तथा वीणकषायेण ज्ञानावरणपंचकांतरायपंचकचक्षुरचक्षुरवधिकेवलदर्शनावरणरूपद नावरणचतुष्टयानां समयाधिकावलिकाशेषायां स्थितौ वर्तमानेनोदयावलिकात नपरितनी याः समयमात्रा स्थितिरपवर्तनासंक्रमेण स्वस्वोदयावलिका त्रिन्नागेऽधस्तने समयाधिके प्रकिप्यते, स तेषां जघन्यस्थितिसंक्रमः, स्वामी च वीणकषायः, तथा चतुर्णामप्यायुषां स्वस्व ॥
Page #250
--------------------------------------------------------------------------
________________ टीका म पंचसं नवव्यवच्छेदसमयाधिकावलिकाशेषा नदयावलिकात नपरितनी समयमात्रा स्थितिः, या स्व- नाग्। 1. स्वोदयावलिकात्रिनागेऽधस्तने समयाधिके प्रतिप्यते, स तेषां जघन्यस्थितिसंक्रमः, तत्तदा-1 युरुदये वर्तमानाः स्वामिनः, सर्वत्रापि संक्रमणकाले यस्थितिः समयाधिका शेषा वेदित्॥e॥ व्या. ॥ 46 ॥ सम्यक्त्वस्य नावनां स्वयमेव सूत्रकृदाह ॥ मूलम् ॥-ख्विल्न्न् मिचमीसे । मणुन सम्मंमि खवियसेसंमि ॥ चनगई तन हो । जहन्नसिंकमस्लामी ॥ 4 ॥ व्याख्या-मनुष्यो जघन्यतोऽपि वर्षाष्टकस्योपरि वर्तमानो मिथ्यात्वसम्यग्मिथ्यात्वे कपयित्वा सम्यक्त्वं सर्वापवर्तनया अपवर्नयति, अपवर्तने च कृते सम्यक्त्वं क्षपितशेषं नवति, ततस्तस्मिन् सम्यक्त्वे कपितशेषे सति चतुर्गतिको नूत्वा चतसृणां गतीनामन्यतमस्यां गतौ गत्वा सम्यक्त्वस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमान नदयावलिकात नपरितनीं यां समयमात्रां स्थितिमपवर्तनासंक्रमेणाधस्तने स्वो- एय्॥ दयावलिकात्रिन्नागे समयाधिके प्रदिपति, स तस्य जघन्यसंक्रमः, स च चतसृणामन्यतमस्यां गतौ वर्तमानो जघन्यस्थितिसंक्रमस्वामी. संकमणकाले यत्स्थितिः समयाधिकावलि
Page #251
--------------------------------------------------------------------------
________________ पंचसं टीका e65 स्थितरूपा काशेषा ॥ 4 ॥ नाग 3 ॥ मूलम् ॥-निहाअग्स्स् साहिय-श्रावलियर्डगं तु साहिए तसे ॥ हासाईणं संखेज -बचरा तेय कोईमि ॥ 40 ॥ व्याख्या-निज्ञहिकस्य निशप्रचलारूपस्य स्वसंक्रमांते, स्वस्थितरूपरितनी या एकसमयमात्रा स्थितिः सा व्यंशे, तत एव समयमात्राया स्थितेरनंतर a. स्तन्या पावलिकाया अधस्तने विनागे साधिके समयाधिके प्रतिप्यते, स जघन्यः स्थितिसंक्रमः इदमुक्तं नवति-दीपकषायवीतरागमस्थो निशक्षिकस्य ध्योरावलिकयोस्तृ-- तीयस्याश्चावलिकाया असंख्येयतमे नागे वर्तमानः सर्वोपरितनी समयमात्रां स्थिति अपवनाकरणेनाधस्तन्यां प्रावलिकायास्त्रिनागे समयाधिके यत्प्रतिप्यते, स निशाधिकस्य जघर न्यस्थितिसंक्रमः, दीपकषायवीतरागश्च स्वामी, तदानीं च यस्थितिः साधिकं आवलिका-2 संख्येयत्नागाविकमावलिकाकिं. इह वस्तुस्वन्नाव एष यत्रिशक्षिकस्यावलिकाऽसंख्येयत्ना- मम् गाधिकावलिकाहिकशेषायां स्थितावुपरितनी समयमात्रा एका स्थितिः संक्रामति. न पुनर्मः तिज्ञानावरणीयादीनामिव समयाधिकावलिकाशेषायामिति. तथा दास्यादीनां दास्यरत्यरति.
Page #252
--------------------------------------------------------------------------
________________ नाग्। ॥ 6 ॥ शोकानयजुगुप्सानामनिवृत्तिबादरेण कृपकेण अपवर्तनाकरणेन संख्येयानि वर्षाणि संख्येय- 1 वर्षप्रमाणा स्थितिः कृता, ततस्तानि संख्येयानि वर्षाणि, सूत्रे च प्राकृतत्वात्पुंस्त्वनिर्देशः, टीका - संख्येयवर्षप्रमाणा स्थितिरित्यर्थः. क्रोधे संज्वलनक्रोधे प्रक्षिप्यमाणे जघन्यस्थितिसंक्रमः, स्वामी चानिवृनिबादरकपकः. - तदानी च यस्थितिरंतर्मुदूर्नान्यधिकाऽसंख्येयवर्षप्रमाणा स्थितिः, यतोंतरकरणेन वर्तमान स्तां संख्येयवर्षप्रमाणां स्थिति संज्वलनकोधे संक्रमयति. अंतरकरणे च कर्मदलिकं न विद्यते, किंत तत ऊर्ध्वं ततोतरकरणकालेनाध्यधिका संख्येयवर्षप्रमाणा स्थिति स्यादिष. कम्य जघन्यस्थितिसंक्रमणकाले यत्स्थितिः. इमां च संख्येयवर्षप्रमाणां स्थितिमपवर्तनाकरणेनापवर्त्य संज्वलनक्रोधस्योदयावलिकायां प्रक्षिपतीति प्रतिपत्तव्यं. अन्यथा स्थितेः प्रन्नतत्वादुदयावलिकाबहिर्ना गेऽपि प्रदेपः स्यात्. तथा च सति 'दयावलीए गेनो । अन्नप- गईए जो न अंतिम । सो संकमो जहन्नो' इति प्रागुक्तं विरुध्यते. ॥ 4 ॥ ॥ मूलम् ॥-पुंसंजलणाण दिई । जहन्नया प्रावली गेणूणा ॥ अंतो जोगतीणं । प e66॥
Page #253
--------------------------------------------------------------------------
________________ पंचसं नाग 3 टीका ॥ 1 ॥ लियासंखंस इयराणं ॥ 4e । व्याख्या-पुरुषवेदस्य संज्वलनानां च या जघन्यस्थिति - घन्यस्थितिबंधः प्रागुक्तस्वरूपस्तद्यथा-पुरुषवेदस्याष्टौ संवत्सराणि. संज्वलनक्रोधस्य मासयं, संज्वलनमानस्य मासः, संज्वलनमायाया अईमासः, एषैव जघन्यस्थितिरंतर्मुदत्तौना जघन्यस्थितिसंक्रमः. अंतर्मुदूअउनत्वं कश्रमिति चेकुच्यते-इह अबाधारहिता स्थितिरन्यत्र संक्रामति, तत्रैव कर्मदलिकसंन्नवात. अबाधाकालोना कर्मस्थितिः कर्मनिषेक इति वचनात्. जघन्यस्थितिबंधा चाबाधा अंतर्मुहूर्तप्रमाणा, ततोतर्मुहूतोंनो जघन्यस्थितिबंध एतेषां पुरुषवेदादीनां जघन्यः स्थितिसंक्रमः, तदानीं च यत्स्यितिरबाधाकालसहिता सर्वा स्थितिरावलि काधिकोना वेदितव्या. कश्रमावलिकाधिकोनत्वमिति चेदुच्यते बंधव्यवच्छेदानंतरं बंधावलिकायामतीतायां चरमसमयबज्ञाः पुरुषवेदादिप्रकृतिलताः सं. क्रमयितुमारभ्यते. श्रावलिकामात्रेण च कालेन ताः संक्रम्यते. संक्रमावलिकाचरमसमये च जघन्य स्थितिसंक्रमः प्राप्यते. ततो बंधावलिकारहित एवाबाधाकालसहितो जघन्यस्थितिबंघो जघन्यस्थितिसंक्रमकाले यस्थितिः, स्वामी चानिवृनिबादरः कपका केवलं पुरुषवेदस्य m
Page #254
--------------------------------------------------------------------------
________________ पंच saM0 टीका ॥ 968 ॥ पुरुषवेदारूढ एव, न शेषवेदारूढः तथाहि --शेषेण वेदेन रूपकश्रेणिं प्रतिपन्नो हास्यादिषटूकेन सह पुरुषवेदं कृपयति. पुरुषवेदेन तु रूपकश्रेणिं प्रतिपन्नो दास्यादिषट्ककयानंतरं, ततः पुरुषवेदेन रूपकश्रेणिप्रतिपत्तौ काले बाहुल्यं लभ्यते; यस्य च वेदश्योदयस्तस्योदीरणापि प्रवर्त्तते इति पुरुषवेदेन रूपकश्रेणिं प्रतिपन्नस्य पुरुषवेदस्य बह्वी स्थितिस्त्रुट्यति ततः पुरुषवेदास्यैव पुरुषवेदस्य जघन्य स्थितिसंक्रमः, न शेषवेदारूढस्य तथा ' तो जोगतीति योगिनि संयोगिकेवलिनि संक्रममाश्रित्यांतः पर्यंतो यासां ता योग्यंतिकाः, नरकछिकतिर्यग्विकपंचेंदिजातिवर्जशेषजातिचतुष्टयस्थावर सूक्ष्म साधारणातपोद्योतवर्जाः शेषा नाम्नो नवतिप्रकृतयः, सातासतवेदनीयोच्चैर्गोत्राणि च तासां जघन्यस्थितिसंक्रमोंतर्मुहूर्तप्रमाराः तथाह्येतासां सयोगिकेवलिचरमसमर्येतर्मुहूर्तप्रमाणा स्थितिर्विद्यते. सा च तस्मिन्नेव समये सर्वापवर्त्तनया अपवर्त्यायोग्यवस्थां प्रमाणीकृत्य प्रयोग्यवस्थावर्तिकी, केवल मिदमंतर्मुहूर्त्तं लघुतरमवसेयं. सर्वापवर्त्तनया वापवर्त्यते स्थितिः, नदयावलिका रहिता नदयावलिकायाः संकलकरणायोग्यत्वेनापवर्त्तनायोगात्, नदयावलिकास जाग 3 ॥ 968 ॥
Page #255
--------------------------------------------------------------------------
________________ नाग । पंचसंहिता च यस्थितिः, स्वामी सयोगिकेवली. नन्वेतासां प्रकृतीनामयोगिकेवलिनि समयाधि- कावलिकाशेषायां स्थितौ वर्तमाने जघन्यः स्थितिसंक्रमः कस्मानानिधीयते ? कोणकषाय टीका इव मतिज्ञानावरणीयादीनामिति. नच्यते-अयोगिकेवली नगवान् sakalasUkSmabAdarayogafreuna रहितो मेरुरिव निःप्रकंपो, नैकमप्यष्टानां करणानां मध्ये करणं प्रवर्तयति, निःक्रियत्वात्. केवलमुदयप्राप्तानि कर्माणि वेदयते. ततः सयोगिकेवलिन एवैतासां जघन्यस्थितिसंक्रमः, 'पलियासंखंसश्यराति ' इतरासामुक्तशेषाणां प्रकृतीनां स्त्यानहित्रिकमिथ्यात्वसम्यग्मिध्यात्वानंतानुबंधिअप्रत्याख्यानप्रत्याख्यानावरणकषायस्त्रीवेदनपुंसकवेदनरकछिकतिर्यग्छिकपंचेंश्यि जातिवर्जशेषजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपोद्योतरूपाणां चात्रिंशत्संख्यानामात्मीयात्मीयरुपणकाले यश्चरमपल्योपमासंख्येयत्नागमात्रः संगेनः स जघन्यस्थितिसं। क्रमः, तत्र स्वामिनश्चिंत्यंते- मिथ्यात्वसम्यग्मिथ्यात्वयोर्मनुष्योऽविरतसम्यग्दृष्टिशविरतः प्रमनोऽप्रमत्तो वा कप. काले सर्वापवर्तनेनापवर्त्य पढ्योपमासंख्येयत्नागमात्रं चरमखं प्रक्षिपन् जघन्यस्थिति
Page #256
--------------------------------------------------------------------------
________________ नाग्। एण संक्रमस्वामी. तथा चतुर्गतिगतिकानामन्यतमः सम्यग्दृष्टिरनंतानुबंधिनो विसंयोजयन अप- र वर्तनाकरणेनापवर्त्य चरमं पल्योपमासंख्येयत्नागमात्रं खं प्रतिपन् तेषां जघन्यस्थितिसंटीका क्रमस्वामी. शेषाणां तु पड्विंशतिप्रकृतीनामनिवृत्तिबादरः कपका, कपणपरिपाट्या स्वस्वचरमखंडं पल्योपमासंख्येयत्नागमात्रं संक्रमयन् जघन्य स्थितिसंक्रमस्वामी. तदानी च यस्थितिः स्त्रीनपुंसकवेदवर्जानां स एव जघन्य स्थितिसंक्रम प्रावलिकायुक्तः, स्त्रीनपुंसकवेदयोस्त्वंतर्मुहूर्तयुक्तः. कश्रमेवमवसीयते ? इति चेपुच्यते-इह स्त्रीनपुंसकवेदवर्जानां शेषप्रकतीनामेकामधस्तादावलिकां मुक्त्वा शेषमुपरितनं पल्योपमासंख्ययत्नागमानं संक्रमयति.ततस्तासां जघन्यस्थितिसंक्रमकाले यस्थितिः, स एव जघन्यस्थितिसंक्रम प्रावलिकयान्यधिको वेदितव्यः. स्त्रीनपुंसकवेदयोस्तु चरमं स्थितिखंडमंतरकरणे स्थितः सन् संक्रमयति, अं तरकरणे च कर्मदलिकं न विद्यते, किंतु तत ऊर्ध्वं अंतरकरणं चांतर्मुर्तप्रमाणं, तोतर्मु- इत्तयुक्तो जघन्यस्थितिसंक्रमस्तयोर्यस्थितिरवसेया. तदेवमुक्तं जघन्यस्थितिसंक्रमपरिमाणं V. स्वामित्वं च. ॥ 4 ॥ ॥ संप्रति साद्यादिप्ररूपणावसरः, सा हिंधा, मूलप्रकृतीनामुत्तरप्रकृती. |
Page #257
--------------------------------------------------------------------------
________________ HonAM ca. tatra prathamato मूलप्रकृतीनां साद्यादिप्ररूपणार्थमाह ॥ मूलम् ॥-मूल्त्तीइन्न् जहन्नो । सतएह तिहा चनविदो मोहे ॥ सेसविगप्पा सा a-धुवा सिंकमे होति ॥ 50 ॥ व्याख्या-इह जघन्यादन्यत्सर्वमजघन्यं यावदुत्कृष्टं, त. 11 ॥ श्रा नत्कृष्टादन्यत्सर्वमपि जघन्यं यावदनुत्कृष्ट, तत्र मोहनीयवर्जानां सप्तानां मूलप्रकृतीना मजघन्यस्थितिसंक्रमस्त्रिधा त्रिप्रकारस्तद्यथा-अनादिध्रुवोऽववश्व. तथाहि-ज्ञानावरणदर्शनांतरायाणां कीलकषायस्य समयाधिकालिकाशेषायां स्थितौ वर्तमानस्य जघन्यः स्थिति. संक्रमः, नामगोत्रवेदनीयायुशं तु सयोगिकेवलीचरमसमये, स च सादिरध्रुवश्च. तस्मादन्यः सर्वोऽपि स्थितिसंक्रमोऽजघन्यः, स चाऽनादिः, ध्रुवोऽनव्यानां, अध्रुवो नव्यानां 'चनविहो 1 मोहेत्ति' मोहनीये अजघन्यः स्थितिसंक्रमश्चतुर्विधस्तद्यथा सादिरनादिध्रुवोऽध्रुवश्च. तथा मोहनीयस्य जघन्यः स्थितिसंक्रमः सूक्ष्मसंपरायस्य कप- कस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य; ततोऽसौ सादिरध्रुवश्व. तस्मादन्यः स*वोऽप्य जघन्यः, स च कायिकसम्यग्दृष्टरुपशांतमोहगुणस्थानके न नवति, ततः प्रतिपाते च 1 ॥
Page #258
--------------------------------------------------------------------------
________________ नाग । नवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, अध्रुवध्रुवौ नव्यानव्यापेक्षया. तथा X शेषा विकल्पा नत्कृष्टानुत्कृष्टजघन्यलक्षणाः स्थितिसंक्रमे सादयोऽध्रुवाश्च नवंति. तथाहिटीका टाकाय एवोत्कृष्टां स्थिति बनाति, स एवोत्कृष्टं स्थितिसंक्रमं करोति, नत्कृष्टां च स्थिति बनाति ॥eshntkRsstte संक्लेशे वर्तमानः, न चोत्कृष्टः संक्लेशः सर्वदैव प्राप्यते, किं त्वंतरांतरा. शेषकालं त्व नुत्कृष्टः, तत एतौ हावपि साद्यध्रुवौ. जघन्यस्तु प्रागेव नावितः. ॥धा संप्रत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणार्थमाह ॥ मूलम् ॥-तिविदो धुवसंतीणं । चनविदो तह चरित्नमोहीणं ॥ अजहन्नो सेसासु । - दुविदा सेसावि 5 विगप्पा ॥ 50 ॥ व्याख्या-ध्रुवं सत् सत्ता यासां ता ध्रुवसत्ताकास्त्रिंश नरशतसंख्याः , तथादि-नरकठिकमनुजछिकदेवधिकवैकूइयसप्तकाहारकसप्तकतीर्थकरना. मसम्यक्त्वसम्यग्मिथ्यात्वोचैर्गोत्रायुश्चतुष्टयलकणा अष्टाविंशतिसंख्या अध्रुवसत्ताकाः, ता a- भटपंचाशदधिकात् शतादपनीयंते, ततः शेषं त्रिंशउत्तरमेव शतं ध्रुवसत्ताकानां नवति. तस्मा दपि च चारित्रमोहनीयप्रकृतयः पंचविंशतिसंख्या अपनीयंते, तासां पृथग्वक्ष्यमाणत्वात्. ए ॥
Page #259
--------------------------------------------------------------------------
________________ पंचसं नाग 3 टीका " ॥ 3 ॥ ततः शेषस्य पंचोत्तरशतस्य स्वस्वरूपणपर्यवसाने जघन्यः स्थितिसंकूमो नवति. स च सा- दिरध्रुवश्व. ततोऽन्यः सर्वोऽप्यजघन्यः, स चाऽनादिः, अध्रुवध्रुवौ नव्यानव्यापेक्षया. चारित्रमोदनीयप्रकृतीनां पंचविंशतिसंख्यानामजघन्यः स्थितिसंकूमश्चतुर्विधस्तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च. तथाहि___उपशमश्रेण्यामुपशांती सत्यां न नवति, उपशमश्रेणितः प्रच्यवने नूयोऽपि नवति. त. तोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ नव्यानव्यापेक्षया. तया शेषासु a. ध्रुवसनाकासु अष्टाविंशतिसंख्यासु सर्वेऽपि जघन्याजघन्योत्कृष्टानुत्कृष्टा विकल्पा शिविधान. वंति. तद्यथा-सादयोऽध्रुवाश्च, सा च साद्यध्रुवता अध्रुवसत्ताकादेव परित्नावनीया. ' sesAvi'vigappatti ' शेषा अपि जघन्योत्कृष्टानुत्कृष्टाध्रुवसत्ताकानां विविकल्पा हिन्नेदा ज्ञातव्याः, तु तद्यथा-सादयोऽध्रुवाश्च, तत नत्कृष्टानुत्कृष्टयोर्यथा मूलप्रकृतिषु नावना कृता, तथा अत्रा- पि कर्तव्या. जघन्यश्च स्थितिसंक्रमः स्वस्वदयावसरे प्राप्यते, ततोऽसौ सादिरध्रुवश्च. तदेवमुक्तः स्थितिसंक्रमः, संप्रत्यनुनागसंक्रमानिधानावसरः, तत्र च सप्त अनुयोगधाराणि, तद्य ॥ 73 ॥
Page #260
--------------------------------------------------------------------------
________________ ए पंचसं थानेदः, विशेषलक्षणं, स्पाईकप्ररूपणा, नत्कृष्टानुनागसंक्रमप्रमाणं, जघन्यानुनागसंक्र S मप्रमाणं, स्वामित्वं, साद्यादिप्ररूपणा. तत्र प्रथमतो नेदः प्ररूप्यते. अनुनागसंक्रमो हिधा, टीका तद्यथा-मूलप्रकृत्यनुनागसंक्रम उत्तरप्रकृत्यनुन्नागसंक्रमश्च. मूलप्रकृत्यनुनागसंक्रमोऽटधा, तद्यथा-झानावरणीयस्य दर्शनावरणीयस्येत्यादि. उत्तरप्रकृत्यनुनागसंक्रमोऽष्टपंचाशचतधा, र तद्यथा-मतिज्ञानावरणीयस्य श्रुतज्ञानावरणीयस्य यावहीतिरायस्य. कृता नेदप्ररूपणा. ॥ 50 ॥ संप्रति विशेषलक्षणप्ररूपणार्थमाह ॥ मूलम् ॥-सिण्क्मोव् तिविहो । रसम्मि नवदृणा विनन ॥ (गाथाई) व्याख्या-स्थितिसंक्रमवैसेऽपि रसस्यापि संक्रम नर्तनादिकस्त्रिविधस्त्रिप्रकारो विज्ञेयः, नघ नासंक्रमः, अपवर्तनासंक्रमः, प्रकृत्यंतरनयनसंक्रमश्च. तत्र स्तोकस्य रसस्य प्रनूतीकरणमनासक्रमः, प्रनूतस्य सतः स्तोकीकरणमपवर्तनासंक्रमः, विवक्षितायाः प्रकृतेः समा व्य प्रकृत्यंतरे नीत्वा निवेशनं प्रकृत्यंतरनयनसंक्रमः. कृता विशेषलक्षणप्ररूपणा. संप्रति स्पकप्ररूपणा. कर्नव्या. सा चैवं-त्रिविधानि रसस्पईकानि, तद्यथा-सर्वघातीनि, देशघा एसन्
Page #261
--------------------------------------------------------------------------
________________ तीनि अघातीनि च. तत्र स्वघात्यं केवलज्ञानादिलक्षणगुणं सर्व घातयंतीत्येवंशीलानि सर्व नाग 3 घातीनि. स्वघात्यज्ञानादेर्गुणस्य देशं मतिज्ञानादिलक्षणं घातयंतीत्येवं शीलानि देशघातीनि. टीका यानि च न किमपि घातयंति तान्यधातीनि. केवलं सर्वघातिरसस्पाईकसंबंधानानि सर्वघाती. ॥e नि नवंति. यथेद लोके स्वयमचौराणामपि चौरसंबंधाचौरता. याश्च पूर्व सर्वघातिन्यादयः या प्रकृतयोऽन्निहितास्ता एतेषामेव सर्वघात्यादिरसस्पाईकानां संबंधादवसेयाः ॥ तथा चाह ॥ मूलम् ॥-र्स्कार्न्न्न् नेयं । घाइत्नविसेसणनिहाणं ॥ ( गाआई)॥51 ॥ व्याख्या-रसकारणतः सर्वघात्यादिरसरूपं कारणमधिकृत्य घातित्वविशेषणानिधानं. घातिन्यो देशघातिन्य इत्येवंरूपयहिशेषणमित्यर्थः, तस्यानिधानं झेयं. ॥ 51 ॥ एतदेव नावयति ॥मूल्म् ॥-देस्ग्यार्सेन्न्ण् । पगईन होति देसघाईन ॥ इयरेणियरा एमेव । गणसन्नावि नेयवा ॥ 55 ॥ व्याख्या-देशघातिरसेन देशघातिरसस्पाईकसंबंधेन प्रकृतयो मति- 5 ॥ भी ज्ञानावरणादिरूपाः पंचविंशतिसंख्या देशघातिन्यो नवंति, देशघातिन्यो व्यव हियंते. इतरेण सर्वघातिना रसेन योगादितराः सर्वघातिन्यः, अघातिन्य इति व्यपदेशः सर्वदेशघातिरसस्प-1
Page #262
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 976 ॥ कानावनिमित्तः 'एमेव वाणसन्ना विनेयवत्ति ' एवमेव रसकारणतः स्थानसंज्ञापि वेदितव्या मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरण पुरुषवेदसंज्वलनचतुष्टयांतरायपंचकरूपाः सप्तदशप्रकृतय एकद्वित्रिचतुःस्थानकसंज्ञाः, शेषास्तु द्वित्रिचतुःस्थानकसंज्ञा इति, या स्थानसंज्ञा प्रकृतीनां प्रागभिहिता, सापि रसकारणादेवावगंतव्या इत्यर्थः तथाहि-यासां मतिज्ञानावरणादीनां प्रकृतीनामेकद्वित्रिचतुःस्थानकरससंभवः, ता एकत्रि तुःस्थानकसंज्ञाः, यासां तु शेषाणां द्वित्रिचतुःस्थानकरससंभवः, ता द्वित्रिचतुःस्थानकसंज्ञाः. तत्र सम्यक्त्वसम्यग्मिथ्यात्वयोः स्थानसंज्ञा प्राकू न प्रतिपादिता, ततस्तयोः स्थानसंज्ञाप्रतिपादनार्थं कासांचित्प्रकृतीनां संक्रममधिकृत्य विशेषोपदर्शनार्थं चाह ॥ मूलम् ॥सवघा दुठालो । मीसायवमणुयतिरिया ॥ इगडुगलो सम्मं मि । तदियरोन्नासु जह देआ ॥ 53 ॥ व्याख्या - इह संक्रमे चिंत्यमाने सम्यग्मिथ्यात्वातपमनुष्य तिर्यगायुषां रसः सर्वघाती दिस्थानकश्च वेदितव्यः, न शेषः तत्र सम्यग्मिथ्यात्वस्य रसः सर्वोऽपि सर्वघाती हिस्थानकश्च विद्यते, न शेषः इति शेषसंक्रमप्रतिषेधः श्रातपमनु भाग 3 ॥ 976 ॥
Page #263
--------------------------------------------------------------------------
________________ नाग 3 पंचसंव्यतिर्यगायुषां तु यद्यपि 'इतिचनगणान सेसान ' इति वचनात् छिस्थानकस्विस्थानकश्व- तु:स्थानकश्च रसो विद्यते, तथाप्येतेषां छिस्थानक एव रसः संकामति, न त्रिस्थानकचतुः - स्थानको, तथास्थानाव्यात्, सर्वघातिप्रकृत्यंतररससंबंधाच्चैतेषां रसः सर्वघाती, न त्वघाती, ॥ ततो देशघातिरसप्रतिषेधः, तथा सम्यक्त्वे तदितरः, तस्मात्सर्वघातिनो रसादितरोऽन्यस्तदितकर रो देशघातीत्यर्थः, एकस्थानको हिस्थानकश्च संक्रामति, न शेषोऽसंन्नवात्. अन्यासु शेषा सु प्रकृतिषु पुनर्यथाधस्तात्तृतीयक्षरे बंधमधिकृत्योक्तं, तथा संकूमेऽपि दृष्टव्यं. इदमुक्तं नवति-शेषाणां प्रकृतीनां यतिविध एकस्थानकादिको रमो यादृशश्च देशघाती सर्वघाती वा बंधमधिकृत्य प्रागुक्तस्तदापि संकमे दृष्टव्यः ॥ 55 ॥ संप्रति यासां यादृश नत्कृष्टः संकमो, यादृशश्च जघन्यस्तासां तं प्र्तिपिपाद्यिस्सुराः॥ मूलम् ॥-ग्न्नोचिय् जाणं । ताणं नकोसनवि सो चेच ॥ संकम वेयगेवि हु 8 सेसासुक्कोसन परमो ॥ 55 ॥ व्याख्या-यासां प्रकृतीनां सम्यग्मिथ्यात्वातपमनुष्यायु स्तिर्यगायूरूपाणां विस्थानक एव रसः संक्रामति, न शेषोऽसंनवातू, तथा स्वान्नाव्याचा, ए ॥ 12.
Page #264
--------------------------------------------------------------------------
________________ पंचर्स0 टीका । एउना तासामुत्कृष्टोऽपि रसः संक्रामन् दिस्थानकोऽवसेयो, न शेषः, एकस्थानकस्य जघन्यत्वात्, त्रिस्थान कचतुःस्थानयोश्चाजाव्यात् तथा शेषासु शेषाणां प्रकृष्टो रसः संकामन् परमश्चतुःस्थानको वेदितव्यः ॥ 4 ॥ जघन्यरस संकूमप्रतिपादनार्थमाद ॥ मूत्रम् ॥ - एगाराजदन्नं । संकमई पुरिससम्म संजलले । इयरासु दोगलिय । जदन्नरससंकमे phaE ॥ 55 ॥ व्याख्या - पुरुषवेदसम्यक्त्व संज्वलनक्रोधमानमायानां एकस्थानकस्य रसस्य सर्वजघन्यं यत्स्पर्धकं तत् यदा संक्रामति, तदा तेषां जघन्यानुनागसंक्रमः, इतरासु इतरासां शेषप्रकृतीनां, जघन्यरस संक्रमे दिस्थानकं स्पर्धकमवसेयं किमुक्तं जवति?सर्वजघन्यं स्थानकरसस्पर्धकं यदा संक्रामति, तदा से तासां जघन्यानुजागसंकूमः इद यद्यपि मतिश्रुतावधिमनः पर्यायज्ञानावरणांतरायपंचकानामेकस्थान कोऽपि रसो बंधे प्राप्यते, तथापि काले प्राम्बो हिस्थानकोऽपि रसः संक्रामति, नैकस्थानकः केवल इति जघन्यसंकूमविषयतया नैतेषां एकस्थानको रस नक्तः तदेवमुक्तं जघन्यसंक्रमपरिमाणं ॥ 55 ॥ संप्रति स्वामी प्रतिपादयितव्यः, तत्र उत्कृष्टानुनागसंक्रमस्वामिनमाद भाग 3 ॥ 978 ॥
Page #265
--------------------------------------------------------------------------
________________ नाग्। हीका पंचसं0 ॥ मूलम् ॥-धिय् नक्कोसरसं । आवलियान परेण संकामे ॥ जावंतमु(मिछो । a- सुनाणं सवपगईणं ॥ 56 ॥ व्याख्या-सर्वासामशुनप्रकृतीनां पंचविधज्ञानावरणनवविध दर्शनावरणासातवेदनीयाष्टाविंशतिविधमोहनीयनरकहिकतिर्यगूहिकपश्यिजातिवर्जशेषजाएउ तिचतुष्टयप्रयमवर्जसंस्थानप्रथमवर्जसंहननकुवर्णादिनवकोपघाताऽप्रशस्तविहायोगतिस्थावर सूक्ष्मसाधारणापर्याप्तास्थिराशुनकुर्नगदुःस्वरानादेयायशःकीर्तिनीचैर्गोत्रांतरायपंचकलकणानामष्टाशीतिप्रकृतीनां सूक्ष्मपर्याप्तमादिं कृत्वा सर्वोऽपि चतुर्गतिको मिथ्यादृष्टिः केवलमसं. ख्येयवर्षायुषस्तियङ्मनुष्यान आनतादींश्चदेवान वर्जयित्वा, एते हि मिथ्वादृष्टयोऽपि संतो नाशुनप्रकृतीनामुक्तरूपाणामुत्कृष्टमनुनागं बभ्रंति. तीवसंक्लेशाऽनावात्. ततश्वोत्कृष्टानुन्नागसंक्रमाऽनाच इति तेषां वर्जनं, नत्कृष्टं रसं नत्कृष्टमनुनागं बध्वा श्रावलिकायाः परतस्तं ब मुत्कृष्टं रसं संक्रमयति; तावच्च संक्रमयति यावदंतर्मुहूर्ते, परतोऽवश्यं शुलपरिणामन्नावतमस्तस्योत्कृष्टानुनागस्य विनाशसंन्नवात्. नत्कृष्टं हनुन्नागं बाई संतमंतर्मुहूर्तात्परतोऽवश्यं मि यादृष्टिः शुनप्रकृतीनां संक्लेशेनाशुनप्रकृतीनां तु विशुद्ध्या विनाशयति ॥ 56 ॥ I
Page #266
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ e8NA ॥ मूलम् ॥ - श्रयावज्जोवोराल - पढमसंघयण मणुडुगाइ ॥ मित्रसम्मायसामी । सेसाणं जोगिसुनियाणं ॥ 57 ॥ व्याख्या - प्रातपोद्योतौदारिकसप्तकप्रथम संहननमनुजहिकानां सर्वसंख्यया द्वादशप्रकृतीनां मिथ्यादृष्टयः सम्यग्दृष्टयश्चोत्कृष्टानुज्ञागसंक्रमस्वामिनः. तथाहि -- सम्यग्दृष्टिः शुभप्रकृतीनामनुजागं न विनाशयति, किंतु विशेषतो द्वे षट्षष्टीसागरोपमाणां यावत्परिपालयति तत उत्कर्षत एतावतं कालं यावदुत्कृष्टमनुज्ञागमविनाश्यपवात्सर्वत्रोत्पद्यते ततो मिध्यादृष्टि ष्वप्यनंतरोक्तप्रकृतीनामुत्कृष्टानुभाग संक्रमोऽवाप्यते. श्रातपोद्योतयोश्चोत्कृष्टानुजागो मिथ्यादृष्टिनैव बध्यते ततो न तत्र तयोरुत्कृष्टानुप्रागसंक्रमाज्ञावः, मिथ्यात्वाच्च प्रतिपत्य सम्यग्दृष्टावपि प्राप्यते; न च सम्यग्दृष्टिः सन् तयोरजागं विनाशयति, शुभप्रकृतित्वात् तथा चतुर्णामप्यायुषां सम्यग्दृष्टयो मिथ्यादृष्टयो वा त्कृष्टमनुजागं बध्वा बंधावलिकायामतीतायां संक्रमयंति तं च तावत् यावत्समयाधिकावकाशेषः, तत्र प्रायुषामुत्कृष्टानुज्ञागसंक्रमस्वामिनः सम्यग्दृष्टयो मिथ्यादृष्टयो वा प्राप्यते तथा शेषाणां शुनप्रकृतीनां सातवेदनीयदेव द्दिकपंचेंप्रियजातिवैक्रिय सप्तकाहारक सप्तकतै नाग 3 ॥ e80 ॥
Page #267
--------------------------------------------------------------------------
________________ नाग 3 टीका पंचसं जससप्तकसमचतुरस्रसंस्थानशुन्नवर्णायेकादशकप्रशस्तविहायोगत्युच्छ्वासागुरुलघुपराघात- त्रसादिदशकनिर्माणतीर्थकरोचैर्गोत्रलक्षणानां चतुःपंचाशत्संख्यानामात्मीयात्मीयबंधव्यवछे दसमये नत्कृष्टमनुल्लागं बध्ध्वा बंधातलिकायाः परतस्तावउत्कृष्टमनुनागं संक्रमयंति, याव्त्स्॥1॥ योगिकेवलिचरमसमयः. तत एतासामुत्कृष्टानुनागसंक्रमस्वामिनः सयोगिकेवलिनश्चशब्दा2 दन्येऽपि स्वबंधव्यववेदस्योपरि गुणस्थानस्था जीवाः, तदेवमुक्त नत्कृष्टानुनागसंक्रमस्वामी. ॥ 57 ॥ संप्रति जघन्यानुन्नागसंक्रमस्वामी प्रतिपादयितव्यः, तत्र प्रश्रमतो जघन्यानुनागसंक्रमसंन्नवपरिझानार्थमाह ॥ मूलम् ॥-khvgssNtrkrnne / akae घाईण जोन अणुनागो ॥ तस्स अतोनागो। सुहुमेगिंदियकए थोवो ॥ 50 ॥ व्याख्या-यावदद्याप्यंतरकरणं न विधीयते, तावत्कपकस्य सर्वघातिनीनां देशघातिनीनां च प्रकृतीनां योऽनुन्नागस्तदनंतनागस्तदनंतनागकल्पः सूदमैकेश्यिस्य नवति. किमुक्तं नवति ? यावदद्याप्यंतरकरणं न विधीयते, तावत्सूदमैकेंदियसत्कादनुन्नागात्दपकस्य सर्वघातिनीनां देशघातिनीनां च प्रकृतीनामनुनागोऽनंतगुणः, ॥ 1 ॥
Page #268
--------------------------------------------------------------------------
________________ नाग । पंचसं 'कए पोवोति' अंतरकरणे तु कृते सूक्ष्मैकेश्यिसत्कादप्यनुनागानासामनुनागः स्तोको नवति. ॥ 50 ॥ ॥ मूलम् ॥-सेसाणं असुन्नाणं । केटीका बलियो जो न हो। अन्नुनागो॥ तस्स अशंतो लागो । असनिपंचिंदिए होश ॥ एए॥व्या॥eshkhyaa -शेषाणामघातिप्रकृतीनामशुन्नानामसातवेदनोयप्रथमवर्जसंस्थानप्रथमवर्जसंहननकु वर्णादिनवकोपघाताऽप्रशस्तविहायोगतिउन्नगदुःस्वरानादेयास्थिराशुनापर्याप्तायश कीनिनीचैर्गोत्ररूपाणां त्रिंशसंख्यानामनुनागो यो नवति केवलिनस्तदनंतनागकल्पोऽसंझिपंचेंशियस्य नवति, असंझिपंचेंज्यिसत्कादनुन्नागाउक्तरूपाणामशुनप्रकृतीनामनुनागः केवलिनोऽनं. तगुणो नवतीत्यर्थः. यो हि यदनंतनागकटपस्तस्मात्सोऽनंतगुणो नवतीति. एवं च सति सवघातिनीनां देशघातिनीनां च प्रकृतीनां जघन्यानुनागसंक्रमसन्नवः कपकस्यांतरकरणे कृते सति वेदितव्यः. शेषाणां त्वशुनप्रकृतीनामुक्तस्वरूपाणां न सयोगिकेवलिनि, ततस्तासां हत- प्रनूतानुनागसत्कर्मणः सूदमैकेश्यिआदर्दृष्टव्यः, तस्यैव वक्ष्यमाणत्वात्. इह मिथ्यादृष्टयः शुप्रकृतीनां संक्लेशेनाऽशुनप्रकृतीनां तु विशुद्ध्या नियमादतर्मुदूर्नात्परतोऽनुनागं विनाशयं ए ॥
Page #269
--------------------------------------------------------------------------
________________ जाग3 पंचसं ति. ॥ 5 ॥ सम्यग्दृष्टयस्त्वशुनप्रकृतीनां शुनप्रकृतीनां च यत्कुवैति तदाह .. ॥ मूलम् ॥-स्म्म्दित्थीन्न् हण । सुन्नाणुलागं ज्वेविदिठीणं ॥ सम्मत्तमीसगाणं । / टीका नकोसं हण खवगोवि ॥ 6 ॥ व्याख्या-सम्यग्दृष्टिः शुनप्रकृतीनां सातवेदनीयदेवक्षिक Ow aEW i! मनुजकिपंचेंश्यिजातिप्रश्रमसंस्थानप्रश्रमसंहननौदारिकसप्तकवैक्रियाहारकसप्तकतैजसस तकशुन्नवर्णायेकादशकागुरुलघुपराघातोब्वासातपोद्योतप्रशस्तविहायोगतित्रसादिदशकनिर्माणतीर्थकरोचैर्गोत्ररूपाणां षट्क्षष्टिसंख्यानामुत्कृष्टमनुन्नागं न विनाशयति. किंतूत्कर्षतो . षट्पष्टीसागरोपमाणां यावत्परिपालयति. तथा हावपि मिथ्यादृष्टिः सम्यग्दृष्टिश्चेत्यर्थः, दृष्टयोः । सम्यक्त्वमिश्रयोः सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टमनुनागं न विनाशयतः, किंतु दपक e7व, अपिरवधारणे, तथा हि कपकः कपणकाले तयोरुत्कृष्टमनुन्नागं विनाशयति. नक्तं च-सम्मदिठ्ठी न हण । सुत्नाणुनागे असम्मदिहीवि ॥ सम्मत्तमीसगाणं । न e3॥ कस्सं वजियाखवणं ॥ 1 ॥ तदेवं जघन्यानुन्नागसंक्रमस्वामित्वप्रतिपादनाय नावना कृता. ॥ 60 ॥ संप्रति जघन्यानुन्नागसंक्रमस्वामित्वमेवाह
Page #270
--------------------------------------------------------------------------
________________ नाग 3 टीका पंचसं0 ॥ मूलम् ॥-घाईन्न्ण् जे खवगा । जहन्नरससंकमस्स ते सामी ॥ आऊण जहन्नठि- I-बंधान आवली सेसा ॥ 61 ॥ व्याख्या-घातिकर्मप्रकृतीनामंतरकरणावं यो यासां पकः स तासां जघन्य स्थितिसंक्रमणकाले जघन्यरससंक्रमस्वामी. इदमुक्तं nvti-aNt॥e रकरणे कृते सति अनिवृत्तिबादरसंपरायः कपकः, नवनोकषायसंज्वलनचतुष्टयानां पराक्र रात मेण जघन्यस्थितिसंक्रमणकाले जघन्यानुन्नागसंक्रमं करोति, ज्ञानावरणपंचकांतरायपंचक चक्षुरचक्षुरवधिकेवलदर्शनावरणनिज्ञप्रचलारूपदर्शनावरणषट्कानां वीणकषायः समयाधि. कावलिकाशेषायां स्थितौ वर्तमानः, तथा सम्यक्त्वसम्यग्मिथ्यात्वयोर्यः कपकः स निजनि- जचरमखमसंक्रमणकाले जघन्यानुनागसंक्रमस्वामी. तया चतुर्णामप्यायुषां जघन्यां स्थिति बध्वा, जघन्यां हि स्थिति बध्रन जघन्यमनुन्नागं बभ्राति ततो जघन्यस्थितिग्रहणं, ज न्यां च स्थिति बध्ध्वा आवलिकायाः परतो जघन्यमनुनागं तावत्संक्रमयति, यावत्समया- *धिकावलिका शेषा नवति. ॥ 6 ॥ ॥ मूलम् ॥-अन्न्तित्थुव्लान्नान्न्ण् । संन्नवणा आवलीए परएणं ॥ सेसाणं इगि सुहुमो ए ॥
Page #271
--------------------------------------------------------------------------
________________ पंचसं0 / घाश्यप्रणुन्नागकम्मंसो ॥6shaa व्याख्या-अनंतानुबंधिनां तीर्थकरस्य नहलनप्रकृतीनां च न- नाग YA रकछिकमनुजकिदेवहिकवै क्रियसप्तकाहारकसप्तकोञ्चैर्गोत्ररूपाणामेकविंशतिसंख्यानांजघन्य टीका म रसबंधसंनवादारभ्य प्रावलिकाया बंधावलिकायाः परतो जघन्यमनुजागं संक्रमयति. कः सं. ॥ क्रमयतीति चेकुच्यते-वैक्रियसप्तकदेवहिकनरकहिकानामसंझिपर्चेश्यिः, मनुष्य कोच: त्रयोः सूक्ष्मनिगोदः, आहारकसप्तकस्याऽप्रमत्तः, तीर्थकरस्याविरतसम्यग्दृष्टिः, अनंतानुबंधिनां पश्चात्कृतसम्यक्त्वो मिथ्यादृष्टिः, एतासां च षड्विंशतिप्रकृतीनां जघन्योऽनुन्नागसंक्रम e. के समयं यावदवगंतव्यः, परतो जघन्यसंक्रमस्य प्राप्यमाणत्वात्. शेषाणामुक्तव्यतिरिक्तानां सप्तनवतिसंख्यानां प्रकृतीनां सूदमैडियो वायुकायिकोऽनिकायिको वा धातितानु नागकमशिः, हतप्रनूतानुन्नागसत्कर्मा सूक्ष्मैकेंशियसत्कस्यानुन्नागसत्कर्मणोऽधस्तात्स्तोकतरमनुन्नागं वधन तस्मिन नवे वर्तमानोऽन्यस्मिन् वा हीडियादिनवे वा यावदन्यं बृहत्तरमनु- षुन् नागं न बनाति, तावऊघन्यमनुनागं संक्रमयन् जघन्यानुन्नागसंक्रमस्वामी. तदेवमुक्तं जघन्यानुनागसंक्रमस्वामित्वं ॥ 12 ॥ संप्रति साद्यादिप्ररूपणा कर्तव्या. सा च हिंधा, मूलप्र 124
Page #272
--------------------------------------------------------------------------
________________ टीका पंचसं कृतिसाद्यादिप्ररूपणा उत्तरप्रकृतिसाद्यादिप्ररूपणा च. तत्र प्रश्रमतो मूलप्रकृतिसाद्यादिप्ररू पणाश्रमाह ॥ मूलम् ॥-साश्यवज्जो अजहन्न-संकमो पढमदुश्यचरिमाणं ॥ मोहस्स च्न्विग्॥ ए प्पो । आनसणुकोसन चनदा ॥ 33 ॥ व्याख्या-प्रथम द्वितीयचरमाणां ज्ञानावरणदर्शना या वरणांतरायाणामजघन्योऽनुनागसंक्रमः सादिवर्जस्त्रिविधो नवति. तद्यथा-अनादिर्धवोऽध्रु वश्व. तथाहि-दीपकपायस्यैतेषां कर्मणां समयाधिकावलिकाशेषायां स्थितौ जघन्योऽनुनागसंक्रमो नवति. स च सादिरध्रुवश्च. ततोऽन्यः सर्वोऽप्यजघन्यः, स चाऽनादिः, अध्रुवधुवौ नव्याजव्यापेक्षया. तथा मोहस्य मोहनीयस्याऽजघन्योऽनुनागसंक्रमश्चतुर्विकल्पः, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च. तथाहि-सूक्ष्मसंपरायस्य कृपकस्य मोहनीयस्य समयाधि कावलिकाशेषायां स्थितौ जघन्योऽनुन्नागसंक्रमो नवति. स च सादिरध्रुवश्च. ततोऽन्यः स- है वोऽप्यजघन्यः, स च कायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्योपशांतमोहगुणस्थानके न नवति. नपशांतमोहगुणस्थानकाच प्रतिपततः सतः पुनरपि नवति. ततोऽसौ सादिः, त ए ॥
Page #273
--------------------------------------------------------------------------
________________ नाग ए पंचसं0 स्थानमप्राप्तस्य पुन्र्ना|द्ः, ध्रुवाध्रुवौ पूर्ववत. आयुषस्त्वनु-कृष्टोऽनुन्नागसंक्रमश्चतुर्धा. तद्यथा IA -सादिरनादिधुवोऽध्रुवश्व. तग्राहि-अप्रमनो देवायुष नत्कृष्टमनुनागं बध्ध्वा बंधावलिकाटीका याः परतः संक्रमयितुमारनते, तं च तावत्संक्रमयति यावदनुत्तरसुरनवे स्थितस्य त्रयस्त्रिंशसागरोपमाण्यतिक्रामंति, श्रावलिकामात्रस्थितिरवतिष्टते. ततोऽन्योऽनुन्नागसंक्रम आयुषः सर्वोऽप्यनुत्कृटः, म च मादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ अन्नध्यत्नव्यापेक्षया. ॥ मूलम् ॥ माश्य वजो वेयणिय-नामगोयाण होइ अणुक्कोसो ॥ सबेसु सेस्न्नेया। साई अधुवा य अणुनागे ॥ 65 ॥ व्याख्या-वेदनोयनामगोत्राणामनुत्कृष्टोऽनुनागसंक्रमः सादिवर्जस्त्रिप्रकारो नवति. तद्यथा-अनादिध्रुवोऽध्रुवश्च. तथाहि-सूक्ष्मसंपरायेण कृपके. ण स्वगुणस्थानकस्य चरमसमये तेषां वेदनीयनामगोत्राणां सर्वोत्कृष्टोऽनुनागो बध्यते. स च बहः मन बंधावलिकायामतीतायां यावत्सयोगिचरमसमयस्तावत्संक्रामति. स च सादि- रध्रुनश्च. ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चानादि प्रादेरनावात्. ध्रुवाध्रुवौ पूर्ववत्. तथा सर्वेषु * मूलप्रकृतिन्नेदेषु नक्तशेषा नेदा अनुनागे अनुनागविषये सादयोऽध्रुवाश्च वेदितव्याः, tatra ca. ॥ 3 // For Private 8 Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ नाग तुणी घातिकर्मणामुत्कृष्टानुत्कृष्टजघन्यः सादिरध्रुवश्च नावित एव. नत्कृष्टः कदाचिन्मिथ्या- 1. दृष्टेनवति, अन्यदात्वनुत्कृष्टः, तत एतौ साद्यध्रुवौ. शेषाणां चतुर्णामघातिकर्मणां जघन्याटीका जघन्योत्कृष्टेषु मध्ये नत्कृष्टो नावित एव. जघन्यः सूक्ष्मस्यापर्याप्तस्यैकेंश्यिस्य लन्यते, ना॥एन्न् ॥ न्यस्य, अजघन्योऽपि तस्य, तत एतावपि साद्यध्रुवौ. कृता मूलप्रकृतीनां साद्यादिप्ररूपणा ॥ ॥ 64 ॥ संप्रत्युत्तरप्रकृतीनां तां चिकीर्षुराद. ॥ मूलम् ॥-अझ्न्नो चननेन । पढमगसंजलणनोकसायाणं ॥ साश्यवको सोचिय्। जाणं खवगो खवियमोहो ॥ 35 ॥ व्याख्या-प्रश्रमानामनंतानुबंधिनां संज्वलनानां नोकपायासां च, सर्वसंख्यया सप्तदशप्रकृतीनामजघन्योऽनुलागसंक्रमश्चतुर्नेदस्तद्यथा-सादिरनादिभ्रुवोऽध्रुनश्च. तश्रादि-एतेषामनंतानुबंधिवर्जानां त्रयोदशप्रकृतीनां स्वस्वदयपर्यवसाना वसरे जघन्यस्थितिसंक्रमकाले जघन्योऽनुन्नागसंक्रमः प्राप्यते. अनंतानुबंधिनां पुनरुघलना- में संक्रमेणोल्य नूयोऽपि मिथ्यात्वप्रत्ययतो बज्ञानां बंधावलिकायामतीतायां हितीयावलिका याः प्रश्रमसमये जघन्योऽनुन्नागसंक्रमः. एतदन्यः पुनः सर्वोऽप्येतासां सप्तदशप्रकृतीनामज एङ्॥
Page #275
--------------------------------------------------------------------------
________________ नाग 3 पंचसं धन्यः, स चोपशमश्रेण्यामुपशांतानामेतासां न नवति. ततः प्रतिपाते च पुनर्नवति. ततो'- टीका सौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, अध्रुवध्रुवौ नव्यानव्यापेक्षया. तथा यासां प्रकृ तीनां पंचविधज्ञानावरणस्त्यानहित्रिकवर्जषट्दर्शनावरणपंचविधांतरायरूपाणां षोडशानां k॥एयाप्क्ः कपितमोहो नवति. तासां स एव जघन्यानुनागसंक्रमः सादिवर्जस्त्रिप्रकारो नवति. तद्यथा-अनादिर्बुवोऽध्रुवश्व. तथाहि-एतेषां षोडशकर्मणां जघन्यानुनागसंक्रमः क्षीणकपायस्य गुणस्थानकस्य समयाधिकावलिकाशेशयां स्थितौ वर्तमानस्य प्राप्यते. ततोऽन्यः सवोऽप्यजघन्यः, तस्य चादिर्न विद्यते इत्यनादिः. अध्रुवध्रुवौ नव्यानव्यापेक्षया ॥ 65 ॥ ॥ मूलम् ॥-सुन्न्धुव्च्न्वीसाए । दोश् अणुक्कोसु साइपरिवतो ॥ नकोयरिसन्ननरा-लियाण चनहा उहा सेसा । / 66 ॥ व्याख्या-शुनाश्च ता ध्रुवाश्च शुनध्रुवाः, तासां चतुर्विंशतिः शुन्नध्रुवचतुर्विशतिः, तस्याः सादिदशकसातवेदनीयपंचेंशियजात्यगुरुलघूवा- सनिर्माणप्रशस्तविहायोगतिसमचतुरस्रसंस्थानपराघाततैजसकार्मणशुन्नवर्णादिचतुष्करूपायाः, इह यदा तैजसकामणग्रहणातैजससप्तकं गृह्यते, शुन्नवर्णादिचतुष्कस्थाने तु शुन्नवर्णा एङ्णा
Page #276
--------------------------------------------------------------------------
________________ नाग टीका ग्रहणे 3 पंचसं येकादशकं, तदा एषा चतुर्विंशतिः षट्त्रिंशन्नवति. अत एव चैतस्याश्चतुर्विशतेः स्थाने कर्म . प्रकृतौ षट्त्रिंशौपात्ता. 'तिविहो उत्तीसाएणुकोसो ' इति विवदावशाच बंधनवर्णादिन्नेद ग्रहणे इति न विरोधः, एतस्याः शुन्नध्रुवचतुर्विंशतेरनुत्कृष्टोऽनुन्नागसंक्रमः सादिपरिवर्जस्त्रिएएधा नवति, तद्यथा-अनादिधुंवोऽध्रुवश्च. तथाहि-एतासां कपकश्रेण्यां रूपक आत्मीया र त्मीयबंधव्यवच्छेदकाले उत्कृष्टमनुलागं बध्नाति. बध्ध्वा च बंधावलिकायामतीतायां संक्रमयितुमारत्नते, तं च तावत्संक्रमयति यावत्सयोगिकेवलिचरमसमयः ततः कपकसयोगिकेवलिवर्जस्य शेषस्यानुत्कृष्ट एवानुन्नाग एतासां संक्रामति. तस्य चादिन विद्यते इत्यनादिः, ध्रु. वाध्रुवौ अन्नव्यन्नव्यापेक्षया. तश्रा नद्योतवजर्षन्नौदारिकानां नद्योतवजर्षननाराचसंहननौदा रिकसप्तकानामनुत्कृष्टोऽनुन्नागसंक्रमश्चतुर्विधस्तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च. तथाहिय एतेषामुद्योतवर्जानामष्टानां कर्मणां सम्यग्दृष्टिदेवोऽत्यंतविशुपरिणाम नत्कृष्टमनुन्ना- गं बध्वा बंधावलिकायामतीतायां संक्रमयति नद्योतनाम्नः, सप्तमनरकपृथिव्यां वर्तमानो नैरयिको मिथ्यादृष्टिः सम्यक्त्वं प्रतिपत्तुकाम नत्कृष्टमनुन्नागबंधं करोति, ततो बंधावलिकाया एए॥
Page #277
--------------------------------------------------------------------------
________________ पंचसं नाग 3 टीका ॥ 1 ॥ मतीतायां संक्रमयति. तं च जघन्येनांतर्मुहून, नत्कर्षतो षट्पष्टी सागरोपमाणां यावत्. य- द्यपि सप्तमनरकपृथिव्यां चरमेंतर्मुहूर्नेऽवश्यं मिथ्यात्वं गति, तथाप्यतननवे अंतर्मुदू - नंतरं यः सम्यक्त्वं प्रतिपद्यते स इद गृह्यते. ततोऽपांतराले स्तोको मिथ्यात्वकालो नवनपि चिरंतनग्रंयेषु न विवक्षित इत्यस्मानिरपि षट्पष्टीसागरोपमाणां यावदित्युक्तं. तत नत्कृष्टात्प्रतिपतितस्यानुत्कृष्टः, स च सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ अन्नव्यत्नव्यापेक्ष्या 'उहासेसच' नक्तानां प्रकृतीनामुक्तशेषाः संक्रमाः, अनुक्तानां तु प्रकृतीनां चत्वारोऽपि संक्रमा धिआ, तद्यथा-सादयोऽधुवाश्च. तथाहि सप्तदशानां षोमशानां च नत्कृष्टोनुनागसंक्रमो मिथ्यादृष्टेः संक्लेशे वर्तमानस्य प्राप्यते. शेषकालं तु तस्याप्यनुत्कृष्टः, तत एतौ हावपि साद्यध्रुवौ. जघन्यो नवित एव. / तथा शुन्नध्रुवचतुर्विशतेश्च जघन्योऽनुनागसंक्रमः सूक्ष्मैकेंश्येइ हतप्रभूतानुनागसत्कर्म णि प्राप्यते. प्रनूतानुनागसत्कर्मघाताऽनावे तु तस्मिन्नप्यजघन्यः, तत एतौ साद्यध्रुवौ, न. त्कृष्टो नावित एव. शेषाणां प्रकृतीनां संझिनि पंचेंश्येइ पर्याप्ते शुन्नानां प्रकृतीनां विशुद्धौ अ ॥ 1 ॥
Page #278
--------------------------------------------------------------------------
________________ नाग्। पंचसं0 शुलानां च संक्लेशे नत्कृष्टोऽनुनागबंधो लभ्यते, शेषकालं त्वनुत्कृष्टः, एवं संक्रमोऽपि, तत टीका एतौ साद्यध्रुवौ. जघन्योऽनुन्नागसंक्रमः पुनः सूदमैकेश्येइ हतप्रभूतानुन्नागसत्कर्मणि प्राप्य ते. प्रनूतानुनागसत्कर्मघाताऽनावे तु तस्मिन्नप्यजघन्यः, तत एतावपि साद्यध्रुवौ, तदेवमु. एएशक्तोऽनुनागसंक्रमः ॥ 66 / / संप्रति प्रदेशसंक्रमानिधानावसरः, तत्र चैते अर्थाधिकाराः लेदो, लक्षणं, साद्यादिप्ररूपणा, नत्कृष्टप्रदेशसंक्रमस्वामी, जघन्यप्रदेशसंक्रमस्वामी च. तत्र दलक्षणप्रतिपादनार्थमाद ॥ मूलम् ॥-विष्नानुबलणा अहा। पवनगुणसवसंकमेहि अणू ॥ जन्ने अन्न्प्गी। पएससंकामणं एयं ॥ 67 ॥ व्याख्या-इह प्रदेशसंक्रमः पंचधा, तद्यथा-विध्यातसंक्रमः, नहलनासंक्रमः, याप्रवृत्तसंक्रमः, गुणसंक्रमः, सर्वसंक्रमश्च. एतैः पंचन्तिः संक्रमणैरणून कमपरमाणून अन्यां प्रकृति नयति. अन्यस्यां पतग्रदप्रकृतौ नीत्वा निवेशयति. यत एतत्क- मपरमाणूनां विध्यातसंक्रमादिनिरन्यप्रकृतौ नयनं प्रदेशसंक्रमणं प्रदेशसंक्रम नच्यते. वि. ध्यातमंकूमादिन्निरणून अन्यप्रकृति यनयति स प्रदेशसंकूम इत्युक्तं ॥ 6 ॥ तत्र प्रश्रमतो एए॥
Page #279
--------------------------------------------------------------------------
________________ नाग3 टीका र असंखलागण पंचसं0 विध्यातसंकूमस्य लक्षणमाह. ॥ मूलम् ॥-जाणं न बंधो जायज्ञ । आसऊगुणं नवं च पगईणं ॥ विधान्तान्न्ण्गुल्। | असंखन्नागेण अनच ॥ 6 ॥ व्याख्या-यासां प्रकृतीनां गुणं वा नवं वा समाश्रित्य बंधो ॥ न जायते न नवति, तासां विध्यातसंकूमः प्रवर्तते. कासां नवतो गुणतो वा बंघो न नव तीति चेकुच्यते-इह या मिथ्यादृष्टिगुणस्थानांताः षोमशप्रकृतयस्तासां सासादनादिषु गुणप्रत्ययतो बंधो न भवति.सासादनांतानां पंचविंशतिप्रकृतीनां सम्यग्मिथ्यादृष्टयादिषु, अविरतसम्यग्दृष्ट्यंतानां दशानां देशविरतादिषु, देशविरतांतानां चतसृणां प्रमत्तादिषु, प्रमत्तांतानां पलामप्रमत्नादिषु गुणप्रत्ययाबंधो न नवति. ततस्तासां तत्र विध्यातसंकूमः प्रवर्तते; तथा म वैकियसप्तकाहारकसप्तकदेवचिकनरकछिकैकेंशियहींश्यित्रीशियचतुरिंडियजातिस्थावरसूक्ष्म साधारणापर्याप्तातपलक्षणानां सप्तविंशतिप्रकृतीनां नैरयिका नवप्रत्ययतो बंधका न नवंति,नेम् भएशियजात्यातपस्थावरनानामपि सनत्कुमारादयः, तिर्यग्छिकोद्योतयोरपि आनतादयः, सं हननषट्कसमचतुरस्रवर्जसंस्थानपंचकनपुंसकवेदमनुजहिकौदारिकसप्तकतिर्य गेकांतप्रायोग्य 125
Page #280
--------------------------------------------------------------------------
________________ पंचसं प्रकृतिदशकलगादित्रिकनीचैर्गोत्राप्रशस्तविहायोगतिप्रकृतीनां त्वसंख्येयवर्षायुषः, एवं य. नाग्। स्य यस्य यत् यत् कर्म गुणप्रत्ययतो नवप्रत्ययतो वा न बंधमायाति, तत्तत्तस्य विध्यातसंटीका क्रमयोग्यं वेदितव्यं. दलिकप्रमाणनिरूपणार्थमाह-'अंगुल असंखन्नागेण अन्नछ' यावत् एए प्र माणं कर्मदलिकं प्रथमसमये विध्यातसंक्रमेण परप्रकृतिषु प्रक्षिप्यते, तेन मानेन शेष द.) कालिकं प्रक्षिप्यमाणं अंगुलस्यासंख्येयतमेन नागेन सर्व निक्षिप्यते. श्यमत्र नावना-याव प्रमाणं प्रश्रमसमये कर्मदलिकं विध्यातसंक्रमेण प्रकृत्यंतरे प्रक्षिप्यते, तावत्प्रमाणैर्दलिकैः शेषं सर्वमपि तत्प्रकृतिगतं दलिकमपह्रियमाणमंगुलमात्रस्य केत्रस्य असंख्येयतमे नागे यावंत आकाशप्रदेशास्तावत्संख्याकैरपहियते. श्यं क्षेत्रतो मार्गणा, कालतस्त्वसंख्येयान्निरुत्सपिणीनिरपहारः, अयं च विध्यातसंक्रमः प्रायो यथाप्रवृत्तसंक्रमावसाने वेदितव्यः ॥ 6 ॥ संप्रत्युघलनासंक्रमस्य लक्षणमाह ॥ मूलम् ॥-pliyss संखन्नागं । अंतमुहुनेण लिईए नवल ॥ अवं पलियासंखिय-नागेणं कुण निल्लेवं ॥ 6e । पढमान बीयखंड-विसेसहीणं छिईए अवणे ॥ एवं जा ॥ ऊतन्
Page #281
--------------------------------------------------------------------------
________________ नाग 3 पंचसं व दुचरिमं । असंखगुणियं तु अंतिमयं ॥ 70 ॥ खंडदलंसगणे । समए समए असंखगुण- गाए ॥ सेढीए परगणे । विसेसहीणाए संछना ॥ 1 ॥ व्याख्या-नचलनयोग्यानां प्रटीका कृतीनां प्रश्रमतः पल्योपमासंख्येयन्नागमात्रं स्थितिखममंतर्मुहूर्नेन कालेनोत्किरति. ततः लविछ्` पुनरपि हितोयं स्थितिखंडं पल्योपमासंख्येयत्नागमात्रमेवांतर्मुहूर्नेन कालेनोत्किरति. एवमं तर्मुहूर्नेनांतर्मुहूर्तेन पढ्योपमासंख्येयनागमात्रं (2) स्थितिखंड खंझयन पख्योपमासंख्ये. यन्नागमात्रेण कालेन तनख्यमानं कर्म निपं करोति, सामस्त्येन निःसत्ताकं करोतीत्यश्रः. अत्रैव विशेषमाद- पढमान बीयमित्यादि ' प्रथमात्स्थितिखमाद् हितीयं स्थितिखंडं स्थितेरपेक्षया विशेषहीनमपनयति खंडयति. क्षितीयादपि स्थितिखमातृतीयं स्थितिखं; स्थित्यपेक्षया विशेषहीनं खंडयति. एवं तावहाच्यं यावद् हिचरमं स्थितिखंडं. इयमत्र ना वना-इह धिआ प्ररूपणा, अनंतरोपनिधया परंपरोपनिधया च. तत्रानंतरोपनिधया प्ररूप- भाणा कृता, परंपरोपनिधया पुनरियं ___ प्रश्रमस्थितिखेमापेक्षया कानिचित्स्थितिखंमानि स्थित्यपेक्षया असंख्येयत्नागहीनानि, ly
Page #282
--------------------------------------------------------------------------
________________ पंचसं नाग टीका एए॥ कानिचित्संख्येयत्नागहीनानि, कानिचित्संख्येयगुणहीनानि, कानिचिदसंख्येयगुणहीनानि. यदा तु प्रदेशपरिमाणं चिंत्यते, तदा प्रथम स्थितिखंडाद् ईतीय स्थितिखंडं दलिकापेक्षया विशेषाधिकं. एवं तावक्षाध्यं यावद् हिचरमं स्थितिखमं. श्यमनंतरोपनिधया प्ररूपणा. परं. परोपनिधया पुनरियं-प्रश्रमात्स्थितिखमाद् दलिकमपेक्ष्य किंचिदसंख्येयत्नागाधिकं, किंचिसंख्येयत्नागाधिकं, किंचित्संख्येयगुणाधिकं, किंचिदसंख्येयगुणाधिकं ' असंखगुणियं तु अं. तिमयंति ' अंतिम खंडं हिचरमखमात् स्थित्यपेक्षया असंख्येयगुणं. तुशब्दस्याधिकार्यसंसू. चनादंतिम स्थितिखं प्रथमस्थितिखमापेक्षया दलमधिकृत्याऽसंख्येयगुणं, स्प्रित्यपेक्षया त्वसंख्येयजागकरपं. स्थितिखमानां च चिरमपर्यंतानामुत्करण विधिरयं-प्रथमे समये स्तोकं दलिकमकिरति, हितीये समये ततोऽसंख्येयगुणं, ततोऽपि तृतीये समये असंख्येयगुणं. एवं तावा- व्यं यावदंतर्मुहूर्नम्य चरमसमयः, गुणकारश्च पख्योपमासंख्येयत्नागलक्षणो वेदितव्यः, एष प्रश्रमखमस्योकिरणविधिः. एवं सर्वेष्वपि हिचरमपर्य तेषु स्थितिखंडेषु दृष्टव्यं. नत्कीर्य द. ए ॥
Page #283
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 7 ॥ लिकं क्व प्रक्षिपतीति चेदुच्यते - ' खंडदलमित्यादि ' खंमानां स्थितिखंडानां दल दलिकं स्वस्थाने समये असंख्येयगुणनया श्रेण्या संछुनति प्रक्षिपति, परस्थाने तु विशेषदीनया - एया. तद्यया--प्रथमे स्थितिखं मे प्रथमे समये यत्कर्मदलिकमन्यप्रकृतिषु प्रक्षिपति, तत्सर्वस्तोकं, यत् स्वस्थान एवाधस्तात्प्रतिपति तत्ततोऽसंख्येयगुणं; ततोऽपि यद् द्वितीये समये स्वस्थाने प्रक्षिप्यते तदसंख्येयगुणं; परप्रकृतिषु पुनः प्रक्षिप्यमाणं प्रथमसमयपरस्थानप्रक्षिताशेषहीनं ततोऽपि यतृतीये समये स्वस्थाने प्रक्षिप्यते, तद् द्वितीयसमय स्वस्थानप्रादितादसंख्येयगुणं यत्पुनः परप्रकृतिषु प्रक्षिप्यते, तद् द्वितीयसमयपरस्थानप्रक्षिप्ताहिशेषहीनं. एवं तावद्वाच्यं यावदंतर्मुहूर्त चरमसमयः एवं सर्वेष्वपि स्थितिखंमेषु विचरम स्थितिखंड - पर्यवसानेषु दृष्टव्यं चरमस्थितिखंडेषु पुनर्यत्प्रदेशार्थं, तडुदयावलिकागतं मुक्त्वा शेषं सर्वमपि परस्थाने प्रक्षिपति, तच्चैवं प्रश्रमसमये स्तोकं, द्वितीयसमये असंख्येयगुणं, ततोऽपि तृतीयसमये असंख्येयगुणं; एवं तावद्वाच्यं यावदंतर्मुहूर्त्तचरमसमयः चरमसमये तु यत्परमकृतिषु प्रक्षिप्यते दलिकं स सर्वसंक्रम नृच्यते ॥ 71 ॥ नाग 3 ॥ e7॥
Page #284
--------------------------------------------------------------------------
________________ पंचसं टीका एए ॥ मूलम् ॥-crmkhNddst दलं । चरमे जं दे स परश्रामि ॥ तम्माणस्स दलं नाग । पलंगुलसंखन्नागेहिं ॥ ॥ व्याख्या-चरमस्थितिखंडस्य चरमसमये यत्प्रदेशाग्रं स्वस्थाने एव स्वकीयचरमस्थितिखंडरूपे ददाति प्रक्षिपति, तेन मानेन अस्य चरमस्थितिखंडस्य दलिकं प्रतिसमयमपह्रियमाणमपहियमाणं पस्योपमासंख्येयत्नागमात्रेण कालेन निःशेषमपहियते. परस्थाने परप्रकृतिरूपे यत्प्रक्षिपति दलिकं, तेन मानेनापहियमाणमपहियमाणमंगुलमात्रक्षेत्रासंख्येयतमेन नागेनापहियते. अंगुलमात्रस्य क्षेत्रस्यासंख्येयतमे नागेर यावंत आकाशप्रदेशास्तावंति चरम स्थितिखंडे यत्रोक्तप्रमाणानि दलिकखंडानि नवंतीत्यर्थः. इयं केत्रतो मार्गणा. कालतः पुनरियं-यावत्प्रमाणं हिचरमस्थितिखंडसत्कं कर्मदलिकं च रमसमये परप्रकृतिषु प्रतिपति, तावत्प्रमाणं चेञ्चरमस्थितिखंडस्य दलिकं प्रतिसमयमपहिरयते, तर्हि तचरमं स्थितिखंडमसंख्येयान्निरुत्सर्पिणीनिनिलेपीनवति. तदेवमुक्तमुहलनासं- एएन। क्रमलक्षणं ॥ 12 ॥ संप्रत्युघल्यमानप्रकृतीनां स्वामिन आह ॥मूल्म् ॥ एवं नबलणा सं-कमेण नासेश् अविरन हारं ॥ सम्मोल मिम्मीसे ।
Page #285
--------------------------------------------------------------------------
________________ नाग 3 बत्तीसनियट्टिजा माया ॥ 7 ॥ व्याख्या-एवमनेन प्रकारेण नहलनासंक्रमेणाविरत A- हारकसप्तकसत्कर्मा अविरतिनावगमनादारन्यांतर्मुहूर्तात्परत आहारकसप्तकं नाशयति नछ. टीका लयति. तथा 'सम्मो' सम्यग्दृष्टिरविरतसम्यग्दृष्टिदेशतिरतः सर्वविरतो वा अनंतानुबंधिमि. ॥एन्न्न्नाथ्यात्व्स्म्य्ग्मिथ्यात्वानि पूर्वप्रकारेणोध्लयति. तथा मध्यमाष्टकषायनवनोकषायस्त्यानाई4 त्रिकनामत्रयोदशकसंज्वलनक्रोधमानमायारूपाः पत्रिंशत्प्रकृतीरनिवृत्तिबादर नक्तप्रकारेणो. लयति. ' जामायति ' यावत्संज्वलनमाया तावदनिवृत्तिबादर नहलयति. संज्वलनमायापर्यंताः षट्त्रिंशत्प्रकृतीरनिवृतिबादर नघलयतीत्यर्थः ॥ 3 ॥ ॥ मूलम् ॥-स्म्म्मीसाई मिठो । sura'gavenadhilakamegeMdI // सुहुमतसुञ्चमणुगं । अंतमुहुनेण अनियट्टी ॥ 14 ॥ व्याख्या-सम्यक्त्वसम्यग्मिथ्यात्वे मिथ्यादृष्टिरष्टाविंशति सत्कर्मा पूर्वप्रकारेण नहलयति, पंचनवतिसत्कर्मा देवधिकमेकेडियः, ततोऽनंतरं स एव वैक्रि- भी यषट्कं वैक्रियशरीरवैक्रियांगोपांगवैक्रियबंधनवै क्रियसंघातनरकहिकरूपं युगपौघलयति. तथा सूक्ष्मत्रसस्तैजस्कायिको वायुकायिको वा नक्तप्रकारेणोच्चैर्गोत्रमुघलयति. ततः स एव पश्चा एए॥
Page #286
--------------------------------------------------------------------------
________________ नाग्। पंच न्मनुजकिं 'पलियासंखियत्नागेणं कुण निल्लेवं ' इति यत्प्राक्कालप्रमाणमुक्तं तत्रापवाद माह-'अंतमुहुनेण अनियट्टी' अनिवृत्तिबादरः षट्त्रिंशत्प्रकृतीः प्रागुक्तस्वरूपा नक्तप्रकाटीका रेणांतर्मुहूर्तेन कालेन निःशेषा नघलयति. नपलकणमतत्. तेन क्प्क्स्यान्ण्तानुब्ण्धिमिथ्या॥10॥ त्वसम्यग्मिथ्यात्वानामप्युलना आतौदार्तिकी दृष्टव्या. तदेवमुक्त नहलनासंक्रमः ॥ 4 ॥ संप्रति यथाप्रवृत्तसंक्रमस्य लक्षणमाद ॥ मूलम् ॥-स्ण्सार्चा जीवा । सबंधजोगाण तहलपमाणा ॥ संकामं तणुरूवं । अदापवत्तीए तो नामं ॥ 5 ॥ व्याख्या-संसारस्थाः संसारांतर्वतिनो जंतवः स्वबंधयोग्यानां ध्रुवबंधिनीनामध्रुवबंधिनीनां च प्रकृतीनां यद्दलं तद्दलप्रमाणात्, अत्र षष्ट्यर्थे पंचमी, ततश्चायमः-तद्दलप्रमाणस्यानुरूपं संक्रमयति. इदमुक्तं नवति-ध्रुवबंधिनीनामध्रुवबंधिनी नां च यदि तत्काले प्रनूतं दलिकं बध्यते, कासांचिदध्रुवबंधिनीनां तन्नवयोग्यानां तदानीमबंधे म यदि प्रनूतं प्राग्बई दलिकमास्ते, तर्हि प्रनूतं संक्रमयति, स्तोकं चेत्तर्हि स्तोकमिति. कध सं क्रमयंतीति चेदाद-यथाप्रवृत्त्या यथा यथा जघन्यमध्यमोत्कृष्टानां योगानां प्रवृत्निस्तथा ॥ 1 ॥
Page #287
--------------------------------------------------------------------------
________________ नाग्। टीका पंचसं तथा संक्रमयति. एतक्तं नवति-जघन्ये योगे वर्तमानो जघन्यं दलिकं संक्रमयति, मध्य- V मे मध्यमं, नत्कृष्टे चोत्कृष्टमिति. अत एव चास्य संक्रमस्यैतदेव नाम, यजुत यथाप्रवृत्तसंका क्रम इति स्वबंधयोग्यानामिति च ब्रुवाण आचार्य इदमुपलक्ष्यति. यद्यपि कासाण्चिद्ध्रुव्ब्ण्॥10॥ धिनीनां प्रकृतीनां तत्काले बंधो न विद्यते, तथापि यासां तन्नवबंधयोग्यता विद्यते, तासां बं. 2 धान्नावेऽपि यथाप्रवृत्तसंक्रमः प्रवर्तते इति. अन्यथा 'बनमाणीणं ' इति ब्रूयात्. ॥ 5 ॥ संप्रति गुणसंक्रमलक्षणमाह ॥ मूलम् ॥-असुनान्न् पएसग्गं । बनतीसु असंखगुणणाए ॥ सेढीए अपुवाई । छुहंति गुणसंकमो एसो ॥ 76 ॥ व्याख्या-अवध्यमानानामशुनप्रकृतीनां संबंधि प्रदेशाग्रं प्रतिसमयमसंख्येयगुणनया श्रेण्या बध्यमानासु प्रकृतिष्वपूर्वकरणादयोऽपूर्वकरणगुणस्थान- कादयो यत् छुन्नंति संक्रमयंति स गुणसंक्रमः, गुणेन प्रतिसमयमसंख्येयलक्षणेन गुणकारे- OMNa संक्रमो गुणसंमः, तग्राहि-मिथ्यात्वातपनारकायुर्वर्जानां मिथ्यादृष्टियोग्यानां त्रयोद शानामनंतानुबंधितिर्यगायुरुद्योतवर्जानां सासादनयोग्यानामेकोनविंशतीनां, यतो मिथ्यात्व ॥ 11 ॥ 129
Page #288
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 10 ॥ मनंतानुबंधिनश्वापूर्वकरणादारत एवाविरतसम्यग्दृष्टयादयः रूपयति पातपोद्योते च शुन्ने प्र. नाग । शुनप्रकृतीनां च गुणसंक्रमः, आयुषां च परप्रकृतौ संक्रमो न भवति, ततो मिथ्यात्वादिप्रकृतीनामिद वर्जनं. तथा अप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकास्थिराशुन्नायशःकीर्तिशोकारत्यसातवेदनीयानां सर्वसंख्यया षट्चत्वारिंशत्प्रकृतीनामशुन्नानां अबध्यमानानामपूर वकरणगुणस्थानकादारभ्य गुणसंक्रमो नवति. निज्ञहिकोपघाताशुनवर्णादिनवकहास्यरतिनयजुगुप्सानां त्वपूर्वकरणस्वस्वबंधव्यवच्छेदादारभ्य गुणसंक्रमः प्रवर्तते. अपरोऽर्थः-अपूर्वादयोऽपूर्वकरणसंज्ञकरणप्रवृत्तप्रनृतयोऽशुनप्रकृतीनामबध्यमानानां दलिकमसंख्येयगुणनया श्रेण्या वध्यमानासु यत्प्रतिपति स गुणसंक्रमः, तेन कपणकाले मिथ्यात्वसम्यग्मिथ्यात्वानंतानुबंधिनामपूर्वकरणरूपात्करणादारभ्य गुणसंक्रमः प्रवर्तमानो न विरुध्यते. तदेवमुक्तं गुणसंक्रमस्य लक्षणं ॥ 16 ॥ संप्रति सर्वसंक्रमलकणं प्रतिपिपादयिषुराह 100शा ॥ मूलम् ॥-च्र्म्त्थीइए रश्यं । पैसमयमसंखियं पएसग्गं ॥ ता छुन्नर अन्प्गी। जावन्ने सबसंकामो ॥ 7 ॥ व्याख्या-नहसनं संक्रमणं कुर्वतां स्वस्थानप्रदेपेण चरम
Page #289
--------------------------------------------------------------------------
________________ पंचसं स्थितौ चरमे स्थितिखंडे ya'citaM प्रदेशाग्रं कर्मदलिक, तदन्यप्रकृति परप्रकृतौ प्रतिसमयम- नाग । 1. संख्येयमसंख्येयगुणं तावत् छुन्नति संक्रमयति, यावधिचरमः प्रक्षेपः, यस्त्वंते सर्वीतिमः सं. टीका क्रमः स सर्वसंक्रम इति. एष च उछलनसंक्रमं नावयता प्रागेव नावित इति न नूयो ना. ॥ 10 ॥ व्यते. ॥ 7 ॥ संप्रति कः संक्रमः कं संक्मं बाधित्वा प्रवर्तते ? इति विचारयवाह ॥ मूलम् ॥--वाहिय् अहापवनं । सदेनणादो गुणीव विधान ॥ nvlnnsNkmssvi| कमिणो चरमंमि खंडंमि ॥ 70 ॥ व्याख्या-यथाप्रवृत्तं संकूमं प्रवर्तमानं स्वहेतुना स्वहे. तुसंपर्कसामण्येन बाधित्वा विध्यातसंकूमो गुणसंकूमो वा नवति. तया 'उचलणसंकमस्सवि' अत्राऽपिशब्दो जिनक्रमः, स चैवं योजनीयः. कृत्स्नोऽपि कृत्स्यसंक्रमोऽपि सर्वसंक्रमो पीत्यर्थः, नखनासंक्रमस्य चरमे खंडे घरमप्रक्षेपरूपः, तत एषोऽपि महलनासंक्रमं बा.) को धित्वा प्रवर्नते इति वेदितव्यं. ॥ 7 ॥ हान्योऽपि षष्टः स्तिबुकसंक्रमो विद्यते, स वन ॥ 10 ॥ संक्रमकरणे संबध्यते, करणलक्षणाऽयोगात, करणं हि सलेश्यं वीर्यमुच्यते. एष च स्तिबु. कसंक्रमो लेश्यातीतस्याप्ययोगिकेवलिनस्त्रिसप्ततिसंख्यानां प्रकृतीनां विचरमसमये प्रवर्त
Page #290
--------------------------------------------------------------------------
________________ पंचसं नाग 3 टीका ॥ 10 ॥ ते, ततो नासौ करणांतःपाती, केवलमेषोऽपि संक्रमः, इति संकूमाधिकारे तु वर्नमाने तस्या- पि लक्षणं प्रतिपादयितुमाह ॥ मूलम् ॥-पिण्प्गीन्न् जा नदय-संगया तीए अणुदयगयान ॥ संकामिकण वेय एसो श्रिबुगसंकामो ॥ 5 ॥ व्याख्या-पिंडप्रकृतीनां गतिजातिशरीरांगोपांगबंधनसंघातसंहननसंस्थानवर्णगंधरसस्पर्शविहायोगत्यानुपूर्वीरूपाणां चतुर्दशानां प्रत्येकं या स्वा स्वा अन्यतमा नदयसंगता नदयप्राप्ता, तस्यां समानकालस्थितावनुदयगता अनुदयप्राप्ता संक्रमप्य वेदयते अनुत्नवति. यथा मनुजगतावुदयप्राप्तायां शेषं गतित्रयं. एकेश्यिजातौ शेषं जातिचतुष्टयमित्यादि. एष स्तिबुकसंक्रमः, एष एव च प्रदेशानुनवः. इह पिंप्रकृतीनामिति य. उक्तं, तबाहुल्यापेक्षया, तेनान्यासामपि यथागमं स्तिबुकसंक्रमो वेदितव्यः. तथा च कपण काले संज्वलनक्रोधादीनामावलिकाः शेषीनूताः स्तिबुकसंक्रमेणैव संज्वलनमानादौ प्रतिप्यं. ते, तदेवमुक्तं स्तिबुकसंक्रमस्यापि लक्षणं ॥ 7 ॥ सांप्रतं तेषामेव विध्यातसंकूमोहलनासंकूमययाप्रवृत्तसंक्रमगुणसंक्रमाणामपहारकालस्याल्पबहुत्वमन्निधित्सुराद ॥ 10 ॥
Page #291
--------------------------------------------------------------------------
________________ पंचसं टीका । / 2005 ॥ / ॥ मूलम् ॥ - गुणमागं दलियं । दीरंतं श्रोवएल निद्दाइ ॥ कालोसंखगुलाएं । अदविप्रावल गाणं ॥ 80 ॥ व्याख्या - नद्दलन संक्रमानिधानावसरे यत्प्रागनिहितं चरमखंडं, त द्रूपदलिकं यदि गुणसंक्रम मानेनापहियते, तर्हि तत् स्तोकेन कालेनांतर्मुहूर्त्तप्रमाणेन निष्टां याति, सर्वात्मना निर्लेपनवति, ततो गुणसंक्रमेणापहारकालः सर्वस्तोकः, तथा तदेव चरमखंडरूपं दलिकं यथाप्रवृत्त विध्यातोलनसंक्रमाणां मानेनापहियमाणं यथोत्तरमसंख्येयगुणेन कालेनापहियते, तत एतेषां यथोत्तरम संख्येय गुणापहारकालो वेदितव्यः तथाहि तदेव चरममं यथाप्रवृत्तसंक्रमेणापहियमाणं पब्योपमासंख्येयनागमात्रेण कालेनापहियते ततो गुणसंक्रमेणापदारकालादस्यापहारकालोऽसंख्येयगुणः तथा तदेव चरमखंडं विध्यातसंक्रमेलापहियमाणमसंख्येयानिरुत्सर्पिणीअवसर्पिणी जिरपहियते तथा यथाप्रवृत्तसंकूमेणापहारकाला विध्यातसंक्रमेणापहारकालोऽसंख्येयगुणः तथा तदेव चरमखंडं चिरमस्थितिखंमस्य चरमसमये यत्वरमप्रकृतौ प्रक्षिप्यते, तेन मानेनोद्दलनासंक्रमेणापहियमाणमतिप्रभूतानिरसंख्येयोत्सर्पिएयवसर्पिणीचिरपहियते, ततो विध्यातसंक्रमेणापहारकालादप्युलना संक्रमेलापहार कालो जाग 3 ॥ 1005 ॥
Page #292
--------------------------------------------------------------------------
________________ नाग 3 पंचसं संख्येयगुणः, विध्यातसंक्रमणोलनासंक्रमेणं चापहारः केत्रतोंगुलासंख्येयत्नागेन दृष्टव्यः, के- वसमुघलनासक्रमेणापहारो बृहत्तमेनांगुलासंख्येयत्नागेन. इह नहलनासंक्रमो विचरमखंगटीका स्य विधा प्रवर्तते. तद्यथा-स्वस्थाने परस्थाने च ॥ ॥ तच्चेद परस्थाने एव ग्राह्य i. ॥ 10 ॥ त्यावेदयन् यथाप्रवृत्तसंक्रमस्यापि मानमन्निधित्सुराह ॥ मूलम् ॥-jN ducarimassa carime / सपरगणेसु देई समयम्मि ॥ ते नागे जहकमसो । अहापवत्तुवलमाणे ॥ 1 ॥ व्याख्या-विचरमखंगस्य चरमे समये यत्स्वपरस्थान- योर्ददाति, तौ लागौ यथाक्रमं यथाप्रवृत्तसंक्रमोहलनसंक्कमयोर्माने. श्यमत्र नावना-नघ2 लनासंक्रमे हिचरमखमस्य चरमे प्रक्षेपे यत्स्वस्थाने दलिकं प्रयचति, तत् यथाप्रवृत्तसंक्रम स्य प्रमाणं. अत एव यथोक्तस्वस्थानप्रदेपरूपेणोलनासंक्रमेण यथाप्रवृत्तसंक्रमस्तुल्योऽन्य त्रानिधीयते. यत्पुनः परस्थाने ददाति, तदुघलनासंक्रमस्य मान, एवंनूत एव प्रागुघलना- *संक्रमो ग्राह्य इत्यर्थः. तदेवमुक्तं सप्रपंचं लकणं ॥ 1 ॥ संप्रति साद्यादिप्ररूपणा कर्तव्या, तत्र मूलप्रकृतीनां परस्परं संक्रमो न नवति, तत नत्तरप्रकृतीनामेव साद्यादिप्ररूपणार्थमाह. ॥ 16 ॥
Page #293
--------------------------------------------------------------------------
________________ पंचसं0: टीका 11200311 ॥ मूलम् ॥ - चन्दा धुवबबीसग-सयस्त अजदन्नसंकमो दोइ ॥ श्रणुकोसोवि हुवपिन - रालावरण नवविग्धं ॥ 82 ॥ सेसं साइ अधुवं । जहन्नसामी न खवियकम्मंसो ॥ नरालादिसु मित्रो । नक्कोसस्ता गुणियकम्मो ॥ 83 ॥ व्याख्या - प्रागुक्तानां ध्रुवसत्कर्मणां विंशत्युत्तरशतसंख्यानां अजघन्यः प्रदेशसंकूमश्वतुर्धा चतुःप्रकाशे भवति, तद्यथासादिरनादिवोऽध्रुवश्च तत्र कृपितकर्मशो वक्ष्यमाणलक्षणः कृपणार्थमभ्युद्यतो ध्रुवसत्क प्रकृतीनां सर्वासामपि जघन्यं प्रदेशसंकूमं करोति स च सादिरध्रुवश्च ततोऽन्यः सर्वोऽप्यजघन्यः, स चोपशमश्रेण्यां बंधव्यवच्छेदे सति सर्वासामपि प्रकृतीनां न जवति, ततः प्रतिपाते च जवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाभ्रुवौ अनव्यानव्यापेक्षा अनुत्कृष्टोऽपि संक्रमो ध्रुवसत्कर्मप्रकृतीनां चतुर्धा जवति किं सर्वासां नेत्याहश्रदारिकावर नवविघ्नं श्रदारिकसप्तकं, आवरणनवकं ज्ञानावरणपंचकदर्शनावरणचतुष्टय. रूपं, पंचप्रकारं च विभ्रमंतरायं वर्जयित्वा शेषस्य पंचोत्तरप्रकृतिशतस्य चतुर्द्धा जवति, तत्र सर्वासामपि प्रकृतीनां गुलितकर्माशे वक्ष्यमाणलकले रूपणार्थमभ्युद्यते नत्कृष्टः प्रदेशसं भाग 3 ॥ 100 ॥
Page #294
--------------------------------------------------------------------------
________________ नाग । टीका पंचसंक्रमः प्राप्यते, नान्यत्र, ततोऽसौ सादिः, तस्मादन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशमश्रेण्या व्य- वश्विद्यते, ततः प्रतिपाते च नूयोऽपि नवति, ततोऽसौ सादिः, स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत्. ' सेसमित्यादि ' शेषं नक्तप्रकृतीनां तु सकलमपि जघन्यादि साद्यध्रुवं के ॥ 10 ॥ यं. तथा पंचोत्तरशतस्यानुक्तौ विकल्पौ जघन्य नत्कृष्टश्च, तौ च साद्यध्रुवतया नावितावेव. 4 औदारिकसप्तकादीनां चोत्कृष्टः प्रदेशसंक्रमो गुणितकर्मीशे मिथ्यादृष्टौ प्राप्यते, शेषकालं त्व नुत्कृष्टः, तत एतौ हावपि साद्यध्रुवौ, जघन्यस्तु साद्यध्रुवतया नावित एव. शेषप्रकृतीनां च सर्वेऽप्युत्कृष्टानुकृष्टजघन्याजघन्य विकल्पा अध्रुवसत्कर्मत्वात, मिथ्यात्वस्य ध्रुवसत्कर्मणोस्प सदैव पतद्ग्रहाप्राप्ते नीचैर्गोत्रसातासातवेदनीयानां तु परावर्त्तमानत्वात्सादयोऽध्रुवाश्वावगंतव्याः, तदेवं कृता साद्यादिप्ररूपणा. संप्रति स्वामी वक्तव्यः, स च हिधा, जघन्यप्रदेशसंक्रमस्य, नत्कृष्टप्रदेशसंक्रमस्य च. तत्र जघन्यप्रदेशसंक्रमस्य स्वामी सर्वासां प्रकृतीनां पितकर्माशः, नत्कृष्ट प्रदेश संक्रमस्य तु स्वामी गुणितकौशः, तत्रापि औदारिकादिषु औदारिकसप्तकझानावरणपंचकदर्शनावरणचतुष्टयांतरायपंचकरूपासु ॥ 10 ॥
Page #295
--------------------------------------------------------------------------
________________ नाग 3 वसं एकविंशतिप्रकृतिषु त एवं गुणितकर्माशो मिथ्यादृष्टिरिति. ॥ 3 ॥ संप्रत्यस्यैव गुणितक- V. मौशस्य स्वरूपमाविख्यासुराह-- ॥मूल्म् ॥-बाय्र्त्स्कालून्न्ण् । कम्मठियं जो नवारपुढवीए ॥ पजनापऊत्तग-दीहे. उओन्य्.यरानगो वामन ॥ 4 ॥ जोगकसानक्कोसो । बहुसो अवं जहन्नजोगेणं ॥ बंधियनवरिल्ला सु । विसु निसेगं बहु किच्चा ॥ 5 ॥ व्याख्या-इह विविधास्त्रसाः सूक्ष्मा बादराश्च. तत्र बादरा हीडियादयः सूक्ष्मास्तेजोवायुकायिकाः, तत्र सूक्ष्मव्यवदार्थ बादरग्रहणं, बादरत्रसानां झझ्यिआदीनां यः कालः स्थितिकालः पूर्वकोटिपृथक्त्वान्यधिकसागरोपमसहस्रक्ष्यप्रमा णः, तेनोनां दीनां कर्मस्थिति मोहनीयकर्मस्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणां याव7. त, यो बादरपृथिव्यां बादरपृथिवीकायनवेषूषित्वा, किंविशिष्टः सन्नुषित्वेत्यत आह-'पऊ. र तापऊत्तगदीदेयरमानगोत्ति' अत्र दीर्धेतरशब्दान्यां पर्याप्तापर्याप्तयोर्ययासंख्येन योजना. त- भी तोऽयमर्थः पर्याप्तनवेषु दीर्घायुः, अपर्याप्तनवेष्वितरायुः स्तोकायुः प्रजूतेषु पर्याप्तनवेषु स्तोकेषु ॥ 1उओरुम्
Page #296
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 101 ॥ चापर्याप्तनवेषु नवित्वेत्यर्थः इह शेषैकेंदियापेक्ष्या बादरपृथिवीकायस्य प्रभूतमायुः, तेनाव्यवछिन्नं तस्य प्रभूतमायुः तेनाव्यवछिन्नं तस्य मनूतकर्मपुलोपादानं, बलवत्तया च तस्यातीववेदनासहिष्णुत्वं, तेन तस्य प्रभूतकर्मपुलपरिसाटो न भवति, ततो बादरपृथिवीकायिकग्रहणं. अपर्याप्तनवग्रहणं परिपूर्णकाय स्थितिपरिग्रहार्थ; तेषां चापर्याप्त कनवानां स्तो. कानां पर्याप्तकनवानां च प्रभूतानां ग्रहणं प्रभूतकर्मपुल परिसाटानावप्राप्त्यर्थ. अन्यथा हि निरंतर मुत्पद्यमान त्रियमाणेषु बहवः पुलाः परिसर्टति, न च तेन प्रयोजनमिति पुन - रवि कथंभूतः सन्नुषित्वेत्यत श्राह - ' जोगेत्यादि ' बहुशोऽनेकवारान योगकषायोत्कृष्टः, नृत्कृष्टेषु योगस्थानेषु, नत्कृष्टेषु च काषायिकेषु संक्लेआपैरिणामेषु उषित्वेत्यर्थः इहोत्कृष्टेषु योगस्थानेषु वर्त्तमानः प्रभूतं कर्मदलिकमादत्ते, उत्कृष्टसंक्लेशपरिणतश्चोत्कृष्टां स्थितिं नाति, प्रभूतं चोहर्त्तयति, स्तोकं चापवर्त्तयति, ततो योगकषायोत्कृष्टग्रहणं. तथा नवे नवे आयुर्व धकाले जघन्येन योगेनायुर्वध्ध्वा, उत्कृष्टे हि श्रायुःप्रायोग्ये योगे वर्त्तमानः प्रभूतानायुःपुनलानादत्ते, तथास्वानाव्याच्च ज्ञानावरणीयस्य प्रभूतान् पुलान् परिसाटयति, न च तेन प्र भाग 3 ॥र्न्ना
Page #297
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 1011 ॥ योजनं, अतो जघन्य योगेनेत्युपात्तं तथा उपरितनीषु स्थितिषु निषेकं कर्मदलिकं न्यासरूपं बहुस्वभूमिकानुसारेणातिशयेन प्रभूतं कृत्वा, एवं बादरपृथिवी कायिकेषु मध्ये पूर्वको टिपृथक्त्वाभ्यधिकमागरोपमसहस्रच्यन्यूनाः सप्ततिसागरकोटीकोटीरूपित्वा ततो विनिर्गच्छति वि निर्गत्य बादर कायिकेषु मध्ये समुत्पद्यते ॥ 48 ॥ , ॥ मूलम् ॥ - बादरतसकालमेवं । वसिनं अंते य सत्तमखिईए ॥ बहु पडतो बहुतो । जोगकसायादिन दोनं ॥ 86 ॥ व्याख्या - एवं पूर्वोक्तेन विधिना ' पनापकनग - दीहेयर आगो वसिनं ॥ जोगकसानकोसो । बहुसो प्रानं जदराजोगेणं ॥ 1 ॥ बंधिय नवरिल्लासु । fast निगं बहुं किञ्च ॥ इत्येवंरूपेण बादरत्रसकालं बादरत्रसकाय स्थितिकालं पूर्वकोटिपृथक्त्वाज्यधिकसागरोपमसहस्रैयप्रमाणं, बादरत्रसेषु मध्ये नपित्वा यावतो वारान् सप्तमीं नरकपृथिवीं गतुं योग्यो जवति, तावतो वारान् गत्वा, अंते व अंतिमे च सप्तमनकपृथिवीजवे सप्तमनरकपृथिव्यां सर्वलघुपर्याप्तः सर्वेभ्यो ऽप्यन्येन्यो नार केन्यः शीघ्रं पतनावमुपगतः तथा बहुशोऽनेकवारं योगकषायाधिको योगाधिकः कायाधिकश्च तू नाग 3 ॥ 1011 ॥
Page #298
--------------------------------------------------------------------------
________________ नाग्। ऋ पंचसं त्वा, किमुक्तं नवति ? अनेकश नत्कृष्टानि योगस्थानानि, नत्कृष्टांश्च काशयिकान् परिणामविशेषान् गत्वा इटीका " ह सप्तमपृथिवीनारकन्नवे वर्तमानस्य दीर्घजीविता कषायोत्कटता च लभ्यते, ति, यावत्सं. ॥ 11 ॥ नवसप्तमनरकपृथिवीगमनग्रहणं. तथा अपर्याप्तापेक्षया पर्याप्तस्य योगोऽसंख्येयगुणोनया वति तथा च सति तस्यातीवप्रनूतकर्मपुजलोपादानसंनवः, तेन चेह प्रयोजनं, अतः सर्वलधुपर्याप्त इत्युक्तं. ॥ 6 ॥ ॥ मूलम् ॥-जोग्ज्व्म्न्न्व्रि । मुहुत्तचित्तुजीवियवसाणे ॥ तिचरिमसमये । पूरितु कसायनकोसं ॥ 7 ॥ जो नकोसं चरिमा-चरिमसमये नवरिमसमयंमि ॥ संपुत्रगु गियकम्मो-पगयं तेणेद सामित्ते ॥ ॥ व्याख्या-योगयवमध्यस्योपरि अष्टसामयिसा कानां योगस्थानानामुपरीत्यर्थः, अंतर्मुहू कालं यावस्थित्वा जीवितावसाने अंतर्मुहूर्ने A- में युषः शेषः, एतदुक्तं नवति-अंतर्मुहूर्तावशेषे आयुषि योगयवमध्यस्योपरि असंख्येयगुणवृ. झ्या अंतर्मुहूर्ने कालं यावत्प्रवईमानोनूत्वा, ततः किमित्याह- तिचरिमेत्यादि ' त्रयश्वर ॥ 11 ॥
Page #299
--------------------------------------------------------------------------
________________ नाग 1 पंचसं मा यस्मात्स त्रिचरमः, यत आरच्यांतिमः समयस्तृतीयो नवति स त्रिचरम इत्यर्थः, य- टीका स्मिन् नवस्य त्रिचरमे चिरमेऽपि च समये वर्तमान उत्कृष्टकाषायिकं संक्लेशस्थानं pUra'ka! यित्वा चरमे चिरमे च समये योगस्थानमपि चोत्कृष्टं पूरयित्वा, इहोत्कृष्टो योग न्त्कृस्स्त्त्॥11॥ श्व संक्लेशो युगपदेकमेव समयं यावत् प्राप्यते, नाधिकमिति विषमसमयतया नत्कृष्टयोगो त्कृष्टकषायस्थानग्रहणं. त्रिचरमे हिचरमे च समये नत्कृष्टसंक्लेशग्रहणं प्रनूतोर्त्तनास्वल्पापवर्त्तनानावा, चरमे हिचरमे च समये नत्कृष्टयोगग्रहणं परिपूर्णप्रदेशोपचयसंनवार्की, इबनूतो नारकन्नवस्य चरमसमये वर्तमानः संपूर्णगुणितकांशो नवति. तेन च संपूर्णगुणितकर्माशेन इह नत्कृष्टप्रदेशसंक्रमस्वामित्वे प्रकृतमधिकारः, तदेवमुक्तोगुणितकाशः ॥ 7 ॥ ॥ ॥ संप्रति स्वामित्वमनिधीयते ॥ मूलम् ॥-तत्तो तिरियागय-आलिगोवीरें नरखएकवीसाए ॥ सायं अणंतर बंधि- कण आलीपरमसाए ॥ ए ॥ व्याख्या-स गुणितकौशस्ततः सप्तमपृथिवीरूपानरकात्य पर्याप्तपंचेंश्यितिर्यक्षु मध्ये आगतः समुत्पन्नः सन तनवावलिकाया नपरि चरमे स ॥ 1713 ॥
Page #300
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 1014 / / मये औदारिकैकविंशते रौदारिक सप्तकज्ञानावरणपंचकदर्शनावरणचतुष्टयांतराय पंचकलक्षलानामेकविंशतिप्रकृतीनामुत्कृष्टं प्रदेशसंक्रमं करोति. एतासां दि कर्मप्रकृतीनां नारकजवचरमसमये नत्कृष्टयोगवशात्प्रभूतं कर्मदलिकमात्रं तच्च बंधावलिकायामतीतायां संक्रमयति, नान्यथा. अन्यत्र एतावत्प्रभूतकर्मदलिकं न प्राप्यते इति ' तत्तो तिरियागया लिगोवरिं' इत्युक्तं तथा ततो नारकजवानंतरनवे समागतः प्रथमसमयादारत्र्य सातवेदनीयमुत्कृष्टं बंधकालं यावद् वध्वा असातावेदनीयं बधन असातावेदनीयस्य बंधावलिकांतसमये सातावेदनीयं सकलमपि बंधावलिकातीतं भवतीति कृत्वा तस्मिन् समये श्रसात वेदनीये बध्यमाने सातं यथाप्रवृत्तसंक्रमेण संक्रमयन सातस्योत्कृष्टं प्रदेशसंक्रमं करोति. ॥ 89 ॥ ॥ मूलम् ॥ --कम्मचक्के असुजाण । वनमालीस सुहुमरागंते ॥ संबोज मि नियगे । चवीसाए नियति ॥ 70 ॥ व्याख्या - कर्मचतुष्के दर्शनावरणवेदनीयनामगोत्रलक्षणे या शुनः सूक्ष्मसंपरायावस्थायामबध्यमानाः प्रकृतयो निशद्विकासात वेदनीयप्रथमवर्जसंस्थानपंचकप्रथमवर्जसंहननपंचकाऽशुनवर्णादिनव कोपघाताप्रशस्त विहायोग तिर्भगडुःस्व भाग 3 ॥ 1014 ॥
Page #301
--------------------------------------------------------------------------
________________ नाग 3 पंचसं रानादेयापर्याप्तास्थिराशुन्नायशःकीर्तिनीचे!त्रलक्षणा क्षात्रिचत्प्रकृतयः, तासां गुणितकर्मी- शस्य कपकस्य सूक्ष्मसंपरायस्य अंते चरमसमये नत्कृष्टः प्रदेशसंक्रमो नवति. तथा अनिटीका TE वृत्तिबादरमंपरायस्य दपकस्य गुणितकाशस्य म्ध्य्म्क्स्सायास्स्त्त्क्स्त्यानीइत्रिक्तिर्य्ग्छिक्॥11॥ त्रिचतुरओणिश्यिजातिसूक्ष्मसाधारणनोकषायषटकरूपाणां चतुर्विंशतिप्रकृतीनामात्मीये A. की त्मीये चरमे संबोने चरमसंक्रमे नत्कृष्टः प्रदेशसंक्रमो नवति ॥ e॥ ॥ मूलम् ॥-स्ण्गेज्ञ्नाए दोएई । मोहाणं वेयगस्स खवणसेसे ॥ नुप्पाश्यसम्मत्तं । मिचत्तगए तमतमाए ॥ 1 ॥ व्याख्या-कपकस्य क्ष्योमोहनीययोमिथ्यात्वसम्यग्मिथ्यात्वयोरात्मीयात्मीयचरमसंगेने सर्वसंक्रमणोत्कृष्टः प्रदेशसंक्रमो नवति. तश्रा कीणशेषे अंतर्मुहूर्तावशेषे आयुषि तमस्तमान्निधानायां सप्तमपृथिव्यां वर्तमान औपशमिकं सम्यक्त्वमु. त्पाद्य दीपेण च गुणसंक्रमकालेन वेदकसम्यक्त्वपुंजं समापूर्य सम्यक्त्वात्प्रतिपतितो मिथ्या- / त्वं च प्रपद्य तत्पश्रमसमय एव वेदकसम्यक्त्वस्योत्कृष्टं प्रदेशसंक्रमं करोति. ॥ 1 ॥ ॥ मूलम् ॥-जिन्नमुदुत्ते सेसे । जोगकसोकसाई काकण ॥ संजोयणावि संजोय ॥ 15 ॥
Page #302
--------------------------------------------------------------------------
________________ पंचसं गस्स संबोनणाएसि ॥ e॥ व्याख्या-तस्य गुणितकौशस्य सप्तमपृथिव्यां वर्तमान- नाग । स्य निन्नमुहूर्ने अंतर्मुहूर्ने शेषे आयुषि योगकषायोत्कृष्टानि नत्कृष्टानि योगस्थानानि नत्कृ.1 टीका टानि च कषायस्थानानि कृत्वा तस्याश्च सप्तमनरकपृथिव्या नद्धृत्य सम्यक्त्वं चोत्पाद्य वे ॥ 11 ॥ दकसम्यग्दृष्टेः सतः संयोजनान अनंतानुबंधिनो विसंयोजहत एषामनंतानुबंधिनां चरमसंगे ने सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो नवति. ॥ e॥ ॥ मूलम् ॥-ईसाणागयपुरिसस्स । छिया एय अठ्ठवासाए ॥ मासपुहुत्तहिए । na16 पुंसगे चरमसंगेने ॥ 3 ॥ व्याख्या-य ईशानदेवो गुणितकर्मीशः संक्लेशपरिणामेनैकेंदि. यप्रायोग्यं बधन नपुंसकवेदं नूयो नूयो बध्वा तत ईशानाच्च्युतः सन् स्त्री वा पुरुषो वा जातः, ततो मासपृथक्त्वान्यधिकेष्वष्टसु वर्षेष्वतिक्रांतेषु कपणायोद्यतते, तस्य न्पुण्स्क्वेद्। स्योत्कृष्टः प्रदेशसंक्रमो नवति ॥ e3 ॥ 1016 ॥ // मूलम् ॥-पूरित्तु नोगनूमिसु । जीवियवासाणि संखियाणि तन ॥ हस्सठिई देवागय । बहुबोने इविवेयस्त ॥ एः व्याख्या-लोगनूमिषु नूयो भूयोऽसंख्येयानि वर्षा
Page #303
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 11 ॥ णि यावत्स्त्रीवेदं संक्लेशेन बध्ध्वा आपूर्य च प्रकृत्युत्तरदलिकसंक्रमेण नृत्वा च तावत्येव वर्षा गि जीवित्वा ततः पख्योपमासंख्येयत्नागे गते सत्यकालमृत्युना ह्रस्वस्थितिं दशवर्षसहस्रप्र- माणां देवायुषो बध्वा देवत्वेनोत्पन्नः, तत्रापि तमेव स्त्रीवेदमापूर्य स्वायुषः पर्यंते मनुजेषु मध्ये अन्यतरवेदसहितो जातः, ततो लघु शीघ्रं कपणायोद्यतः, ततस्तस्य स्त्रीवेदकपणसमये चरमसंबोल्ने सर्वसंक्रमणोत्कृष्टः प्रदेशसंक्रमो नवति. इह एवमेव स्त्रीवेदस्योत्कृष्टमापूरणमुत्कृष्टश्च प्रदेशसंक्रमः केवलज्ञानेनोपलब्धो नान्य श्रेत्येषैव युक्तिरनुसनव्या, न युक्त्यंतराणि, युक्त्यंतराणां चिरंतनग्रंश्रेष्वदर्शनतो निर्मूलतया अन्यथापि कर्नुमशक्यत्वात्. एवमुत्तरत्रापि यथायोगं तथैव केवलज्ञानेनोपलंनादित्युनरमनुसरणीय. ॥ e॥ ॥ मूलम् ॥-vrisvrichi पूरिय । सम्मन्नमसंखवासियं लनिय ॥ मंतुं मिउत्तमन । जहन्नदेवठि नोचा ॥ 5 ॥ व्याख्या-वर्षवर्गे नपुंसकवेदः, तमीशानदेवलोके प्रनूतका- समापूर्य नूयो नूयो बंधेन दलिकांतरसंक्रमणेन च स्वायुःकये ततव्युत्वा संख्येयवर्षायुष्केपु मध्ये समागत्य पुनरसंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः तत्र संख्येयवर्षाणि यावत् स्त्री. 128 ??
Page #304
--------------------------------------------------------------------------
________________ पंचसं0 टीका GI ?m ? वेदमापूर्य, ततोऽसंख्येय वर्षाणि यावत्सम्यक्त्वं लब्ध्वा श्रासाद्य तद्धेतुकं पुरुषवेदं तावंति वर्षाणि यावद् वनन् तत्र स्त्रीवेदनपुंसक वेदयोर्दलिकं निरंतरं संक्रमयति, ततः पब्योपमासंख्येयनागमात्रं सर्वायुः प्रमाणं जीवित्वा पर्यंते च मिथ्यात्वमासाद्य ततो जघन्य स्थितिषु दशवर्षसहस्रप्रमाणस्थितिषु देवेषु मध्ये समुत्पन्नः, तत्र च समुत्पन्नः सन् अंतर्मुहूर्तेन कालेन सम्यक्त्वं प्रतिपद्यते ॥ e5 ॥ ॥ मूलम् ॥ - श्रागंतु बहुं पुरिसं । संछुनमाणम्स पुरिसवेयस्स ॥ तस्सेव सगे कोहरुस । माणमायाणमविकसिलो ॥ e6 ॥ व्याख्या - ततो देवजवाच्च्युत्वा मनुष्येषु मध्ये समुत्पन्नः, ततो माससप्तकाभ्यधिकेषु अष्टसु वर्षेष्वतिक्रांतेषु शीघ्रं कृपणायोद्यतते, केवलं बंधव्यवच्छेदादगावलिकाहिकेन कालेन यह पुरुषवेददलिकं तदतीवस्तोकमिति कृत्वा तत्परित्यज्य शेषस्य चरमसंबोने उत्कृष्टः प्रदेशसंक्रमो वेदितव्यः तथा तस्यैव पुरुषवेदोत्कृष्टप्रदेशसंक्रमस्वामिनः संज्वलनक्रोधस्य संसारं परिभ्रमता नपचितस्य क्षपणकाले प्रकृत्यंतर - दलिकानां गुणसंक्रमेण प्रचुरीकृतस्य स्वके आत्मीये चरमसंबोजे कृत्स्न नत्कृष्टः प्रदेशसंक्र नाग 3 ॥ 1018 ॥
Page #305
--------------------------------------------------------------------------
________________ पंचसं नाग टीका ॥ 11 ॥ मो नवति. अत्रापि बंधव्यवच्छेदादाक् प्रावलिकाधिकेन कालेन यहाई, तन्मुक्त्वा शेषस्य च. रमसंगेन्ने उत्कृष्टः प्रदेशसंक्रमो दृष्टव्यः, एवं मानमाययोरपि वाच्यं ॥ e6 ॥ / ॥ मूलम् ॥-च्न्रुव्स्मित्तु खिप्पं । लोलजसाणं ससंकमस्सते ॥ ( गाथाई ) व्या ख्या-अनेकनवनमणेन चतुरो वारान मोदनीयमुपशमय्य, चतुर्थोपशमनानंतरं शीघ्रमेव कपकश्रेणिं प्रतिपन्नस्य तस्यैव गुणितकौशस्य स्वसंक्रमस्यांते चरमसंगेन इत्यर्थः, संज्वलनलोजयशःकीयोरुत्कृष्टः प्रदेशसंक्रमो नवति. होपशमश्रेणिं प्रतिपन्नेन सता प्रकृत्यंतरदलिकानां प्रनूतानां गुणसंक्रमेण तत्र प्रहपात्, अधि संज्वलनलोन्नयशःकीर्तिप्रकृती निरंतरमापूर्यते, तत नपशमश्रेणिग्रहणं. आसंसारं च परिभ्रमता जंतुना मोदनीयस्य चतुर एव वारान yAva'pazamaH क्रियते, न पंचममपि वारं, ततश्चतुरुपशमय्येत्युक्तं. तथा संज्वल. नलोनस्य चरमसंगेनोंतरकरणचरमसमये, दृष्टव्यो, न परतः, परतस्तस्य संक्रमाऽनावात. तस्य संक्रमाऽनावातू. अंतरकरणमि कए । चरित्तमोदेणुवुधिसंकमणं' इति वचनात्. यशःकीर्नेरपूर्वकरणगुणस्थानके त्रिंशत्प्रकृतिबंधव्यववेदसमये अवगंतव्यः, परतस्तस्याः संक्रमाऽनावात्. ॥ 11
Page #306
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 102 ॥ ॥ मूलम् ॥ चनसमगोनच्चस्सा । खवगा नीयाचरिमबंधे ॥ ( गाथा I ) ॥ e7॥ व्याख्या - इह मोहोपशमं कुर्वन्नुच्चैर्गोत्रमेव बन्नाति, न नीचैर्गोत्रं नीचैर्गोत्र सत्कानि च दलिकानि गुणसंक्रमेण उच्चैर्गोत्रे संक्रमयति, ततश्चतुः कृत्वो मोहोपशमग्रहणमवश्यं कर्त्तव्यं. तत्र चतुरोवारान् मोहनीयमुपशमयन नचैर्गोत्रं बनन् नीचैर्गोत्रं गुणसंक्रमेण चैर्गोत्रं सं क्रमयति ततः पुनरपि सम्यक्त्वमासाद्य उच्चैर्गोत्रं बधन तत्र नीचैर्गोत्रं संक्रमयति एवं नूयो नूय चैगोत्रं नीचैगोत्रं च बध्नन नीचैर्गोवबंधव्यवच्छेदानंतरं शीघ्रमेव सिद्धिं गंतुकामो चैतबंध चरमसमये नचैर्गोत्रस्य गुणसंक्रमेण बंधेन चोपचितीकृतस्योत्कृष्टं प्रदेशसंक्रमं करोति ॥ 7 ॥ ॥ मूलम् ॥ - परघायसगलत सचन-सुसरादिति सासखगश्चनरंसं ॥ सम्मधुवारिसद। काम विरचिया सम्मे ॥ 8 ॥ व्याख्या - पराघातनाम ' सगलत्ति ' पंचेंयिजातिः, त्रसादिचतुष्कं त्रसवादरपर्याप्तप्रत्येकलकणं, सुस्वरादित्रिकं सुस्वर सुनगादेयरूपं, नच्वासः, प्रशस्त विहायोगतिः, समचतुरस्रसंस्थानं, एता द्वादशप्रकृतयः सम्यग्दृष्टिशुध्रुव नाग 3 ॥ 102 ॥
Page #307
--------------------------------------------------------------------------
________________ टीका म्यग्दृष्टीना दव पंचसं संझाः. तत एताः सम्यग्दृष्टिशुनध्रुवा वजर्षन्ननाराचसंहननयुताः, वजर्षननाराचं हि देवानवे नाग्। नारकन्नवे वा वर्तमानाः सम्यग्दृष्टयो बधति, न मनुजतिर्यग्नवे. मनुजतिर्यग्नवे वर्तमानानां स म्यग्दृष्टीनां देवगतिप्रायोग्यबंधसंनवेन संहननबंधानावात्. ततो नैतत्सम्यग्दृष्टेः शुन्नध्रुवबंधी 5101 ॥ ति पृथगुपानं. कधेनूता एतास्त्रयोदशापि प्रकृतीरित्याह-विरचिता धात्रिंशदधिकसागरोपमा शतचिताः, तथाहि-षट्षष्टिसागरोपमाणि यावत् सम्यक्त्वमनुपालयन् एता बनाति. ततीत दूः कालं यावत्सम्यग्मिथ्यात्वमनुनूय पुनरपि सम्यक्त्वं प्रतिपद्यते. ततो नूयोऽपि सम्य. IA त्वमनुत्नवन् षट्षष्टिसागरोपमाणि यावत् एताः प्रकृतीबंधाति. तत एवं हात्रिंशदधिकं सागरोपमशतं यावत्सम्यग्दृष्टिः सन सम्यग्दृष्टिशुनध्रुवा आपू. र्य, वजर्षननाराचसंहननं तु मनुष्यतिर्यग्नवहीनं यथासनवमुत्कृष्टं कालमापूर्य, ततःसम्य-) र दृष्टिशुन्नध्रुवा अपूर्वकरणगुणस्थानके बंधव्यक्जेदानंतरमावलिकामानं कालमतिक्रम्य यशः ॥ 11 ॥ * कीर्ती संक्रामयन तासामुत्कृष्टं प्रदेशसंक्रमं करोति. तदानी प्रकृत्यंतरदलिकानामप्यतिप्रनू तानां गुणसंक्रमेण लब्धानां संक्रमावलिकातिक्रांतानां संक्रमसंन्नवात्; वजर्षननाराचसंहनन
Page #308
--------------------------------------------------------------------------
________________ नाग । पंचसं स्य तु देवन्नवाच्च्युतः सन् सम्यग्दृष्टिदेवगतिप्रायोग्यं बध्नन् आवलिकामानं कालमतिक्रम्पो- Ka त्कृष्टं प्रदेशसंक्रमं करोति. ॥ 7 ॥ टीका ॥ मूलम् ॥-nryugss vinonne / पुवकोमीपुहुननिचियस्स ॥ यावरनज्जो वायव । ॥17shaa एगिदिणं नपुंससमं ॥ एए ॥ व्याख्या-नरकश्किस्यापि नरकगतिनरकानुपूर्वीरूपस्य पू वकोटिपृथक्त्वं यावनिचितस्य सप्तसु पूर्वकोट्यायुष्केषु तिर्यग्नवेषु नूयो नूयो बस्येत्यर्थः, अष्टमे नवे मनुष्यो नूत्वा पकश्रेणिं प्रतिपन्नः, तस्य अन्यत्र तनिरकहिकं संक्रमयतश्चर मसंगेने सर्वसंक्रमेण तस्योत्कृष्टः प्रदेशसंक्रमो नवति. स्थावरनामनद्योतनामातपनामए. - केश्यि जातिरित्येतासां चतसृणां प्रकृतीनां नपुंसकसमं वेदितव्यं, नपुंसकस्येव प्रासामपि प्र. कृतीनामुत्कृष्टः प्रदेशसंक्रमो नावनीय इत्यर्थः ॥ एए॥ ॥ मूलम् ॥ तेत्तीसयरापालिय । अंतमुहुर्ण गाई समत्तं ॥ बंधेत्तु सत्तमान । निग- मसमये नरगस्स ॥ 10 ॥ व्याख्या-अंतर्मुदूर्नोनानि त्रयस्त्रिंशत्सागरोपमाणि यावत् सम्यक्त्वमनुपाख्य सम्यक्त्वप्रत्ययं तावंतं कालं मनुजहिकं मनुष्यगतिमनुष्यानुपूर्वीरूपं ब ॥ 10 ॥
Page #309
--------------------------------------------------------------------------
________________ नाग 3 टीका पंचसं ध्वा नारकः सप्तमक्षितौ वर्तमानश्ररमे अंतर्मुर्ने मिथ्यात्वं गतः, ततस्तन्निमिनं तिर्यग्छि- कं बनन् गुणितकौशः सप्तमपृथिव्याः सकाशादिनिर्गत्य प्रश्रमसमय एव मनुजहिकं य थाप्रवृत्तसंक्रमेण तस्मिन् तिर्यग्छिके बध्यमाने संक्रमयन् तस्य मनुजहिकस्योत्कृष्टं prdesh4.023॥, संक्रमं करोति. ॥ 10 ॥ ॥ मूलम् ॥-तिब्ग्राहारान्न्ण् । सुरगतिनवगस्स थिरसुन्नाणं च ॥ सुन्नधुवबंधीण तहा । सगबंधा आलिगं गंतुं ॥ 11 ॥ व्याख्या-तीर्थकराहारकसप्तकयोः, सुरगतिनवकस्य देवकिवैक्रियसप्तकरूपस्य, स्थिरशुनयोश्च शुन्नध्रुतबंधिनीनां च नामप्रकृतीनां taijasasaptakazuklalohitahAriisuranigaMdhakaSAyAmsamadhuramRulaghusnigdhoSNAgurulaghunirmANalakSaNAnAM सर्वसंख्यया एकोनचत्वारिंशत्प्रकृतीनां, तथेति वचनाच्चतुरुपशमकस्य स्वबंधावलिकां गत्वा स्वबं. धावलिकायाः परतो यशःकीर्ती संक्रम्यमाणानामुत्कृष्टः प्रदेशसंक्रमो नवति. इयमत्र नावना-आहारकसप्तकं तीर्थकरनाम च नत्कृष्टं स्वबंधकालं यावदापूर्य, तत्रादारकसप्तकस्योत्कृष्टः स्वबंधकालः देशोनां पूर्वकोटिं यावत् संयममनुपालयतो यावान् अप्रमत्तताकालस्ता ॥ 10 ॥
Page #310
--------------------------------------------------------------------------
________________ नाग्। वान् सर्वो वेदितव्यः. तीर्थकरनाम्नश्च स्वबंघकाल नत्कृष्टो देशोनपूर्वकोटिह्यान्यधिकानि - Ka यस्त्रिंशत्सागरोपमाणि, तत एतावंतं कालं यावदापूर्य कपकश्रेणिं प्रतिपन्नो यदा बंधव्यववेटीका दानंतरमावलिकामानं कालमतिक्रम्य यश-कीर्ती संक्रमयति, तदा तयोरुत्कृष्टः प्रदेशसंक्रमः, ॥shyaam तथा शुनध्रुवबंधिनीनां स्थिरशुनयोश्च सर्वसंख्यया हाविंशतिप्रकृतीनां चतुःकृत्वो मोहोप शमानंतरं बंधाव्यवच्छेदादूर्ध्वमावलिकायाः परत नत्कृष्टः प्रदेशसंक्रमो लन्यते. गुणसंक्रमण हि संक्रांतं दलिकमावलिकायामतीतायां सत्यामन्यत्र संक्रमयोग्यं नवति, नान्यथेत्यत A. TA वलिकायाः परत इत्युच्यते. देवगतिनवकं तु यदा पूर्वकोटिपृथक्त्वं यावदापूर्याष्टमे नवे कप& कश्रेणिप्रतिपन्नः सन् स्वकबंधव्यवश्वेदानंतरमावलिकामोतं कालमतिक्रम्य यशाकीती प्रक्ति पति, तदा तस्योत्कृष्टः प्रदेशसंक्रमो नवति. तदानी हि प्रकृत्यंतरदलिकानामपि गुणसंकूमेण्ण लब्धानां संकूमावलिकातिकांतत्वेन संकूमः प्राप्यते इति कृत्वा. तदेवमुक्तं नत्कृष्टं प्रदेश- संक्रमस्वामित्वं ॥ 11 ॥ संप्रति जघन्यप्रदेशस्वामित्वमन्निधानीयं. तच्च प्रायः कपितकर्मीशे प्राप्यते, इति तस्यैव स्वरूपमाह ॥ 17 ॥
Page #311
--------------------------------------------------------------------------
________________ नाग 3 पंचसं0 ॥ मूलम् ॥-सुहुमेसु निगोएसु । कम्मपिलियसंखन्नागणं ॥ वसिन मंदकसान जहणजोगो न जो e3 ॥ 10 ॥ जोगेसु जो तसेसु । सम्मत्तमसंखवारसंपऊ ॥ देसवि. टीका अ इंच सवं । अनवलणं च अडवारा ॥ 103 ॥ चनरुवसमितु मोहं । लहुं खवेतो नवे kh॥1025म्विय्क्म्मो ॥ पाएण तेण पगयं । पडुच्च कानवि सविसेसं ॥ 10 ॥ व्याख्या-यो जीवः र सूक्मेषु निगोदेषु सूक्ष्मानंतकायिकेषु मध्ये कर्मस्थिति सप्ततिसागरोपमकोटीकोटीप्रमाण पल्योपमासंख्येयन्नागन्यूनां यावत्, किमुक्तं नवति? पढ्योपमासंख्येयनागहीनं सप्ततिसागरोपमकोटीकोटीप्रमाणं कालं yAva'SitvA स्थित्वा, सूक्ष्म निगोदा हि स्वल्पायुषो नवंति, ततस्तेषां प्रनूतजन्ममरणनावेन वेदना नां प्रनतपुजलपरिशाट उपजायते, इति सूक्ष्मनिगोदग्रहणं. कथंभूत नषित्वेत्यत आह-मंदकषायो जघन्ययोगश्च, मंदः शेषनिगोदापेक्षयाप्यत्यल्पः कषायो यस्य स मंदकषायः, जघन्यः शेषनिगोदजीवानपेक्ष्य निकृष्टो योगः, स करणं वीर्य यस्य सः, तथा मंदकषायतायां हि स्वल्पतरां स्थिति बध्नाति, स्तोकां चोहर्तयति. तथा मंदयोगतायामनिनवकर्मपुजलोपादानमतिस्तोकं नवति, ततो मंदकषायजघन्ययो ॥ 10 ॥ 124
Page #312
--------------------------------------------------------------------------
________________ पंच saM0 टीका ॥ 1026॥ ग्रहणं. मंदकषायो जघन्ययोगश्च सन् श्रन्नव्यप्रायोग्यजघन्यकल्पं प्रदेशसंचयं कृत्वा ' तोत्ति ' तेभ्यः सूक्ष्मनिगोदेभ्यो विनिर्गत्य योग्येषु सम्यक्त्व देश विरतिसर्वविरतियोग्येषु त्रसेषु मध्ये एति गति, आगत्य च पल्योपमासंख्येयनागमध्ये संख्यातीतान् वारान् यावत्सम्यक्त्वं तावत एव च वारान् किंचिदूनान् देशविरतिं च लब्ध्वा कथं लब्ध्वेतिचेडुच्यते सूक्ष्म निगोदेओ निर्गत्य बादरपृथिवी कायिकेषु मध्ये समुत्पन्नः, तततर्मुहूर्तेन कालेन विनिर्गत्य मनुष्येषु पूर्व कोट्यायुष्केषु मध्ये समुत्पन्नः, तत्रापि शीघ्रमेव माससप्तकानंतरं योनिर्गमनेन जातः, ततोऽष्टवार्षिकः सन् संयमं प्रतिपुत्रः, ततो देशोनां पूर्वकोटिं यावत्संममनुपालय स्तोकावशेषे जीविते सति मिथ्यात्वं प्रतिपन्नः, ततो मिथ्यात्वेनैव कालं ग तः सन् दशवर्षसहस्रप्रमाणस्थितिषु देवेषु मध्ये देवत्वेनोपजातः, ततोंतर्मुहूर्तमात्रे गते स ति सम्यक्त्वं प्रतिपद्यते, ततो दशवर्षसहस्राणि जीवित्वा तावंतं कालं च सम्यक्त्वमनुपालय पर्यवसानावसरे मिथ्यात्वेन कालं गतः सन् बादरपृथिवी कायिकेषु मध्ये समुत्पन्नः, ततोंतमुहूर्तेन ततोऽप्युत्य मनुष्येषु समुत्पद्यते, ततः पुनरपि सम्यक्त्वं वा देशविरतिं वा प्रतिप भाग 3 ॥1026 ॥
Page #313
--------------------------------------------------------------------------
________________ जाग3 पंचसं यते. एवं देवमनुष्यन्नवेषु सम्यक्त्वादि गृह्णन मुंश्च तावक्तव्यो, यावत्पख्योपमासंख्येयना गमध्ये संख्यातीतान वारान यावत् सम्यक्त्वलानः स्वल्पकालिकश्च देशविरतिलानो नवटीका ति. इह यदा यदा सम्यक्त्वादिप्रतिपत्तिस्तदा तदा बहुप्रदेशाः प्रकृतीरल्पप्रदेशाः करोति, t॥10॥ तो बहुशः सम्यक्त्वादिप्रतिपनिग्रहणं, एतेषु च सम्यक्त्वादिप्रायोग्येषु नवेषु मध्ये अष्टौवारा न सर्वविरतिं प्रतिपद्यते, अष्टावेव च वारान् अनंतानुबंधिनां कषायाणामुघलनं करोति. तथा चतुरो वारान् मोहनीयमुपशमय्य, ततोऽन्यस्मिन् नवे लघु शीघ्र कर्माणि कृपयन क. पितकांश इत्यभिधीयते. एतेन च पितकौशेन इह जघन्यप्रदेशसंक्रमस्वामित्वे चिंत्य माने प्रायेण बाहुल्येन प्रकृतमधिकारः, काश्चित्पुनः प्रकृतीरधिकृत्य सविशेषं नमिष्यामि. TA तदेवमुक्तः कपितकौशः ॥ 105 / / तत्र जघन्यप्रदेशसंक्रमस्वामित्वमाह ॥ मूलम् ॥-हास्दुन्य्कुलान्न्ण् । खीणंताणं च बंधचरिमंमि ॥ समए अहाप्व्त्तेन्न्। नहीजुगले अणोहिस्स ॥ 15 ॥ व्याख्या-हास्यकिं हास्यरतिरूपं तस्य, नयजुगुप्सयोः, तथा कीरो कीकषाये अंतः पर्यंतो यासां ताः कोणकषायांताः, अवधिज्ञानावरणरहितज्ञा ॥ 10 ॥
Page #314
--------------------------------------------------------------------------
________________ नाग । पंचसं नावरणचतुष्टयचक्षुरचक्षुःकेवलदर्शनावरणनिज्ञहिकांतरायपंचरूपाः, तासां सर्वसंख्यया a- टादशप्रकृतीनां बंधचरमसमये यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेशसंक्रमोनवति. इयमत्र नाटीका वना-योऽवधिज्ञानसमन्वितो जीवस्तस्यावधिज्ञानावरणरहितशेषज्ञानावरणचतुष्टयावधिद. ॥shnaashnaavrnnrhitshessckssurckssuHkevldrshnaavrnnruupaannaaN सप्तानां प्रकृतीनामात्मीयात्मीयबंध व्यवछेदसमये यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेशसंक्रमः. अवधिज्ञानं झुत्पादयन् प्रनूतान कमपुजलान् परिशाटयतिस्म. तत एतासां स्वबंधव्यवच्छेदसमये स्तोका एव पुजलाः प्राप्यते. अत्रापि च जघन्यप्रदेशसंक्रमेणाधिकारः, ततो योऽवधिज्ञानसमन्वित इति नावितं. तथा निशचिकहास्यरतिनयजुगुप्सानां बंधव्यववेदानंतरं गुणसंक्रमेण संक्रमो जायते, ततः प्रनूतं दलिकं लन्यते. अंतरायपंचकस्य प्रागुक्तानां च प्रकृतीनां बंधव्यवछेदानंतरं संक्रम e. वन नवति, एतद्ग्रहाऽसंप्राप्तेरिति बंधचरमसमये इत्युक्तं. तथा अनवधेरवधिज्ञानाऽवधिद- निरहितस्यावधियुगले अवधिज्ञानावरणावधिदर्शनावरणरूपे स्वस्वबंधचरमसमये जघन्यः प्रदेशसंक्रमो नवति. इह अवधिज्ञानमवधिदर्शनं चोत्पादयतः प्रबलक्षयोपशमन्नावतोऽवधि ॥ 10 ॥
Page #315
--------------------------------------------------------------------------
________________ नाग 3 पंचसं झानावरणावधिदर्शनावरणयोरतीवरक्षाः कर्मपुजला जायते. ततो बंधव्यवच्छेदकालेऽपि प्र- नूताः परिशटंति, तथा च सति जघन्यप्रदेशसंक्रमो न खन्यते, इति 'अणोदिस्स' इत्युक्तं. टीका ॥ मूलम् ॥-shriimtigaachimitraann / पालियावेवसाठिसम्मनं ॥ सगखवणाए जहणो ॥ 10 ॥ अदापवत्तस्स चरमंमि ॥ 106 ॥ व्याख्या-स्त्यानीत्रकस्त्रीवेदमिथ्यात्वानां थे पक्ष एसटी सागरोपमाणां यावत् सम्यक्त्वमनुपाल्य सम्यक्त्वप्रनावतस्तेषां संबंधि प्रनूतं दलिकं प रिशाट्य किंचिचेषाणां सतां कपणायां समुद्यतस्य स्वस्वयथाप्रवृत्तकरणांतिमसमये विध्यात संक्रमेण जघन्यः प्रदेशसंक्रमो नवति. परतोऽपूर्वकरणे गुणसंक्रमेण प्रनूतकर्मदलिकसंक्रम पर संजवात् जघन्यः प्रदेशसंक्रमो न प्राप्यते इति यथाप्रवृत्तचरमसमयग्रहणं. ॥ 16 ॥ ॥ मूलम् ॥-अरै सोगठकसाय । असुन्नधुवबंधि अधिरतियगाणं ॥ अस्सायस्य य चरिमे । अहापवत्तस्स लहुखवगे । / 107 ॥ व्याख्या-अरतिशोकयोरष्टानामप्रत्याख्यानप्र- त्याख्यानावरणसंज्ञितानां कषायाणामशुन्नध्रुवबंधिनीनां कुवर्णादिनवकोपघातरूपाणां अस्थि* रत्रिकस्यास्थिराशुन्नायशःकीर्तिरूपस्यासातवेदनीयत्य सर्वसंख्यया चतुर्विंशतिप्रकृतीनां, त ए ॥ 1 ॥
Page #316
--------------------------------------------------------------------------
________________ वापि कषायाष्टकरहितानां लघुकपके सर्वेन्योऽप्यनेन्यः शीघ्रमेव कपणायोचितस्य मास- नाग्। अत्वान्यधिकेष्वष्टसु वर्षेष्वतिक्रां तेषु कपणाय समन्युद्यतस्येत्यर्थः, अष्टौ कषायानप्रतिदेशोटाकामना पूर्वकोटिं यावत्संयममनुपाल्य, मूलटीकायां पुनः सर्वा अप्येताः प्रकृतीरधिकृत्य देशोनां ॥ 13 ॥ पूर्वकोटिं यावत् संयममनुपाख्येत्युक्तं. कपकश्रेणिं प्रतिपत्रस्य यथाप्रवृत्तकरणचरमसमये का पायाप्टकस्य विध्यातसंक्रमेण, शेषाणां यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेशसंक्रमो नवति. ॥ ॥ मूलम् ॥-हस्सगुण पूरिय । सम्मं मीसं च धरिय नक्कोसं ॥ कालंमि उत्त्गे। चिरनन्बलगम्स चरमंमि ॥ 10 ॥ व्याख्या-सम्यक्त्वमुत्पाद्य हस्वगणा स्तोकां गणसंक्रमाआं , किमुक्तं नवति ? स्तोककालेन गुणसंक्रमेण सम्यक्त्वं मिश्रं च मिथ्यात्वदलेन पूर.. यित्वा, सम्यक्त्वं चोत्कृष्टं कालं धृत्वा षट्पष्टीसागरोपमाणां यावत् सम्यक्त्वमनुपाल्य मिथ थ्यात्वं गतस्य चिरोहलनस्य पढ्योपमासंख्येयत्नागमात्रकालेन सम्यक्त्वसम्यग्मिथ्चात्वे न- ॥ 13 ॥ सयतो यद् हिचरमखंझस्य चरमसमये सम्यक्त्वसम्यग्मिथ्यात्वयोर्दलिकं परस्थाने मिथ्यात्वप्रकृतिरूपे प्रतिप्यते. स तयोर्जघन्यः प्रदेशसंकूमः ॥ 17 ॥
Page #317
--------------------------------------------------------------------------
________________ नाग 3 पंचसं ॥ मूलम् ॥-स्ण्जोय्गाए चनरुव-समित्तु संजोयश्तु अप्पई ॥ गवष्ठियुगं पालिय । 14 अदापवत्तस्स अंतंति ॥ 10 ॥ व्याख्या-चतुरो वारान् मोहनीयमुपशमय्य चतुःकृत्वो टीका । मोहनीयोपशमनेन, किं प्रयोजनमिति चेकुच्यते-प्रनूतपुलपरिशाटः, त्थाहि-चारित्र्॥1031॥ मोहनीयप्रकृतीनामुपशमं कुर्वन स्थितिघातरसघातगुणश्रेणिगुणसंक्रमैः प्रनूतान् पुझलान् परिशाटयतीति, ततश्चतुःकृत्वो मोहनीयोपशमं कृत्वा मिथ्यात्वं गलति. मिथ्यात्वं गतः सन अल्पाहां अल्पं कालं यावत् संयोजनान् संयोज्य अनंतानुबंधिनो बध्वा, तदानीं च चा. रित्रमोहनीयदलिकं स्वल्पमेव विद्यते, चतुःकृत्वो मोदोपशमकाले स्थितिघातादिनिर्घातितत्वातू, ततोऽनंतानुबंधिनो बधन, तेषु यथाप्रवृत्तसंक्रमेण स्तोकमेव चारित्रमोहनीयदलिकं संक्रमयति. ततातर्मुहूर्ने गते सति पुनरपि सम्यक्त्वं प्रतिपद्यते. तच्च षिषष्टीसागरोपमायानु NAM यावदनुपाल्यानंतानुबंधिनां क्षपणाय समुद्यतस्य यथाप्रवृत्तकरणांतसमये तेषामनंतानु- बंधिनां विध्यातसंकूमेण जघन्यः प्रदेशसंकूमो नवति. परतोऽपूर्वकरणे गुणसंकूमः प्रवर्तते, ति स न प्राप्यते ॥ 10 ॥ ॥ 1031 // For Private & Personal use only
Page #318
--------------------------------------------------------------------------
________________ nAga 3 paMcasaM // mUlam ||-hssN कालं बंधिय । विरन आहारमविरई गंतुं ॥ चिरनवलणयो । ति- व बंधावलिगापरन ॥ 110 / / व्याख्या-हस्वं कालं स्तोकं कालं यावधितोऽप्रमत्तसंयतः टीका दाका सन् आहारकसप्तकं बध्वा कर्मोदयपरिणतिवशात्पुनरप्यविरतिं गतोऽविरतिं च गत्वा त्तों॥13shaatrmuhuurnaatprtshcirohlne पल्योपमासंख्येयन्नागप्रमाणेन कालेनोलनया नहलयता सता म यस्तोकं संकूम्यते, किमुक्तं नवति ? चरमखंडस्य चरमसमये यत्कर्मदलिकं परप्रकृतिषु सं. कम्यते, स आहारकसप्तकस्य जघन्यः प्रदेशसंक्रमः. तथा तीर्थकरनामकर्म बभ्रता यत्प्रथमसमये बई दलिकं तद्वंधावलिकातीतं सत् यदा परप्रकृतिषु यथाप्रवृत्तसंक्रमेण संक्रमयति, तदा तीर्थकरनाम्रो जघन्यः प्रदेशसंक्रमः ॥ 110 ॥ ॥ मूलम् ॥ वेनविकारसगं । नवलियं बंधिळण अप्पी॥ जेठठिश्नारयान । नवट्टि. ना अबंधेना । / 111 ॥ श्रावरगसमुचलणे ( सपादागाथा ) व्याख्या-देवधिकनरकछिकवै में कियसप्तकलकणं वैक्रियैकादशकं एकेंडियनवे वर्तमानेनोलितं, पुनरपि पंचेंश्यित्वमुपगते नापाज्ञमपं कालमंतर्मुहूर्त कालं यावदित्यर्थः, बध्वा, ततो ज्येष्टस्थितिरुत्कृष्टस्थितिस्त्रय ॥ 13 ॥
Page #319
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 1033 ॥ स्त्रिंशत्सागरोपमस्थितिक इत्यर्थः, सप्तमनरकपृथिव्यां नारको जातः, ततस्तावतं कालं यावत् यथायोगं तद्वैक्रियैकादशकमनुन्नूय ततो नरकाडुद्धृत्य पंचेंशिय तिर्यक्षु मध्ये समुत्पन्नः, तत्र च तक्रियैकादशकमबध्ध्वा स्थावरेष्वेकेंप्रियेषु मध्ये समुत्पन्नः, तस्य पल्योपमासंख्येयज्ञागप्रमाणयोजनया, तडुचलयतो विचरमखंडस्य चरमसमये पृकृत्यंतरे दलिकं संक्रामति स तस्य वैक्रियैकादशकस्य जघन्यः प्रदेशसंक्रमः ॥ 111 ॥ ॥ मूलम् ॥ -- मणुदुगनच्चाल सुहुमवाणं ॥ एमेव समुद्दलल । तेकवाकसु वगयस्स ॥ ( पादोना गाथा ) ॥ 112 ॥ व्याख्या - एवमेवानंतरोकेन प्रकारेण मनुष्यहिकोचैगत्रयोः सूक्ष्मेण सता बदयोस्तेजोवायुषु मध्ये समागतस्य समुछलने चिरोहलने जघन्यः प्रदेशसंक्रमः. इयमत्र जावना - मनुजदिकमुचैर्गोत्रं च प्रथमतस्तेजोवायुज्ञवे वर्त्तमानेनोइलितं, पुनरपि सूक्ष्मैकेंयिनवमुपागतेनांतर्मुहूर्त्तं कालं यावद्द, ततः पंचेंशियनवं गत्वा सप्तमनरक पृथिव्यामुत्कृष्टस्थितिको नारको जातः, तस्मात् स्थानादुद्धृत्य पंचेंशिय तिर्यक्कु मध्ये समुएतावंतं कालमबध्ध्वा प्रदेशसंक्रमेण चानुभूय तेजोवायुषु मध्ये समुत्पन्नः, तस्य म त्पन्नः, 130 नाग ॥ 1033 ॥
Page #320
--------------------------------------------------------------------------
________________ नाग्। नुजधिकोच्चैगोत्रे चिरोछलनयोहलयतो चिरमखंडस्य चरमसमये परप्रकृती यहलिकं सं- KA कामति, स तयोर्जघन्यः प्रदेशसंक्रमः ॥ 11 ॥ टीका ॥ मूलम् ॥-अन्नुव्स्मित्ना मोहं । सायस्स असायांतिमे बंधे ॥ (गाथाई) व्या॥103याख्या -अनुपशमय्य मोहं मोहनीयोपशममकृत्वा नपशमश्रेणिमकृत्वेत्यर्थः, असातबंधानां र मध्ये योंतिमोऽमातस्य बंधस्तस्मिन् चरमे असातबंधे अंतिम समये वर्तमानस्य क्षपणायोद्यतस्य जघन्यः प्रदेशसंक्रमो नवति, परतो हि सातस्य पतग्रहता, न स्ण्क्र्म्ः॥ ॥ मूलम् ॥-प्न्न्तीसाए सुन्नाणं । अपुवकरणावलिगाअंते ॥ ( गाथाई) ॥ 113 ॥ व्याख्या-पंचत्रिंशत्प्रकृतीनां पंचेंझ्यिजातिसमचतुरस्रसंस्थानतैजससप्तकप्रशस्तविहायो gatizuklalohitahAriisuranigaMdhakaSAyAmlamadhuramRulaghusnigghoSNAgurulaghuparAghAtovAsatrada सादिदशकनिर्माणलक्षणानामुपशमश्रेणिमकृत्वा शेषैर्विधिनिः कपितकौशसत्कर्जघन्यं प्र- देशाग्रं कृत्वा कपणायोचितस्य कपितकांशस्य अपूर्वकरणसत्कायाः प्रथमावलिकाया अंते चरमे समये तासां जघन्यः प्रदेशसंक्रमो नवति. तत ऊर्ध्वं तु गुणसंक्रमेण लब्धस्यातिप्र ॥ 13 ॥
Page #321
--------------------------------------------------------------------------
________________ पंचसं नूतस्य दालकस्य संकूमावलिकातिक्रांतत्वेन संकूमसंन्नवास न प्राप्यते. वजषेननाराचसंह नाग 3 ननस्य तूपशमश्रेणिव्यतिरिक्तान्तिः शेषान्तिः कपितकीशक्रियानिर्जघन्यं प्रदेशाग्रं कृत्वा टीका कपणायोचितस्य स्वबंधव्यववेदसमये जघन्यः प्रदेशसंक्रमः. एतच्च सूत्रेऽनुक्तमपि मूल्त्ती॥13॥ कायामनिधानाद् दृष्टव्यं. ॥ 113 ॥ ॥ मूलम् ॥ तेवई नदहिसयं । गेविजेणुनरे सबंधेत्ता ॥ तिरियगुजोयाई । अदापवत्तस्स अंतमि ॥ 11 ॥ ॥ व्याख्या-त्रिषष्टं त्रिषष्टयधिकं नदधिशतं सागरोपमाणां शतं च। तुःपल्याधिकं चेति शेषः, स पितकाऔश सर्वजघन्यनिर्यग्छिकोद्योतसत्कर्मा प्रैवेयकानुत्तरसुरत्नवेषु तिर्यग्विकं तिर्यग्गतितिर्यगानुपूर्वीरूपमुद्योतं चाऽबध्ध्वा यत्राप्रवृनकरणस्यांते चरमसमये नद्योततिर्यगकियोर्जघन्य प्रदेशसंक्रमं करोति. कथं त्रिषष्टयधिकं सागरोपमाणां 2 शतं चतुःपल्याधिकं च यावदबध्ध्वा ? इति चेकुच्यते-स कपितकोशस्तिपस्योपमायुष्के- ॥ 1036 / / भाषु मनुजेषु मध्ये समुत्पन्नः, तत्र देवधिकमेव बधाति, न तिर्यग्किं नाप्युद्योतं. तत्र चांतर्मुः टूर्ने शेषे सत्यायुषि सम्यक्त्वमवाप्य, ततोऽप्रतिपतितसम्यक्त्व एव पढ्योपमस्थितिको देवो
Page #322
--------------------------------------------------------------------------
________________ ROM जातः, ततोऽप्रतिपतितसम्यक्त्वो देवानवाच्युत्वा मनुष्येषु मध्ये समुत्पन्नः, ततस्तेनैवाऽप्रति- नाग पतितसम्यक्त्वेन सहित एकत्रिंशत्सागरोपमस्थितिको प्रैवेयकेषु मध्ये देवो जातः, तत्र चो. टीका त्पत्त्यनंतरमंतर्मुदूर्ना मिथ्यात्वं गतः, तोतर्मुहूर्नावशेषे आयुषि पुनरपि सम्यक्त्वं ल. ॥ 1036 ॥ नते. ततो षष्टी सांगरोपमाणां यावन्मनुष्यानुत्तरसुरादिषु सम्यक्त्वमनुपाल्य तस्याः सम्य.) क्त्वाःया अंतर्मुहूर्ने शेषे शीघ्रमेव कपणाय समुद्यतः, ततोऽनेन विधिना त्रिषष्टयधिकं सामरोपमाणां शतं चतुःपख्याधिकं च यावनिर्यग्धिकमुद्योतं च बंधरहित नवतीति ॥ 115 ॥ ॥ मूलम् ॥ इगिविगलनवश्रावर-चनक्कमबंधिळण पणसीयं ॥ अयरसय नहीए । बा-3 वीसयरे जहा पुर्वि ॥ 115 ॥ व्याख्या-एकेंश्यिजातिः, 'विगलत्ति' हीयिजातिस्त्रींशियजातिश्चतुरेइश्यिजातिरातपनाम स्थावरचतुष्कं स्थावरसूक्ष्मसाधारणापर्याप्तकलक्षणं, एताश नव प्रकृतीः, पंचाशीतं पंचाशीत्यधिकं सागरोपमशतं चतुःपल्योपमाधिकं चेति शेषः, या ॥ 1036 / / म बदबध्ध्वा, तदंते यथाप्रवृत्तकरणस्यांतिम समये तासां नवानामपि प्रकृतीनां जघन्यं प्रदेश संक्रमं करोति. कथं पंचाशीत्यधिकं सागरोपमशतं चतुःपल्याधिकं यावदबध्वेति चेदत प्रा
Page #323
--------------------------------------------------------------------------
________________ पंचसंह-'उहीए इत्यादि ' झाविंशतिमतराणि सागरोपमाणि षष्टयां तमःप्रनान्निधायां पृधि- नाग व्यां शेषं त्रिषष्टयधिकं सागरोपमशतं यथा पूर्व तथा अबध्वा, श्यमत्र नावना-द - टीका । NE पितकर्मीशो झाविंशतिसागरोपमस्थितिकः षष्टपथिव्यां नारको जातः, ttraapyNtrmuhuurtaavshe||13|| षे आयुषि सम्यक्त्वं प्राप्तवान्. ततोऽप्रतिपतितसम्यक्त्व एव मनुष्यो जातः, तत्र तेनाऽप्रति पतितेन सम्यक्त्वेन देशविरतिमनुपाल्य चतुःपल्योपमस्थितिकः सौधर्मदेवलोके देवो जातः, तेनउवाऽप्रतिपतितेन सम्यक्त्वेन सह देवन्नवाच्युत्वा मनुष्यो जातः, तस्मिंश्च मनुष्यत्नवे सं- यममनुपाल्य अवेयकेष्वेकत्रिंशत्सागरोपमस्थितिको देवो जातः, तत्र cotpattyanaMtaramaMtarmudUOM दूर्व मिथ्यात्वं गतः, ततोतर्मुहूर्नावशेषे आयुषि नूयोऽपि सम्यक्त्वं प्रतिपद्यते. ततो षषष्टीसागरोपमाणां यावत्सम्यक्त्वमनुपाख्य तस्याः सम्यक्त्वाःया अंतर्मुहूर्ते शेषे कपणाय) समुद्यतते. तदेवं पंचाशीत्यधिकं सागरोपमशतं चतुःपल्याधिकं यावदधिकृतानां नवप्रकृती ॥ 13 ॥ नां बंधानावः ॥ 115 ॥ ॥ मूलम् ॥ दुसरातिस्पिनीया । सुन्नखगसंघयणसंठियपुमाण ॥ सम्माजोगाणं
Page #324
--------------------------------------------------------------------------
________________ पंचसं ___टीका 13 ॥ सोल-सएहसरिसछिवेएण ॥ 116 / / व्याख्या-दुःस्वरादित्रिकं दुःस्वरौनगाऽनादेयरूपं नी. नाग । चैर्गोत्रं, तथा अशुनाविहायोगतिः, अशुन्नं प्रथमवर्जसंहननपंचकं, अशुनं प्रथमवर्जसंस्थान-* पंचकं 'अपुमति ' नपुंसकवेदः, एतासां षोमशानां प्रकृतीनां सम्यग्दृष्टिबंधायोग्यानां स्त्रीवेदेन सदृशं जघन्यप्रदेशसंक्रमस्वामित्वं वेदितव्यं. नवरमेतासां जघन्यप्रदेशसंक्रमस्वामी प्रथमं त्रिपक्ष्योपमायुष्केषु मनुष्येषु मध्ये समुत्पन्नो वक्तव्यः, अंतर्मुदूर्नावशेष चायुषि प्रा. तसम्यक्त्वः , शेषं तथैव वक्तव्यं. / / 116 / / ॥ मूलम् ॥-स्म्याहि आवलिए । आऊण जहणजोगबहाणं ॥ नकोसाक अंते । न- रतिरिया नरलसत्तस्स ॥ 117 ॥ व्याख्या-सर्वेषामप्यायुषां जघन्ययोगबहानां यदा सम याधिका आवलिका शेषा नवति, तदा जघन्यः प्रदेशसंक्रमः, स च स्वस्थाने एव दृष्टव्यः, र अन्यत्र तेषां संक्रमानावात्. तथा नरास्तियैचश्च नत्कृष्टायुषस्त्रिपच्योपमायुषः स्वायुःपर्य ते ॥ 13 ॥ औदारिकसप्तकस्य जघन्यं प्रदेशसंक्रमं कुर्वति. श्यमत्र नावना-यो जीवः सकलान्यजी. वापेक्षया सर्वजघन्यौदारिकसप्तकसत्कर्मा सन् त्रिपक्ष्योपमायुष्केषु तिर्यग्मनुष्येषु मध्ये स
Page #325
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 103 ॥ मुत्पन्नः, तस्यौदारिकसप्तकमनुजवतो विध्यातसंक्रमेण परप्रकृतौ संक्रमयतश्च स्वायुषश्वरमसमये तस्यौदारिकसप्तकस्य जघन्यः प्रदेशसंक्रमो भवति ॥ 117 ॥ ॥ मूलम् ॥ पुंसं जलसतिगाणं । जहणजो गिस्स खवगसेढीए ॥ सगचरिमसमयब6 / जं छुन संगतिमे समये ॥ 118 ॥ व्याख्या - पुरुषवेदस्य संज्वलन त्रिकस्य क्रोधमानमायारूपस्य 'जहाजोगिस्सति' षष्टी तृतीयार्थे ततोऽयमर्थः - जघन्ययोगिना सता कपकश्रेण्यां वर्त्तमानेन स्वस्वबंधचरमसमये यद्दक्षं दलिकं, तत्स्वांतिमे समये तस्य चरमे संबोने इत्यर्थः यत्परप्रकृतौ प्रक्षिप्यते स जघन्यः प्रदेशसंक्रमः इयमत्र भावना - आसां चतसृणामपि प्रकृतीनां बंधव्यवच्छेदसमये समयोनावलिका दिकब मुक्त्वा अन्यत्प्रदेशसत्कर्म न विद्यते, तदपि च प्रतिसमयं संक्रमेण कयमुपगच्छति, तावद्यावच्चरमसमयबदस्यासंख्येयजागः शेषो भवति, ततस्तं सर्वसंक्रमेण संक्रमयतो जघन्यः प्रदेशसंक्रमः तदेवमुक्तं जघन्यप्रदेश संक्रमस्वामित्वं, तदभिधानाच्च समर्थितं संक्रमकरणं ॥ संक्रमकरणं समाप्तं ॥ 11 तदेवमुक्तं संक्रमकरणं, संप्रत्युद्देशक्रमेणोर्त्तनापवर्त्तने वक्तुमवसरप्राप्ते, ते च द्वे अपि स्थि भाग 3 ॥ 10305
Page #326
--------------------------------------------------------------------------
________________ पंचसं टीका ॥104न्ना त्यागविषये तत्र प्रथमतः स्थितेरुवर्तनापवर्त्तने वक्तव्ये, स्थितौ सत्यामनुनागसंजवात्. तत्राप्युद्देशक्रमप्रामाण्यानुसरणात्प्रथमतः स्थितरुवर्त्तनामेवाह ॥ मूलम् ॥ - दयावलिवप्राणं । ठिईल नघटणा न विश्वसया ॥ सोक्कोस प्रवाहा अ । जावावलि होइ अतिवला ॥ 1 ॥ व्याख्या -नर्त्तना स्थितिविषया जवति, नदयावलिकाबाह्यानां स्थितीनां नदयावलिका हि सकलकरणायोग्येति तदतःस्थितीनां प्रतिषेधः किं सर्वासामप्युदयावलिकाबाह्यानां स्थितीनामुर्त्तना नेत्याइ - स्वोत्कृष्टाया अबाधायाः स्थितयः, तासामुर्त्तना, एषा स्वोत्कृष्टाऽबाघाप्रमाला उत्कृष्टा प्रतीष्ठापना प्रतीज्ञापना नाम नघना, तदारतो ह्रस्वा हस्वतरा प्रतीज्ञापना तावत् यावज्जघन्या अबाधा, ततोऽपि जघन्या तीज्ञापना जवति यावलिकाप्रमाला. इयमत्र भावना - बध्यमानप्रकृतेर्यावती अबाधा, तया तुख्या वा हीना वा पूर्वबधप्रकृतीनां या स्थितिः, सा नोइर्त्यते सा उत्पाट्य ततः स्थानादूर्ध्वं बध्यमानप्रकृतेरवाघाया नपरि न निक्षिप्यते, अबाधाकालांतःप्रविष्टत्वात्. या पुनराधाया परितनी सा स्थितिपर्यंत मुर्त्यते तदेवमबाधातः प्रविष्टाः सर्वा अपि स्थितय क्र भाग 3 ॥ 104 ॥
Page #327
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 2041 ॥ र्ध्वमुर्त्तनामधिकृत्यातिक्रमणीया जवंति तथा च सति यैवोत्कृष्टा अबाधा सैव उत्कृष्टा - तापना. समयोना उत्कृष्टा अबाधा, समयोना उत्कृष्टा प्रतीज्ञापना; छिसमयोना उत्कृष्टा अबाधा, हिसमयोना उत्कृष्टा प्रतीज्ञापना. एवं समयसमयहान्या प्रतीष्ठापना तावक्तव्या यावजघन्या अबाधा अंतर्मुहूर्तप्रमाणा, ततोऽपि जघन्यतरा अतीवापना आवलिकामात्रं, तञ्च नदयावलिकालकणमवसेयं. न ह्युदयावलिकांतर्गताः स्थितय नयैते 'नवट्टला विईए । दयावलियाए बाहिरा विई' इति वचनात् ननु यदा तदा वा बंधे सत्युर्त्तना प्रवर्त्तते ' प्रबंधा नवदृ ' इति वचनात् तत उदयावलिकागताः स्थितयोऽबाधांतर्गतत्वेन नोइ ष्यंते, किमुदयावलिकाप्रतिषेधेन ? तदयुक्तमभिप्रायाऽपरिज्ञानात्, अबाघांतर्गताः स्थितयो नोह ते इति किमुक्तं भवति ? अबाधांतर्गताः स्थितयः स्वस्थानामुत्पाट्य प्रबाधाया उपरिन निक्षिप्यते, अबाधाया मध्ये पुनस्तासां वक्ष्यमाणक्रमेण नर्त्तनानिक्षेप प्रवर्त्तमानौ न विरुध्येते. तत उदयावलिकांतर्गता अपि नर्त्तनीयाः प्राप्नुवंतीति प्रतिषिध्यते ॥ 1 ॥ संप्रति निक्षेपप्ररूपणार्थमाद 131 नाग 3 ॥ 1041 ॥
Page #328
--------------------------------------------------------------------------
________________ नाग्। ऋ ॥मूल्म् ॥-छिय्रिग्न्ना । आवलियं लंघिळण तहलियं ॥ सवेसुविनिरिकप्प3 / विगणेसु नवरिमेसु ॥ ॥ व्याख्या-इप्सितस्थितिस्थानात् यस्त्यितिस्थानमुर्त्यते, तटीका त कमित्यर्थः. श्रावलिका संघयित्वा अतिक्रम्य talikamupa'mAnasthitidalikaM स्र्वेस्स्व्॥104आपि नपरितनेषु स्थितिस्थानेषु निक्षिप्यते ॥ 2 ॥ एष निक्षेप विषयप्रमाणनिरूपणार्थमाह ॥ मूलम् ॥-shraavliyasNkhnnaagaai / जाव कम्मं वित्तिनिरकेवो ॥ समनत्तरा लिया. / सावाहाए नवे कणो ॥ 3 ॥ व्याख्या-इह निक्षेपविषयो धिआ, जघन्य नत्कृष्टश्च. तत्रावलिकाया असंख्येयत्नागमात्रासु स्थितिषु यः कर्मदलिकनिकेपः स जघन्यः, तथाहिसर्वोत्कृष्टास्थित्यमादध आवलिकामावलिकाया असंख्येय च नागमवतीर्याधस्तनी या स्थि. तिस्तस्या दलिकमतीत्यापनावलिकामात्रमतिक्रम्योपरितनीष्वेवावलिकाया असंख्येयन्नागनाविनीष निक्षिप्यते, नावलिकाया मध्येऽपि तथा स्वान्नाव्यात. ततोऽसावेतावान् जघन्यो दलि- कनिकेपविषयः, एवं च सति प्रावलिकाया असंख्येयतमेन नागेनाधिकासु आवलिकामात्रासुस्थितिषु नर्त्तनं न नवतीति si.I. तथा च सत्युत्कृष्टे स्थितिबंधे नहर्तनायोग्याः स्थि ॥ 14 ॥
Page #329
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 1043 ॥ तो बंधावलिकामबाधामुपरितनों चावलिकामसंख्येयजागाधिका मुक्त्वा शेषा एव दृष्टव्याः. तथाहि --बंधावलिकांतर्गतं सकलरणायोग्यमिति कृत्वा बंधावलिकांतर्गताः स्थितयो नोटयेते. प्रबाधांतर्गतापि नोर्त्तनायोग्याः, तासामतीठापनात्वेन प्राकू प्रतिपादितत्वात् श्र संख्येयनागाधिक आवलिकामात्रनाविन्यश्च नपरितन्यः स्थितयः प्रागुक्तयुक्तेरेव नोनायोग्याः, संप्रत्युत्कृष्टो निक्षेपविषयश्चित्यते-- " जावकमविशत्ति' इत्यादि, इयमत्र जावना - यदा प्रावलिकामावलिकाया असंख्ये यं च नागमधोऽवतीर्य द्वितीयाऽवस्तनी स्थितिरुङ्घर्त्यते तदा समयाधिक आवलिकाया असं ख्येयन्नागो निक्षेपविषयः, यदा तु तृतीया स्थितिरुद्दर्त्यते, तदा छिसमयाधिकः एवं समयसमयवृद्ध्या तावद्दलिकनिक्षेपविषयो वईते, यावत्कृष्टो भवति स च कियान जवतीति चेउच्यते - समयाधिकावलिकया अबाधया च दीना सर्वकर्मस्थितिः, तथाहि -- प्रबाधोपरिस्थितीनामुना जवति, तत्राप्यबाधाया नपरितने स्थितिस्थाने उर्त्त्यमाने प्रबाधाया परि दलिक निक्षेपो जवति न अबाधाया मध्ये, नछर्त्यमानदलिकस्य नहर्त्यमान स्थिते रू जाग 3 ॥ 1043 ॥
Page #330
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 144 ॥ निपोत् तत्राप्युदर्त्त्यमानस्थितेरुपरि यावलिकामात्राः स्थितीरतिक्रम्योपरितनीषु स्थितिषु सर्वासु दलिकनिक्षेपणा जवति ततोऽतीवापनावलिकामुर्त्यमानां स्थिति समयमात्राबाधां वर्जयित्वा शेषा सर्वापि कर्मस्थितिरुत्कृष्टो दलिकनिक्षेपविषयः तदेवमबाधाया नपरितनं समयमात्र मुहर्त्त्यमान स्थितिस्थानमधिकृत्योत्कृष्टो दलिकनिक्षेपविषयः प्राप्यते. सर्वोपरितनं तु स्थितिस्थान मुर्त्यमानमपेक्ष्य जघन्यो दलिकनिक्षेपविषयः ॥ 3 ॥ तथा चाद ॥ मूलम् ॥ - श्रावाहविरिवारोग । दलं पडुच्चेद परमनिरकेवो । चरिमुवट्टलगणं । प डुच्च इद जायै जहन्नो ॥ 4 ॥ व्याख्या - अबाधाया उपरितनं यत्स्थितिस्थानं तद्दलिकं प्रतीत्य होइना करणे परम उत्कृष्टो निक्षेपो जवति चरमं तु स्थितिस्थानं यस्मात्परं नोइर्त्यते, तदधिकृत्य जघन्यो दलिक निक्षेपः ॥ 4 ॥ संप्रति यावन्मात्राः स्थितय नर्त्तनयोग्यास्ताः प्रतिपादयति ॥ मूलम् ॥ - नक्कोसग विश्बंधे । बंधावलिया प्रवाहमेतं च ॥ निरकेवं च जहां । मोत्तुं नबट्टए सेसं ॥ 5 ॥ व्याख्या - उत्कृष्टे स्थितिबंधे क्रियमाणे बंधावलिकामबाधामात्रं भाग 3 ॥ 1044 / /
Page #331
--------------------------------------------------------------------------
________________ नाग 3 टीका पंचसं निदेपं च जघन्यं, इह जघन्यनिक्षेपग्रहणात्सर्वोपरितनी प्रावलिका असंख्येयत्नागाधिका - गृह्यते. ततस्तां च मुक्त्वा शेषं सर्वमपि स्थितिजातमुहर्त्य ते. नावना चैतषिया प्रागेव क ता, एष निर्व्याघाते विधिः ॥ 5 ॥ व्याघाते पुन्र्य्ण्॥1॥ ॥ मूलम् ॥-निवाघाए एवं । वाघान संतकम्महिगबंधो ॥ आवलिअसंखन्नागो । जा वावलि तब अश्वणा ॥ 6 ॥ व्याख्या-एवं पूर्वोक्तप्रकारेण दलिकनिकेपो निर्व्याघाते व्याघातानावे दृष्टव्यः, व्याघाते पुनरन्यथा. अथ कोऽसौ व्याघात इत्याह-व्याघातः प्राक्तन। स्थितिसत्कर्मापेक्षयान्यधिकान्निनवकर्मबंधरूपः, तत्राऽतीबापना आवलिकाया असंख्येयत मो लागः, स च प्रवईमानस्तावदवसेयो यावदावलिका. श्यमत्र नावना-प्राक्तनसत्कर्मस्थित्यपेक्षया समयादिनान्यधिको योऽनिनवकर्मबंधः स व्याघात इहानिप्रेतस्तत्रातीबापर ना जघन्या आवलिकाया असंख्येयत्नागमात्रा, तग्राहि-प्राक्तनसत्कर्मस्थितेः सकाशात्स- मयमात्रेणान्यधिकेऽनिनवकर्मबंधे सति प्राक्तनसत्कर्मणोत्या वा हिचरमा वा sthitinoya'te, एवं यावदावलिका, अन्यस्याश्चावलिकाया असंख्येयतमो नाग इति. ॥ 15 ॥
Page #332
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 1046 ॥ एवं समयह्वयेन समयत्रयेण यावदावलिकाया असंख्येयतमेनापि जागेनाभ्यधिके अनिनवकर्मबंधे दृष्टव्यं यदा पुनर्घाभ्यामावलिकाया असंख्येयतमाभ्यां नागान्यामधिकोऽनि नवकर्मबंध नृपजायते, तदा प्राक्तन सत्कर्मणोत्यस्थितिरुद्वर्त्यते. उद्वर्त्य च आवलिकायाः प्रश्रममसंख्येयतमं नागमतिक्रम्य द्वितीये असंख्येयतमे जागे निक्षिप्यते, एतौ प्रतीज्ञापनानिपौ जघन्यौ यदा पुनः समयाभ्यधिकाच्यां द्वाभ्यामावलिकाया असंख्येयतमायां (प्राइर् 14000 ) जागाच्यामधिकोऽजिनवकर्मबंधः, तदा श्रावलिकायाः प्रथममसंख्येयतमं जागं समयाधिकमतिक्रम्य द्वितीये असंख्येयतमे जागे निक्षिप्यते एवमनिनवकर्मवस्य समयादिवृक्षै प्रतीज्ञापना प्रवईते. सा च तावत् यावदावलिका परिपूर्णा भवति निक्षेपस्तु सर्वत्रापि तावन्मात्र एव जवति तत ऊर्ध्वं पुनरजिनवकर्मबंधवृक्षै निक्षेप एव केवलो वईते नातीलापना ॥ 6 ॥ एतदेवाद ॥ मूलम् ॥ - श्रावलिदो संखंसा । जै वह हिणवो न विश्बंधो ॥ नवहतोचरिमा । एवं जावलिय श्रवणा ॥ 1 ॥ श्रावणावलियाए । पुलाए वदृत्ति निस्केको ॥ नाग 3 ॥ 1046 ॥
Page #333
--------------------------------------------------------------------------
________________ पंचसं (सार्दा गाथा ) व्याख्या-यदा प्राक्तनस्थितिसत्कर्मापेक्षया अनिनवः स्थितिबंधो वईते, नाग 3 हावावलिकाया असंख्येयांशी असंख्येयतमौ नागौ, ततः प्राक्तनस्थितिसत्कर्मणोंत्या स्थिटीका तिरुहर्त्यते, नहर्त्य चावलिकायाः प्रथममसंख्येयतमं नागमतिक्रम्य हितीये असंख्येयतमे ॥ 10 ॥ नागे नितिपति. एतावतीवापनानिकेपौ जघन्यौ, ततोऽनिनवकर्मबंधस्य समयादिवृक्षावती. बापना वाईते तावत् यावदावलिका परिपूर्णा नवति. निक्षेपस्तु तत्र सर्वत्रापि तावन्मात्र एव, अतीबापनावलिकायां च परिपूर्णायां निक्षेपो वाईते, इतिशब्द नहर्तनावक्तव्यतापरिसमाप्तिसूचको, यावच्चानेन नवकर्मबंधः प्राक्तनस्थितिसत्कर्मणः सकाशाद् धान्यामावलिकाप्रसं ख्येयतमान्यां नागान्यामन्यधिको न नवति, तावत्प्राक्तनस्थितिसत्कर्मणश्वरमस्थितेरध प्रासवलिकामसंख्येयत्नागाधिकामतिकम्य, ततोऽधस्तनीरेव स्थितीरुतयति. तत्रापि यदा पाव-) लिकामसंख्येयत्नागाधिकामतिक्रम्य ततोऽनंतरमेवाधस्तनी स्थितिमुर्त्तयति, तदा प्रावलि- ॥ 10 ॥ OM कामतिकम्योपरितने प्रावलिकाया असंख्येयतमे लागे निक्षिपति. यदा तु क्षितीयामधस्तानी स्थितिमुर्त्तयति, तदा समयाधिके असंख्येयतमे जागे निविपति. एवं पूर्वप्रकारेण दृष्ट
Page #334
--------------------------------------------------------------------------
________________ नाग 3 पंचसं व्यं. संप्रत्यल्पबहुत्वमुच्यते-या जघन्या अतीबापना, यश्च जघन्यो निक्षेपः, एतौ धावपि र सर्वस्तोकौ परस्परं च तुल्यौ. यतो धावप्येतो आवलिकासत्कासंख्येयतमन्नागप्रमाणौ, ताटीका न्यामसंख्येयगुणा नत्कृष्टा अतीछापना, तस्या नत्कृष्टाबाधारूपत्वात्. ततोऽप्युत्कृष्टो निक्षेपो संख्येयगुणः, यतोऽसौ समयाधिकावलिकया साबाधया होना सर्वकर्मस्थितिः, ततोऽपि स. वकर्मस्थितिविशेषाधिका. ॥ 7 ॥ संप्रति ननोपसंहारमपवर्तनोपदेपं चाह ॥मूल्म् ॥-निव्त्त्त्त्न्न्मेव्ण् । एत्तो नवट्टणं वोठं ॥ ॥ व्याख्या-एवमनेन prakAYareNa स्थितेरुद्वर्तना नवति. संप्रत्यतय स्थितेरपवर्तनां वक्ष्ये प्रतिज्ञातमेव निर्वाहयति ॥ मूलम् ॥-न्व्त्त्त्तित्तो य त्थीं। नदयावलिबाहिरा विगणा ॥ निरिकवर से तिनागे । समयहिगे संघिनं सेसं ॥ ए ॥ व्याख्या-स्थितिमपवर्तयन् नदयावलिकाया बाह्यानि स्थितिस्थानानि अपवर्तयति, नोदयावलिकामपि, नदयावलिकायाः सकलकरणयोग्यत्वात्. कुत्र निक्षिपतीति चेदत आह-निरिकवा इत्यादि ' निक्षिपति स्वे आत्मीये विनागे समयाधिके शेषमुल्लंघ्य. किमुक्तं नवति ? नदयावलिकाया नपरितनी या समयमात्रा स्थितिः, त. ॥ 104 ॥
Page #335
--------------------------------------------------------------------------
________________ पंचसं स्या दखिकमपवर्नयन दयावलिकाया नपरितनौ हौ त्रिनागौ समयानावतिक्रम्य अधस्त- नाग 3 ने समयाधिके तृतीये नागे निक्षिपति. एष जघन्यो निक्षेपो जघन्या चातीछापना; यदा तू.. टीका म दयावलिकाया नपरितनी तृतीया sthitirapavaya'te, तदा अतीवापना प्रागुक्तप्रमाणा hism॥10॥ याधिका, निदेपस्तु तावन्मात्रः, एवमतीलापना प्रतिसमयं तावधिमुपनेतव्या, यावदावलि. का का परिपूर्णा नवति ॥ 7 ॥ तथा चाह--- ॥मूल्म् ॥-न्द्याव्लि नवरिहा । रमेवोवट्टए रिंगणा ॥ जावावसित्तिनागो । स. मयदिगो ससटिईणं तु ॥ 10 ॥ व्याख्या-नदयावलिकाया नपरिस्थानि नपरितनानि स्थितिस्थानानि, एवमेव पूर्वोक्तेन प्रकारेण तावदपवर्त्तयति, यावदतीबापना परिपूर्णावलिकाप्रमाणा नवति. शेषाणां च स्थितीनां निक्षेपविषयाणां समयाधिक प्रावलिकायास्त्रिनागः, a.) तः परं त्वतीबापना सर्वत्राप्यावलिकामात्रैव नवति, निदेषस्तु वईते, स च तावद् यावद धरणा तीवापनावलिकारहिता सर्वकर्मस्थितिः ॥ 10 ॥ तथा चाह.. ॥ मूलम् ॥-shlovnngii-मान्न्गान् नवंघिकण प्रावलियं ॥ निस्किप्पर दलियम132
Page #336
--------------------------------------------------------------------------
________________ नाग 3 दो-मिश्गणे सेसु सवेसु ॥ 11 ॥ व्याख्या-इप्सितादपवर्तनीयास्थितिस्थानाद् यत् यत् स्थितिस्थानमपवर्तयितुमिष्यते, तस्मातस्मादित्यर्थः, अधस्तादावलिकामतीबापनावलिकामु टीका वंध्य तलिकमधस्तात्सर्वेष्वपि स्थितिस्थानेषु निक्षिप्यते. ततो यदा सर्वोपरितनं स्थिति॥10 स्थानमपवर्तयति, तदा आवलिकामात्रमधोऽवतीर्याधस्तनेषु सर्वेष्वपि स्थितिस्थानेष निक्षि पति, कर्म च बई सत् बंधावलिकायामतीतायामपवर्नयति. ततो बंधावलिकायामतिक्रांतायां सत्यां समयाधिकातीछापनावलिकारहिता सर्वा कर्मस्थितिरुत्कृष्टो निक्षेपविषयः, प्राक्तनस्तु जघन्यः ॥ 11 ॥ एतदेवाह ॥ मूलम् ॥-nudyaavlinvrinch / गणं अदिकिच्च दो अश्हीणो ॥ निस्केवो सबोवरियाणवसा नवे परमो ॥ 12 ॥ व्याख्या-नदयावलिकाया नपरितनं स्थितिस्थानमयधिकृत्यापवर्तनायामतिहीनः सर्वजघन्यो निक्षेपः समयाधिकावलिकाविनागरूपः प्राप्यते.स- वोपरितनस्थितिस्थानवशात्तु सर्वोपरितनं तु स्थितिस्थानमधिकृत्य परम नत्कृष्टो यथोक्तरूपो निकेपः ॥ 15 ॥ संप्रति यावन्मात्रासु स्थितिषु निक्षेपः, यावत्यश्चापवर्तनीयास्तावती ॥ 15 ॥
Page #337
--------------------------------------------------------------------------
________________ पंचसं टीका " ॥ 10 ॥ 2 ॥ निर्दिदिक्षुराह नाग 3 ॥ मूलम् ॥-स्म्याहि अश्ववणा । बंधावलिया य मोत्तु निस्केवो ॥ कम्मठिई बधोदय । आवलिय मोतु नबट्टे ॥ 13 ॥ व्याख्या-समयाधिकामतीचापनावलिकां बंधावलिकां च मुक्त्वा शेषासु सर्वास्वपि स्थितिष्वपवर्तनायामुत्कर्षतो निकेपो जवति. यतो बई सत्कर्म बंधावलिकायामतीतायां सत्यामपवर्नयति, न बंधावलिकाया मध्येऽपि, अपवर्त्य च विवक्षितस्थितिस्थानं न तत्रैव निक्षिपति, किंतु ततोऽधस्तादावलिकामतिक्रम्य, ततो यथोक्तरूप नत्कृष्ट निदेपो न विरुध्यते. तथा बंधावलिकामुदयावलिकां च मुक्त्वा शेषां सकलामपि कर्मस्थितिमपवर्नयति. यतो बंधावलिकायामतीतायां बहाः स्थितीरपवर्तयति. तत्राप्युदयावलिकाबाह्या इति कृत्वा, एष निर्व्याघाते अपवर्तनाविधिः ॥ 13 ॥ पाद च ॥ मूलम् ॥-निवाघाए एवं । विश्घान एक हो वाघान ! वाघाए समऊणं । कंड- 151 ॥ गमश्वावणा होइ ॥ 14 ॥ व्याख्या-एवं पूर्वोक्तेन प्रकारेण निर्व्याघाते व्याघातानावे a. पवर्ननोक्ता, व्याघाते पुनरन्यथा, तत्र व्याघातोऽत्रापवर्तनायां स्थितिव्याघातो वेदितव्यः, तर
Page #338
--------------------------------------------------------------------------
________________ पंचसं टीका ॥105shaa स्मिन् व्याघाते सति तं कुर्वाणे इत्यर्थः, समयोनं कंडकमतीठापना भवति कथं समयोनमिति चेदुच्यते - परितनेन समयमात्रेण स्थितिस्थानेनापवर्त्यमानेन सह अधस्तात्कंकमतिक्रम्यते, ततस्तेन विना कंडकं समयोनमेव भवति ॥ 14 ॥ कंडकस्यैव जघन्योत्कृष्ट प्रमाणमाद ॥ मूलम् ॥ - नक्कोडायटिई । किंचूला कंरुगं जहन्नं तु ॥ पल्लासंखं संकाय - जि. तो परमबंधो ॥ 15 ॥ व्याख्या - यतो यस्याः स्थितेरारज्य परम उत्कृष्टो बंधो भवति, नत्कृष्टां स्थिति बनाति, तस्याः प्रनृति सर्वापि स्थितिर्डाय स्थितिरुच्यते सा चोत्कर्षतः किंचिदूना किंचिदून कर्म स्थितिप्रमाणा वेदितव्या. तथादि - अंतःकोटी कोटी प्रमाण स्थितिबंध माधापर्याप्त संज्ञिपंचेंयि उत्कृष्टामपि स्थितिं बध्नाति तत उत्कर्षतः किंचिदूनकर्म स्थितिप्रमाडायस्थितिर्भवति सा चोत्कृष्टं कंरुकमुच्यते इयमुत्कृष्टा व्याघातेऽतीज्ञापना. एतच्चो. त्कृष्टं कंरुकं समयमात्रेणापि न्यूनं कंडकमुच्यते एवं समयध्येन समयत्रयेण, एवं तावन्यूनं यावत्तत्पल्योपमासंख्येयनागमात्रं प्रमाणं भवति तच्च जघन्यं कंरुकं इयं जघन्या नाग 3 ॥ 105 ॥
Page #339
--------------------------------------------------------------------------
________________ पंचसं नाग 3 टीका ॥ 15 ॥ व्याघातेऽतीबापना. संप्रत्यल्पबहुत्वमुच्यते-तत्रापवर्तनायां जघन्यो निक्षेपः सर्वस्तोकः, त- स्य समयाधिकावलिकात्रिनागमात्रत्वात्. ततो जघन्यातीवापना हिगुणा त्रिसमयोना. कधं त्रिसमयोनं दिगुणत्वमिति चेकुच्यते-व्याघातमंतरेण जघन्यातीछापना आवलिकात्रिनागध्यं समयोनं नवति. पावलिका चाऽसत्कल्पनया नवसमयप्रमाणा कल्प्यते, ततस्त्रिनागध्यं समयोनं पंचसमयप्रमाणमवगंतव्यं. / निक्षेपोऽपि जघन्यः समयाधिकावलिकाविनागरूपोऽसत्कल्पनया चतुःसमयप्रमाणो हिगुणीकृतस्त्रिसमयोनः सन् तावानेव नवतीति. ततोऽपि व्याघातं विना नत्कृष्टा अतीचा. पना विशेषाधिका, तस्याः परिपूर्णावलिकामात्रत्वात्. ततो व्याघाते नत्कृष्टा अतीवापना असंख्येयगुणा, तस्या नत्कृष्टमायस्थितिप्रमाणत्वात्. ततोऽप्युत्कृष्टो निक्षेपो विशेषाधिकः, तस्य समयाधिकाछिकोनसकलकर्मस्थितिप्रमाणत्वात. ततः सर्वा कर्मस्थितिर्विशेषाधिका. सं- प्रत्युतनापवर्तनयोः संयोगेनाल्पबहुत्वमुच्यते-tatroti'nAyAM व्याघाते जघन्यावतीछापना. निदेपौ सर्वस्तोको, स्वस्थाने तु परस्परं तुल्यौ, आवलिकासंख्येयत्नागमात्रत्वात्. ततोऽप 1053 ॥
Page #340
--------------------------------------------------------------------------
________________ पंचसं नाग 3 टीका 2054aa वर्तनायां जघन्यो निपोऽसंख्येयगुणः, तस्य समयाधिकावलिका त्रिनागमात्रत्वात्. ततो'- प्यपवर्तनायामेव जघन्यातीवापना हिगुणा त्रिसमयोना. अत्र नावना प्रागेव कुता. ततो'.. प्यपवर्त्तनायामेव व्याघातं विना नत्कृष्टातीबापना विशेषाधिका, तस्याः परिपूर्णावलिकाप्रमाणत्वात्. तत नजनायामुत्कृष्टातीचापनासंख्येयगुणा, तस्या नत्कृष्टावाधारूपत्वात्. ततोऽपवर्तनायां व्याघाते नत्कृष्टा अतीवापना असंख्येयगुणा, तस्या नत्कृष्टडायस्थितिप्रमाणत्वात्. तत नर्तनाया नत्कृष्टो निक्षेपो विशेषाधिकः. ततोऽप्यपवर्तनायामुत्कृष्टो निदेपो विशेषाधिकः, ततोऽपि सर्वा स्थितिर्विशेषाधिका. तदेवमुक्ता स्थित्यपवर्तना ॥ 15 ॥ संप्रत्यनुनागोहर्तनापवर्त्तने वाच्ये, तत्र प्रश्रमतोऽनुनागोनिनामाह ॥ मूलम् ॥-च्र्म्ण् नो वटिज । जाव अणंताणि फगाणि ॥ तन नस्सकिय न्व्त्त्त्त्। (पादोना गाथा ) व्याख्या-चरमं स्पाईकं नोगते, नापि हिचरम, नापि विचरम, एवं तावाच्यं यावचरमात्स्पाईकादधोऽनतानि स्पाईकानि नोइत्यते. इदमत्र तात्पर्य-यो जघन्यो निक्षेप आवलिकाया असंख्येयन्नागः सर्वोपरितनो, या च तस्याध श्रावलिकामा ॥ ॥
Page #341
--------------------------------------------------------------------------
________________ प नाग 3 त्रातीबापना, तस्थितिस्थानगतानि स्पाईकानि सर्वाण्यपि नोहत्यै ते, किं तु तेन्योऽवस्ताद- TA वतीर्य यानि स्पईकानि समयमात्रस्थितिगतानि तानि नहर्तयति. तानि चोहर्त्य श्रावलि टीका कामात्रस्थितिगतानि अनंतानि स्पाईकानि अतिक्र्म्योप्रित्नेस्स्वेवाव्लिकास्त्कास्ण्ख्येय्त्नाग्॥10॥ मात्रगतेषु स्पाईकेषु निक्षिपति. यदा पुनरधोऽवतीर्य हितीयसमयमात्रस्थितिगतानि स्पाईका र नि नयति, तदा प्रावलिकामात्रस्थितिगतानि स्पाईकानि अतिक्रम्य नपरितनेषु समया. धिकावलिकासत्कासंख्येयत्नागमात्रगतेषु स्पाईकेषु निक्षिपति. एवं यथा यथाधोऽवतरति, तथा तथा निदेपो वर्हते. अतीबापना पुनः पुनः सर्वत्रापि आवलिकामात्रस्थितिगतान्येव स्पाईकानि. कियान पुनरुत्कृष्टो निक्षेपविषयः? इति चेयते-बंधावलिकायामतीतायां समयाधिकावलिकामागतानि स्पाईकानि व्यतिरिव्य शेषाणि सर्वाण्यपि निक्षेप विषयः. तश्रादि-नहर्त्यमानानि समयमात्रस्थितिगतानि स्पईकानि न तत्रैव निक्षिपति, श्रावलिकामात्रगतानित्वतीबापना. ततो बंधावलिकायामतीतायां समयाधिकावलिकामात्रगतानि व्यतिरिच्य शेषाणि स्पाईकानि निक्षेप विषयः. संप्रत्यत्रैवाल्पबहु ॥ 15 ॥
Page #342
--------------------------------------------------------------------------
________________ नाग 3 त्वं चिंत्यते-सर्वस्तोको जघन्यनिकेपः, तस्यावलिकासत्कासंख्येयत्नागगतस्पाईकमात्रविष- यत्वात्. ततोऽनीछापना अनंतगुणा, निकेपविषयस्पईकेन्य आवलिकामात्रस्थितिगतानां स्प.. टीका ईकानामनंतगुणत्वात्. एवं सर्वत्राप्यनंतगुणता स्पाईकापेक्षया दृष्टव्या. तत नत्कृष्टो निके. ॥15पोऽन्ण्त्गुन्न्ः, ततोऽपि सर्वोऽनुनागो विशेषाधिकः, तदेवमुक्ता अनुनागोजना, / / संप्रत्यनु. नागापवर्तनामतिदेशेनाह ॥ मूलम् ॥-उद्यान्व्त्त्त्त्न्ना एवं ॥ 16 ॥ ( गाथाचतुर्थीशः) व्याख्या-एवमुर्तनाप्रकारेण अपवर्तनाप्यनुनागविषया वक्तव्या, केवलमुदयादारन्य स्थित्यपवर्तनावत. तद्यथा-प्रश्रमं स्पाईकं नापवर्त्यते, नापि हितीय, नापि तृतीयं, एवं तावक्तव्यं, यावदावलि. कामात्रस्थितिगतानि स्पाईकानि नवंति. तेन्य नपरितनानि तु स्याईकान्यपवत्यैते. तत्र यदा नदयावलिकाया नपरि समयमात्रस्थितिगतानि स्पाईकान्यपवर्त्तयति, तदा समयोनावलि- कात्रिनागक्ष्यगतानि अतिक्रम्याधस्तनेष्वावलिकासत्कसमयाधिकत्रिनागगतेषु स्पाईकेषु निविपति. यदा तूदयावलिकाया नपरि न हितीयसमयमात्रस्थितिगतानि स्पाईकान्यपवर्त्तयति, ॥ 16 ॥
Page #343
--------------------------------------------------------------------------
________________ नाग 3 पंचसं तदा प्रागुक्ता अतीवापना समयोनावलिकाविन्नामध्यप्रमाणा समयमात्र स्थितिगतैः स्पाईकै- 1. रधिकावगंतव्या, निक्षेपस्तु तावन्मात्र एव. एवं समयवृद्ध्या अतीछापना तावदृझिमुपनेतटीका म व्या, यावदावलिका परिपूर्णा नवति. ततः परमतीबापना सर्वत्रापि तावन्मात्रैव, निदेपस्तु ॥ 15 ॥ वईते. एवं निर्व्याघाते सति दृष्टव्यं. व्याघाते पुनरनुनागकंडकं समयमात्रस्थितिगतस्पाईक न्यूनमतीबापना दृष्टव्या. कंमकमानं समयन्यूनत्वं यथा प्राक् स्थित्यपवर्तनायामुक्तं तथाऽत्रापि दृष्टव्यं ॥ 16 ॥ एतदेवाह - ॥ मूलम् ॥-अश्चावणाश्या । संणान सुवि, पुव्वृत्तान्। किंतु अतनिलावेण । 2 फागा तासु वत्तवा ॥ 17 ॥ व्याख्या-अतीबापनाद्याः, जघन्याऽतीबापना, नत्कृष्टाऽतीबा पना, आदिशब्दाजघन्यो निक्षेप नत्कृष्टो निक्षेपः, एवमाद्याः संज्ञाः संज्ञेयानि वक्तव्यस्था। नानि, योरप्यनुनागोर्त्तनापवर्तनयोः पूर्वोक्ता दृष्टव्याः, स्थितिविषये यथा प्रागुक्तास्तथा त्रापि वक्तव्या इत्यर्थः, किंतु तासु निक्षेपातीबापनादिरूपासु संझासु स्पाईकान्यनंतालिलापेन वक्तव्यानि, तथैव च प्रागन्निहितानीति. संप्रत्यस्यामेवानुनागापवर्त्तनायामपबहुत्वमुच्य ॥ 15 ॥ 131
Page #344
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 105 ॥ - सर्वस्तोको जघन्य निक्षेपः, ततो जघन्यातीलापना अनंतगुणा, ततो व्याघातेऽतीवापनानंतगुणा, तत्कृष्टमनुजागरुकं विशेषाधिकं, तस्य एकसमयगतैः स्पाईकैरतीवाप नतोऽधिकत्वात् तत उत्कृष्टो निदेपो विशेषाधिकः, ततोऽपि सर्वोऽनुनागो विशेषाधिकः ॥ ॥ 17 ॥ संप्रति द्वयोरप्युर्त्तनापवर्त्तन योरल्पबहुत्वं सूत्रकृत्प्रतिपादयति ॥ मूलम् ॥ - श्रपसगुणहाणि । अंतरे दुखुवि ही निस्केवो ॥ तुल्लो अआंतगुलिन । दुसुवाणा चेवं ॥ 17 ॥ तत्तो वाघायणुभाग - कंमकं एक्कवग्गणादीलं ॥ नक्कोसो निस्केको । तुल्लो सविसेससंतं च ॥ 17 ॥ व्याख्या - एकस्यां स्थितौ यानि स्पर्धकानि तानि क्रमशः स्थाप्यंते, तद्यथा-- सर्वजघन्यं रसस्पर्धकमादौ ततो विशेषाधिकरसं हितीयं ततोऽपि विशेषाधिकरसं तृतीयं एवं यावत्सर्वोत्कृष्टरसमंते तत्रादिस्पईकादारज्योत्तरोतरस्पर्द्धकानि प्रदेशापेक्षया विशेषहीनानि; अंतिमस्पईकादारज्य पुनरधोऽधः क्रमेण प्रदेशापेक्षया विशेषाधिकानि विशेषाधिकानि तेषां मध्ये एकस्मिन् द्विगुणवृद्ध्यंतरे हिगुणहान्यंतरे वा यत्स्पर्धकं जातं तत्सर्वस्तोकं अथवा स्नेहप्रत्ययस्पर्धकस्य श्रनुज्ञागद्दिगुणवृद्ध्यंतरे श्रनु नाग 3 105ना
Page #345
--------------------------------------------------------------------------
________________ पंचसं0 टीका 120001 नादिगुणदान्यंतरे वा यदनुज्ञागपटलं तत्सर्वस्तोकं, ततो योरप्युर्त्तनापवर्त्तनयोर्जघन्यो निक्षेपोऽनंतगुणः, स्वस्थाने तु तुल्यः, तत्र यद्यप्युर्त्तनायामावलिका संख्येयनागगतानि स्पईकानि निक्षेपोऽपवर्त्तनायां समयाधिकावलिकात्रिनागगतानि स्पर्द्धकानि, तथाप्यादिमस्थि तिषु स्पर्द्धकानि स्तोकान्येव प्राप्यंते, अंतिम स्थितिषु प्रभूतानीति स्पर्धकसंख्यापेक्षया योरपि निक्षेपस्तुल्यः, एवमतीवापनायामपि जावनीयं. ततो येओरपि प्रतीवापना एवं दृष्टव्या, निक्षेपादनंतगुणा स्वस्थाने तु परस्परं तुल्या इत्यर्थः, ततो व्याघाते यदुत्कृष्टमनुजागरुकं एकया कर्गलया समयमात्र स्थितिगत स्पर्धकसंदतिरूपया दीनं तदनंतगुणं, तत् नवर्त्तनापवर्त्तनयोरुत्कृष्टो निक्षेपो विशेषाधिकः, स्वस्थाने तु परस्परं तुल्यः, ततः पूर्वबद्धं बध्यमानं वानुभागसत्कर्म विशेषाधिकं समयाधिकातीवापनावलिकागतैः पूर्ववदैर्बध्यमानैश्च स्पर्धकैरधिकत्वात् ॥ 18 ॥ 19 ॥ संप्रत्युर्त्तनापवर्त्तनयोः कालनियमं विषयनियमं च प्रतिपादयति ॥ मूलम् ॥ - प्रबंध नवदृ । सोवट्टणा वीरसाणं ॥ किट्टीवडे उज्जयं । किट्टि - भाग 3 ॥ 105 ॥
Page #346
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 106 ॥ सु विट्टणा एक्का ॥ 20 ॥ व्याख्या - आबंधं यावद्वेधस्तावर्त्तयति स्थित्यनुज्ञागान्, अपवर्त्तना पुनः स्थितिरसानां सर्वत्रापि प्रवर्त्तते, बंधे अबंधे वा प्रवर्त्तते इत्यर्थः एव कालनियमः, अथवा प्रबंध इति यावन्मात्रः स्थितिबंधस्तावन्मात्रस्य च स्थितिसत्कर्मणः स्थित्युछनानुजागर्त्तना चोपजायते नृपरितनस्य तु कर्मणः स्थित्यनुज्ञागोवर्त्तना न जवति. - पवर्त्तना पुनः सर्वत्र बंधपरिमाणादर्वाक् परतो वा प्रवर्त्तते इत्यर्थः तथा किट्टीकृतवर्जे कमंदलिके नजयं नापवर्त्तनारूपं जवति; किट्टीकृते त्वपवर्त्तनैवैका केवला, नोर्त्तनेति. एष सर्वोऽपि विषयनियमः नवर्त्तनापवर्त्तनाकरणे समाप्ते तदेवमुक्ते नर्त्तनापवर्त्तने ॥ 20 ॥ संप्रति कर्मप्रकृतिगतक्रमप्रामाण्यानुसरणाडुदीरणा वक्तव्या, तत्र चैते अर्थाधिकारास्तद्यथालक्षणं, भेदः, साद्यादिप्ररूपणा, स्वामित्वं च तत्र प्रथमतो लक्षणभेदयोः प्ररूपणार्थमाह ॥ मूलम् ॥ - जं करलोकट्टिय । नदये दिज्जइ नदीरणा एसा । पगठीमाइ । चनहा मूलुत्तरयन दुविदा ॥ 21 ॥ व्याख्या - इह पूर्वार्धेन लक्षणमनिहितं, उत्तरार्धेन तु जेदः, तत्र यत्परमाण्वात्मकं दलिकं करणेन योगसंझिकेन वीर्यविशेषेण कषायसहितेन वा नाग 3 ॥ 106 ॥
Page #347
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥1061 / / दयावलिकाबहिर्वर्त्तिनीयः स्थितिभ्योऽपकृष्य नदये दीयते उदयावलिकायां प्रक्षिप्यते, एपा नदीरणा. नक्तं च- ' नदयावलि बाहिरिल्ल - विदितो कसायसहिए ॥ प्रसदिए वा । जोगसंणं करणं ॥ 1 ॥ दलिय मोकट्टिय नदया - बलियाए पवेसणं उदीरणत्ति ॥ ' सा च प्रकृतिस्थित्यादिभेदाच्चतुर्धा, तद्यथा - प्रकृत्युदीरणा, स्थित्युदीरणा, अनुज्ञागोदीरणा, प्रदेशोदीरणा च. एकैकापि द्विधा, मूलप्रकृतिविषया उत्तरप्रकृतिविषया च तत्र मूलप्रकृतिविपयाऽष्टघा, उत्तरप्रकृतिविषया चाष्टपंचाशदधिकशतप्रभेदा, तदेवमुक्तौ लक्षणभेदौ; संप्रति sAafter कर्त्तव्या सा च द्विधा, मूलप्रकृतिविषया उत्तरप्रकृतिविषया च तत्र प्रथमा मूलप्रकृतिविषया, तां करोति ॥ मूलम् ॥ - वेयणीयमोदलीयाल । दोइ चन्दा नदीरणानुस्त ॥ साई अधुवा सेसाग । साइवज्जा नवे तिविदा ॥ 22 ॥ व्याख्या - वेदनीय मोदनीययोरुदीरणा चतुर्धा चतुः मकारा जवति, तद्यश्रा - सादिरनादिध्रुवाऽध्रुवा च तत्र वेदनीयस्य प्रमत्तगुणस्थानकं याचदुदीरणा, न परतः, मोहनीयस्य चरमावलिकाही न सूक्ष्म संप रायगुणस्थानकं यावत्, न प भाग 3 ॥rnny । /
Page #348
--------------------------------------------------------------------------
________________ पंचसं टीका ॥ 106 ॥ रतः, ततोऽप्रमत्तादिगुणस्थानकेभ्यः प्रतिपततो वेदनीयस्य, उपशांत मोहगुणस्थानकाच्च प्रतिपततो मोहनीयस्योदीरणा सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवा अजव्यानां अश्रुवा जन्यानां आयुषः पुनरुदीरणा सादिरघुवा च तथाहि - आयुषः पर्यंतावलिकायां निय मादुदीरणा न जवति, ततोऽध्रुवा पुनरपि परनवोत्पत्तिप्रश्रमसमये प्रवर्त्तते, ततः सादिरिति शेषाणां मूलप्रकृतीनां ज्ञानावरणदर्शनावरणनामगोत्रांतरायरूपाणामुदीरणा त्रिधा विप्रकारा, तद्यथा - अनादिर्घुवाऽध्रुवा च तथादि -- ज्ञानावरणदर्शनावरणांतरायाणां यावत्कीमोहगुणस्थानकस्यावलिका शेषा न जवति, तावत्सर्वजीवानामुदीरणाऽवश्यंभाविनी, नामगोवयोस्तु यावत्सयोगिचरमसमयस्तावत्, तत एषामनादिरुदीरणा, ध्रुवाधुवे पूर्ववत् तदेवं कृता मूलप्रकृतिषु साद्यादिप्ररूपणा ॥ 22 ॥ संप्रत्युत्तरप्रकृतिषु तां चिकीर्षुराद - ॥ मूलम् ॥ - श्रधुवोदयाण डुविदा । मिस्स चनविदा तिहन्नासु ॥ मूलुत्तरपगई । जामिनद्दीरगा तो ॥ 23 ॥ व्याख्या - अध्रुवोदयानां वक्ष्यमा मिथ्यात्वघातिचतुर्दशनामत्रयस्त्रिंशद्दर्जानां दशोत्तरशतसंख्यानामुदीरणा दिविधा द्विप्रकारा, तद्यथा - सादिरधु : भाग 3 ॥ 106 ॥
Page #349
--------------------------------------------------------------------------
________________ नाग 3 पंचसं टीका ॥ 13 ॥ वा च, सा च साद्यध्रुवता अध्रुवोदयत्वादेव नावनीया. तथा मिथ्यात्वस्योदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तत्र सम्यक्त्वं प्रतिपन्नस्योदीरणा मिथ्यात्वस्य न नवति, नदयाऽनावात, ततोऽधुवा. सम्यक्त्वाच्च प्रतिपतितस्य मिथ्यात्वं गतस्य पुनरपि जवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत. तथा अन्यासु प्रकृतिषु ज्ञा. नावरणपंचकदर्शनावरणचतुष्टयांतरायपंचकस्थिरास्थिरशुनाशुलतैजससप्तकागुरुलघुवर्णादिविंशतिनिर्माणरूपासु सर्वसंख्यया सप्तचत्वारिंशसंख्याकासु नदीरणा विधा, तद्यथा-a. नादिर्घवा अध्रुवा च. तवाऽनादिर्धवोदयत्वात्, ध्रुवा अव्यानां, अध्रुवा नव्यानां, ज्ञानावरपंचकदर्शनावरणचतुष्टयांतरायपंचकानां कीणमोहगुणस्थानके, शेषाणां च सयोगिकेवलिचरमसमये व्यववेदनावातू. तदेवं कृता साद्यादिप्ररूपणा. सांप्रतमत ऊर्ध्वं मूलप्रकृतीनामु. तरप्रकृतीनां च नदीरकान नदीरणास्वामिनो नणामि ॥ 23 ॥ तत्र प्रश्रमतो मूलप्रकृत्युदी रणास्वामिन पाह ॥ मूलम् ॥-घाईन्न्ण् उनमचा । नदीरगा रागिणो न मोहस्स ॥ वेयाका पमत्ता । 1063 ॥
Page #350
--------------------------------------------------------------------------
________________ पंचसं0 टीका ॥ 106 ॥ सजोगिणो नामगोयाणं ॥ 24 ॥ व्याख्या - घातिप्रकृतीनां ज्ञानावरणदर्शनावरणांत रायरूपाणां सर्वेऽपि स्थाश्चरमावलिकाही नक्षी मोइपर्यवसाना नदीरकाः, मोहनीयस्य तु रागिलः सरागाः, चरमावलिकाही नसूक्ष्म संपरायपर्यवसाना नदीरकाः, तथा वेद्यस्य वेदनीयस्यायुषश्च प्रमत्ताः प्रमत्तगुणस्थानक पर्यंताः सर्वेऽप्युदीरकाः, केवलमायुषः पर्यंतावलिकायां नोदीरका जवंति तथा नामगोत्रयोः सयोगिनः सयोगिकेवलिपर्यवसानाः सर्वेऽप्युदीरकाः, तदेवं मूलप्रकृत्युदीरणास्वामिन नक्ताः ॥ 24 ॥ सांप्रतमुत्तरप्रकृत्युदीरणास्वामिन ग्राह ॥ मूलम् ॥ - नवपरघायं सादा - रणं च इयरं तगूए पज्जत्ता ॥ बनमा चन्दंसणलावरणंतरायाणं ॥ 25 ॥ व्याख्या - नृपघातमित्यादौ षष्ठ्यर्थे प्रथमा ततोऽयमर्थः नपघातस्य पराघातस्य साधारणस्य चशब्दो नित्रक्रमः, इतरस्य च प्रत्येकनाम्नः, तन्वा पर्याप्ताः शरीरपर्याप्त्या पर्याप्ता नदीरकाः, केवलं साधारणस्य साधारणाः, प्रत्येकस्य प्रत्येकशरीरिः तथा चतुर्विधदर्शनावरणज्ञानावरणपंचकांतरायपंचकानां सर्वे ब्रद्मस्थाः चरमावलिकामोदवर्जा नदीरकाः ॥ 25 ॥ भाग ॥ 106 ॥
Page #351
--------------------------------------------------------------------------
________________ पंचसं0 ॥ मूलम् ॥ तसावरा तिगतिग । पानगजातिदिध्वेइयाणं ॥ तन्नामा अणुपुवी- नाग 3 पि किंतु ते अंतरगईए ॥ 26 ॥ व्याख्या-तत्र सादित्रिकस्य वसबादरपर्याप्तरूपस्य, स्थाटीका - वरादिविकस्य म्यावरसूक्ष्मापर्याप्तरूपस्य, चतुर्णामायुषां, चतसृणां गतीनां, पंचानां जाती॥165 नां, तिसृणां दृष्टीनां मिथ्यात्वादीनां, त्रयाणां वेदानां नपुंसकवेदादीनां, तन्नामानस्तत्तत्क सब र्मानुयायिनामान नदीरकाः, तद्यथा-वसनाम्नस्त्रसाः, ते च शरीरेऽपांतरालगतौ च वन माना वेदितव्याः, एवं सर्वेषामपि नावनीयं, आनुपूर्वीणामपि तत्तदानुपूर्व्यनुयायिनामान न. दीरकाः, तद्यथा-नरकानुपूर्व्या नारकाः. एवं शेषाणामपि, किंतु ते अपांतरालगतौ वनमाना नदीरका वेदितव्याः, नान्यत्र. ॥ 6 ॥ ॥ मूलम् ॥-shraahaarii उत्तरतणु । नरतिरियतवेयए पमोनूणं ॥ नदीरंती नरसं । ते। चेव तसानवगंसे ॥ 27 ॥ व्याख्या-आहारीति' आहारकशरीरिणः 'उत्तरतणुत्ति' वै ॥ 15 ॥ क्रियशरीरिणो देवान् नारकांश्च नरतिरश्चोऽपि तदकान् प्रमुच्य शेषाः सर्वेऽपि जीवा एकचित्रिचतुःपंचेंडिया औदारिकं, नपलक्षणमेतत्, औदारिकबंधनचतुष्टयमौदारिकसंघातं च न 134
Page #352
--------------------------------------------------------------------------
________________ पंचसं0 दीरयंति. त एवौदारिकशरीरोदारकाः, ये त्रसास्ते ' से ' तस्यौदारिकस्य संबंधिनोंगोपांग- नाग । टीका नाम्न नदीरकाः, न zeSAsta'dayA'nAvAta. // 17 // // मूलम् ॥-आहारीसुर्नार्ग् । सन्नी श्यरो निलोनपज्जत्तोलहीए बाय्रोदीर्-गा॥16॥ न वेनवियतणुस्स ॥ ॥ व्याख्या-'आहारीत्ति' आहारपर्याप्ताः सुरा नारकाच, इत. 2 रे मनुष्यास्तिर्यंचश्च संझिनः, तुशब्दाउत्तरवैक्रियारीरकारिणः, तथा अनिलो वायुकायिकः पर्याप्तो लब्ध्या वैक्रियलब्ध्या संपन्नो बादरो उभंगनामोदयी, एते सर्वेऽपि वैक्रियतनोकिय. शरीरनाम्नः, नपलक्षणमेतत्, वैक्रियबंधनचतुष्टयस्य संघातस्य च नदीरकाः ॥ 20 ॥ ॥ मूलम् ॥ तदुवंगस्तवि तेचिय । पवणं मोतूण के नरतिरिया ॥ आहारसत्तगसवि । कुण पमनोविनवतो ॥ शे ॥ व्याख्या-तपांगस्यापि वैक्रियांगोपांगनाम्रोऽपि, तत एव सुरादयो वायुकायिकं मुक्त्वा शेषाः सर्वेऽप्युदीरका दृष्टव्याः, केवलं नरास्तियेचश्च ॥ 16 ॥ वैक्रियस्य वैक्रियांगोपांगस्य नदीरकाः केचन स्तोका एव दृष्टव्याः, यतः-केचनैव तिर्यग्नरा वैशियलब्धिसंपन्ना नवंति, तथा आहारकसप्तकस्यापि विकुर्वन आहारकशरीरं कुर्वन् प्र--
Page #353
--------------------------------------------------------------------------
________________ पंचसं मनः प्रमत्तसंयत नदीरणां करोति. ॥ 7 ॥ जाग3 1 ॥ मूलम् ॥ तेतीसं नामधुवो-दयाण नदीरणा सयोगी ॥ लोहस्स न तणुकिट्टीण टीका टाका । होति तणुरागिणो जीवा ॥ 30 ॥ व्याख्या-त्रयस्त्रिंशत्संख्याकानां नामप्रकृतीनां ध्रुवोद्॥1॥ यानां तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुनाशुनागुरुलघुनिर्माणरूपाणां सयोगिनः स योगिकेवलिपर्यंताः सर्वेऽप्युदीरकाः, तथा लोन्नस्य सत्कानां तनुकिट्टीनां सूक्ष्म किट्टीनां तनुरागिणः, सूक्ष्मसंपराया जीवा यावत्सूक्ष्मसंपरायगुणस्थानकस्य चरमावलिका नवति, ता. वदीरका नवंति. ॥ 30 ॥ ॥ मूलम् ॥-प्ण्चेण्दिय्पूत्ता । नरतिरिचनरंसनसन्नपुवाणं ॥ चनरसमेव देवा । नत्न 7. रणुनोगनूमा य ॥ 31 ॥ व्याख्या-पंचेंझ्यिआः शरीरपर्याप्त्या पर्याप्ता नरास्तिर्यंचश्च सम चतुरस्रादीनां षस्मां संस्थानानां, वजर्षन्ननाराचादीनां षमां संहननानां नदीरका वेदितव्याः. 167 ॥ होदयप्राप्तानामेवोदीरणा प्रवर्तते, नान्येषां, ततो यत् यदा संस्थानं संहननं वा नदयप्राप्तंबर नवति तत्तदा नदीर्यत्ते, नान्यदेति दृष्टव्यं. तया देवा उत्तरतनव आहारकशरीरिणो वैक्रियश
Page #354
--------------------------------------------------------------------------
________________ नाग 3 पंचसंरीरिणश्च, तिर्यग्मनुष्या नोगनूमिजाश्च समचतुरस्रमेवैकं संस्थानमुदीरयंति, न शेषं, नदया- नावात्.॥31॥ टीका ॥ मूलम् ॥-paashmsNghynnN चिय । सेढीमारूढगा नई रंति ॥ इयरे हुं वठ्ठ-गंतु ॥106जाविय्ला अपऊत्ता । / 32 ॥ व्याख्या-श्रेणिं कपकश्रेणिमारूढाः संत आदिमसंहननमेव व जर्षननाराचसंहननमेवोदीरयंति, न शेषसंहननानि नदयानावात्. न हि शेषसंदनिनः कपकश्रेणिमारोहंति. तथा इतरे एकेंख्यिविकलेंडियनैरयिकलब्ध्यपर्याप्तकाश्च पंचेंश्यितिर्यमनुप्या हुंममेव संस्थानमुदीरयंति, तस्यैवोदयनावात्. तथा विकलेंख्यिआः सर्वेऽप्येकेंश्यिवर्जा लब्ध्यपर्याप्तकाश्च सेवासंहननमेवैकमुदीरयंति, न शेषं संहननमुदयाऽनावात्. ॥ 35 ॥ ॥ मूलम् ॥-वेनवियाहारग-नुदये न नरावि होति संघयणी ॥ पऊत्तबायरोच्चिय । प्रायवनबीरगो लोमो ॥ 33 / / व्याख्या-वैक्रियाहारकशरीरनाम्नोरुदये वर्तमाना नरा a- पि मनुष्या अपि, अपिशब्दात्तिर्यंचोऽपि वैक्रियशरीरिणः संहननिनो न नवंति संहननोदीसरका न नवंति, नदयानावात्. तथा पर्याप्तबादर एव नौमः पार्थिवः पृथ्वीकायिक प्रातप ॥ 16 ॥
Page #355
--------------------------------------------------------------------------
________________ नाग 3 पंचसं स्योदीरको नवति, न शेषः, शेषस्यातपनामोदयाऽनावात् ॥ 33 ॥ हीका क ॥ मूलम् ॥-पुद्ध्वीआन्व्न्न्स्स्3 / बायरपजतनत्तरतणूय ॥ विगल प्न्निण्दिय्तिरिया। नजोवुदीरगा नणिया ॥ 34 ॥ व्याख्या-पृथिव्यंबुवनस्पतिकायका बादरलब्धिपर्याप्ताः, ॥16e तथा नुत्तरतनवो वैक्रियशरीरिण आहारकशरीरिणश्च, तथा विकलेंड्रियास्तिर्यक्रपंचेंझ्यिआश्च पण सर्याप्ताः, एते सर्वेऽपि नद्योतस्योदोरकास्तीर्थकरगणधरैणिताः, तेषामुद्योतनामोदयसंन्नवात. ॥ मूल्म्॥-स्ग्लासुग्तिस्रान्न्ण् । पजत्तासंखवासदेवा य ॥shyraannN नेरश्या । नरतिईं रिसुसरस्स विगला य ॥ 35 ॥ व्याख्या सकलाः संपूर्णाः पंचेंझ्यिआ इत्यर्थः, केचन तिर्यग्म नुष्याः पर्याप्ताः, तथा असंख्येयवर्षायुषः सर्वे देवाः, प्रशस्तविहायोगतिसुस्वरयोरुदीरकाः, 1. इतरयोरप्रशस्तविहायोगतिदुःस्वरयो रयिका नरतिर्यंचोऽपि केचन नदीरकाः, तथा विकलेंदियाः पर्याप्ताः केचन सुस्वरस्योदीरका वेदितव्याः ॥ 35 ॥ ॥ 16 // * // मूलम् ॥-न्स्सास्स्स्स्र्स्स् य । पजत्ता आणपालनासासु ॥ जा न निरंतर ते ताव । होति नदीरगा जोगी ॥ 36 ॥ व्याख्या-नुच्छ्वासस्वरयोरानप्राणनापाशब्दान्यां य
Page #356
--------------------------------------------------------------------------
________________ नाग 3 पंच यासंख्येन योजना, सा चैवं-नुच्छ्वासनाम्नः प्राणापानपर्याप्त्या पर्याप्ताः सर्वेऽप्युदीरकाः. तथा स्वरस्य सुस्वरस्य दुःस्वरस्य वा प्रागुक्ताः सर्वेऽप्युदीरकाः, नाषापर्याप्त्या पर्याप्ता वेटीका दितव्याः. यद्यपि स्वरस्य पर्याप्ताः प्रागेवोदीरका नक्ताः, तथापि नाषापर्याप्त्या पर्याप्ता i॥10न्नाति विशेषोपदर्शनार्थं पुनरुपादानं. तथा यावत्ते नच्च्वासन्नाषे न विरुध्येते, तावद्योगिनः स. योगिकेवलिनस्तयोरुदीरकाः, न परतः, परतस्तदुदयाऽनावात्. / / 36 ॥ ॥ मूलम् ॥-nershyaa सुहुमतसा । वकिय सुहुमाय तह अपजत्ता ॥ जस कित्तुदीरगाइज-सुनगनामाण सन्निसुरा ॥ 35 ॥ व्याख्या-नैरयिकाः सूक्ष्मत्रसा अग्निकायिका वायुकायिकाः सूक्ष्माः सूक्ष्मनामकर्मोदयिनः, तथा अपर्याप्ता एकक्षित्रिचतुःपंचेंझ्यिआ लब्ध्य पर्याप्तकाः, एतान् वर्जयित्वा शेषाः सर्वे यशःकीर्तेरुदीरकास्तदये वर्तमाना वेदिव्याः. त. यथा प्रादेयसुत्नगनाम्नोः केचित्संझिनो नरास्तिर्यंचः केचन देवा नदीरकाः ॥ 37 ॥ ॥ मूलम् ॥-न्च्ण्चिय् जामरा । केश मणुया य नीयमे वले !! चनगईया दुलगा. / तिबगरो केवली तिथं ॥ 30 ॥ व्याख्या-सर्वे यतयः सम्यक् संयमानुष्ठानेषु यतमा ॥ 13 ॥
Page #357
--------------------------------------------------------------------------
________________ नाग 3 पंचसं नाः, सर्वे नवनपतिव्यंतरज्योतिष्कवैमानिकाः, केचन प्राकृतमनुष्याश्च, नःकुलसमासादि- VtajanmAna नच्चैगोत्रमेव केवलमुदीरयंति, न नीचैर्गोत्रं, तेषां तदुदयाऽनावात्. अन्ये पुनरुक्तटीका - व्यतिरिक्ता नीचैर्गोत्रमेवोदीरयंति, नोचैगोत्रं. तथा चतुर्गतिका अपि जीवा durngaadii'rngaa|| 11 'nAdeyA'yazakIya'nnidhAnAstisraH प्रकृतीरुदीरयंति. केवलं प्रागुक्तसुनगाद्युदोरकव्यतिरिक्ता दुर्नगाद्युदये वर्तमाना वेदितव्याः, तथा तीर्थकरः केवली यदा समुत्पन्नकेवलज्ञानो नवति, तदा तीर्थकरनामोदीरयति, न शेषकाले, नदयाऽनावात् ॥ 30 ॥ ॥ मूलम् ॥-मोत्तून्न् खीणरागं । इंदियपजत्तगा मदीरंति ॥ निद्दा पयला साया-सायाई जे पमत्तत्ति ॥ 35 ॥ व्याख्या-मुक्त्वा कीणरागं अंतावलिकामात्रकालावस्थायिनं, 7. किमुक्तं नवति ? कीणरागावस्थायामावलिकामा कालं मुक्त्वा, शेषकालं तदारतो जीवा इंश्यपर्याप्त्या पर्याप्ता निशप्रचलयोरुदीरका वेदितव्याः, इह कर्मस्तवकारादयः कपकदी- मोदयोरपि निज्ञाकिस्योदयमिति; नदये च सत्यवश्यमुदीरणा. ततस्तन्मतेनोक्तं कीलरागमंतावलिकामात्रकाल नाविनं मुक्त्वेति. ये पुनः सत्कर्मानिधग्रंथकारादयस्ते कृपकहीण ॥ 11 ॥
Page #358
--------------------------------------------------------------------------
________________ नाग 3 पंच मोहान् व्यतिरिच्य शेषाणामेव निज्ञछिकस्योदयमिबंति. तथा च तद्ग्रंथः-निदादुगस्त नदन । खीणखबगे परिवऊ ॥ ' तन्मतेनोदीरणापि निशधिकस्य कपकवीणमोहान् व्यति. टीका रिच्य शेषाणामेव वेदितव्या. तथा चोक्तं कर्मप्रकृती- इंदियपजत्तीए । उसमयपजत्तगो ॥10shaay पानग्गो ॥ निदापयलाणं खीण-रागखवगे परिवजत्ति ॥ 1 ॥ ' तथा ये प्रमत्ताः प्रमत्तगु स्थानकपर्यता मिथ्यादृष्टयादयस्ते सर्वेऽपि सातासाते नदीरयंति, नान्ये, अन्येषामतिविशु. वेन सातासातोदीरणायोग्याध्यवसायस्थानान्नावात् ॥ 35 ॥ ॥ मूलम् ॥-अप्म्ताई उत्तरतणूय । असंरकेयान वज्जेत्ता ॥ सेसनिहाण सामी । सबंधगता कसायाणं ॥ 40 ॥ व्याख्या-अप्रमत्तादीन अप्रमत्तापूर्वकरणादीन् सर्वान, उत्तरतनंश्च वैक्रियाहारकशरीरिणोऽसंख्येयवर्षायुषश्च वर्जयित्वा शेषाः सर्वेऽपि शेषनिशणां निशानिज्ञप्रचलाप्रचलास्त्यानईइरूपाणामुदीरका नवंति. तथा कषायाणां स्वबंधकांताः स्वस्वब- धकपर्यवसाना नदीरकाः, न शेषाः, तद्यथा-अनंतानुबंधिनां सासादनांताः, अप्रत्याख्यानकषायाणामविरतसम्यग्दृष्टयंताः, प्रत्याख्यानावरणकषायाणां देशविरतांताः, लोनवर्जानां सं. ॥ 12 ॥
Page #359
--------------------------------------------------------------------------
________________ नाग 3 टीका ॥ 2073 / पंचसं ज्वलनानां स्वबंधं यावत्, संज्वलनलोनस्य च बादरस्याऽनिवृत्तिबादरसंपरायांताः, किट्टीक- तस्य तु सूक्ष्मसंपरायाः ते च 'लोनस्स य तणुकिट्टीण । होति तणुरागिणो जीवा' इत्यनेन प्रागेवोक्ताः ॥ 40 ॥ ॥ मूलम् ॥-हास्रीसायान्न्ण् । अंतमुहुनं तु आश्मं देवा ॥shyraannN नेरश्या । नढं परियत्नणविहीए ॥ 1 ॥ व्याख्या-देवाः सर्वेऽपि आदिममंतर्मुहूत यावत्, नत्पत्तिप्रथमसमयादारन्यांतर्मुहूर्ते यावदित्यर्थः, हास्यरतिसातवेदनीयानामवश्यमुदीरका नवंति, तदा तेषामवश्यं तदुदयसंन्नवात्. इतरासामरतिशोकाऽसातवेदनीयप्रकृतीनामवश्यं नारका आदिममंतर्मुहूर्ते yAva'dIrakAH, नारकाणामवश्यं तदानीं तासामेवोदयसंनवात्. आदिमादतर्मुहू. _ तु देवा नारकाच प्रत्येकं परिवर्तनविधिना षमामपि प्रकृतीनामुदीरका नवंति. तत्र नारकाणां सातवेदनीयाद्युदयसंन्नवस्तीर्थकरजन्मादाववसेयः, देवानां त्वसातवेदनीयाद्युद- भयसन्नवो मात्सर्याद्युदय प्रियविप्रयोगस्वच्यवनादौ; केचिनारकाः पुनः सकलामपि नवस्थिति यावदसातवेदनीयादीनामेवोदयसंन्नवानेषामेवोदीरकाः ॥ 1 ॥ 135 ॥ 17 //
Page #360
--------------------------------------------------------------------------
________________ नाग 3 पंचसं0 टीका ॥ 10 ॥ न ॥ मूलम् ॥-हासाई उक्कस्स न । जाव अपुवो नदीरगा सवे ॥ नदयोवुदीरणा इव । नघेणं दो नायवो ॥ 42 ॥ व्याख्या-हास्यादिषट्कस्य हास्यरत्यरतिशोकन्नयजुगुप्सारूपस्य यावदपूर्वकरणगुणस्थानं, तावत्सर्वेऽप्युदीरका वेदितव्याः, यथा चैषा प्रकृत्युदीरणा सपंचमुक्ता, तथा नदीयोऽप्योघेनाऽविशेषेण वेदितव्यः, प्राय नदीयोदीरणयोः समकं प्रवर्तनात्. ॥ मूलम ॥-pgshgnnvigppaa / जे सामी होति नदयमासक ॥ तेञ्चिय न्दीर्न्नाए। णायवा घाश्कम्माणं ॥ 3 ॥ व्याख्या-घातिकर्मणां ज्ञानावरणदर्शनावरणमोहनीयांतरायाणामुदयमाश्रित्य यानि प्रकृतिस्थानानि, ये च तेषु तेषु प्रकृतिस्थानेषु यावंतो विकल्पा नेदाः, ये च तत्तहिकल्पानां मिथ्यादृष्ट्यादयः स्वामिनोऽग्रे वक्ष्यते, ते एवान्यूनातिरिक्ताः प्रकृतिस्थानादय नदीरणायामपि ज्ञातव्याः 'जब नदयो तब नदीरणा' इति व्च्नात्.॥ ॥ मूलम् ॥-मोठे अजोगिगणं । सेसा नामस्स नदयवन्नेया । / गोयस्स य सेसाणं नदीरणा जा पमत्तोत्ति ॥ 4 ॥ व्याख्या-मुक्त्वा अयोगिस्थानं अयोगिगुणस्थानोपलकितं अष्टप्रकत्यात्मकं नवप्रकृत्यात्मकं वा प्रकृतिस्थानं मुक्त्वा शेषाणि विंशत्यादीनि नाम्नः ॥ 10 ॥
Page #361
--------------------------------------------------------------------------
________________ नाग 3 पंचसं प्रकृतिस्थानान्युदीरणायामुदयवत् ज्ञातव्यानि. अयोगिकेवली हि नगवान् न किंचिदपि क- टीका र मोदीरयति, योगाऽनावात्, नदीरणायाश्च योगसव्यपेक्षत्वात्. तथा चोक्तं-वतो न a. जोगी। न किंचि कम्मं नदीरे इति' ततो यद्यप्यष्टप्रकृत्यात्मकं नवप्रकृत्यात्मकं च प्र्क्॥105तिस्थान्म्योगिकेव्लिनामुद्ये प्राप्यते, तथाप्युदीरणायां न प्राप्यते, इति तत्प्रतिषेधः. शेषा णि तु विंशत्यादीनि प्रकृतिस्थानान्युदयवदुदीरणायामप्यविशेषेण सप्रनेदमवगंतव्यानि. गोत्रस्यापि यत्र नच्चैर्गोत्राद्यनुदयस्तं वर्जयित्वा शेष उदय नदीरणासहितो वेदितव्यः शेषयोर्वे दनीयायूरूपयोः कर्मणोः, किमुक्तं नवति ? सातासातवेदनीयमनुष्यायुषां यावत्प्रमत्तगुण- स्थानं तावदीरणावगंतव्या, न परतः, अतिविशुत्वादिनीयायुषोरुदीरणायाश्च घोलनरूप परिणामहेतुकत्वात्, इतिशब्दस्याधिकार्यसूचकत्वात्, शेषाणां त्रयाणामायुषां मनुष्यायुषो' पिच पर्यंतावलिकायामुदय एव प्रवर्तते, नोदीरणेत्यवगंतव्यं तदेवमुक्ता प्रकृत्युदीरणा ॥ 4 ॥ * संप्रति स्थित्युदीरणाऽनिधानावसरः, तत्र चैते अर्थाधिकारास्तद्यथा-लक्षणं, नेदः, साद्या दिप्ररूपणा, अक्षवेदः, स्वामित्वं चेति. तत्र लक्षणनेदयोः प्रतिपादनार्थमाह ॥ 15 ॥
Page #362
--------------------------------------------------------------------------
________________ पंचसं ॥ मूलम् ॥-प्त्तोद्याए इयरा । सहवयाविनरणा एसा ॥ वेत्रावलिया हीणा |जा- नाग 3 3 वुक्कोसत्तिपानग्गा ॥ 45 ॥ व्याख्या-प्राप्तोदयस्थित्या सह इतराप्राप्तोदयावलिकातो ब-4 टीका " दिवर्तिनीः स्थिती:र्यविशेषप्रयोगेण समाकृष्य यद्यते सा स्थित्युदीरणा, एष ल्क्स्स्न्न्निर्दे॥10॥ शः, कियत्यः प्रकृतीनामुदीरणाप्रायोग्याः स्थितयो नवंतीत्यत आह-'वेश्रावलिया इत्या दि' हान्यामावलिकाभ्यां हीना यावती नत्कृष्टा स्थितिस्तावती नत्कर्षत नदीरणाप्रायोग्या. एतावत्यां स्थितौ यावंतः समया एतावंति स्थितिस्थानान्युदीरणायाः प्रायोग्यानि नवंतीत्ययः. श्यमत्र नावना-होदये सति यासां प्रकृतीनामुत्कृष्टो बंधः संनवति, तासामुत्कर्षत आवलिकाहिकहीना सर्वाप्युत्कृष्टा स्थितिरुदीरणाप्रायोग्यां नवति. तथाहि-नदयोत्कृष्टबंधा नां प्रकृतीनां बंधावलिकायामतीतायां नदयावलिकाया बहिर्वर्तिनीः स्थितीः सर्वा अप्युदीरयया ति. अनुदयोत्कृष्टबंधानां तु यथासंनवमुदीरणाप्रायोग्यावलिकाधिकहीनायाश्चोत्कृष्टस्थितेर्या ॥ 10 ॥ वंतः समयास्तावंत नदीरणायाः प्रनेदाः. तथाहि-नदयावलिकाया नपरितनी समयमात्रा स्थितिः कस्याप्युदोरणाप्रायोग्या, यस्य तावत्येव शेषीनूता तिष्टति; एवं कस्यापि हिसमय
Page #363
--------------------------------------------------------------------------
________________ नाग 3 पंचसं मात्रा, कस्यापि त्रिसमयमात्रा, एवं तावाच्यं यावत्कस्याप्यावलिकाधिकहीना सर्वाप्युत्क- _ STA स्थितिरिति. एषा नेदप्ररूपणा ॥ 45 ॥ संप्रति साद्यादिप्ररूपणा कर्तव्या, सा च हिंधा, टीका मूलप्रकृतिविषया उत्तरप्रकृतिविषया च. तत्र मूलप्रकृतिविषयां तां चिकीर्स्सुराः1077॥ ॥ मूलम् ॥-वेय्न्नीयाऊन्न् 'हं । वेनविदा मोहणीय अजहन्ना ॥ पंचएहं साश्वज्जा । सेसा सवेसुदुविगप्पा ॥ 6 ॥ व्याख्या-वेदनीयायुषोरजघन्या स्थित्युदीरणा विधा प्रिकारा, तद्यथा-सादिर ध्रुवा च. तग्राहि-वेदनीयस्य जघन्या स्थित्युदीरणा एकेंश्यिस्य सवस्तोकस्थितिसत्कर्मणो खन्यते, ततस्तस्यैव समयांतरे प्रवाईमानसत्कर्मणो जघन्या, ततः पुनरपि जघन्येति. जघन्या च सादिरध्रुवा, आयुषस्त्वजघन्या स्थित्युदीरणा जघन्यवर्जा, सा च समयाधिकपर्यंतावलिकायां न नवति, परनवोत्पत्तिप्रश्रमसमये च नवति, ततः सादिरर ध्रुवा च. तथा मोहनीयस्याजघन्या स्थित्युदोरणा चतुर्विधा, तद्यथा-सादिरनादिध्रुवा अध्रु- * वा च. तथाहि-मोहनीयस्य जघन्या स्थित्युदीरणा सूक्ष्मसंपरायस्य दपकस्योपशमकस्य वा स्वगुणस्थानकसमयाधिकावलिकाशेषे वर्तमानस्य नवति, ततोऽन्यत्र सर्वत्राप्यजघन्या, ॥ 10 ॥
Page #364
--------------------------------------------------------------------------
________________ पंचसं0 टीका 11209011 सा चोपशांतमोहगुणस्थानके न जवति, ततः प्रतिपाते च जवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवा अनव्यानां श्रध्रुवा जव्यानां तथा पंचानां ज्ञानावरणदर्शनावरण नामगोत्रांतरायाणां अजघन्या स्थित्युदीरणा सादिवर्जा शेषा त्रिप्रकारा जवति तद्यथा - अनादिध्रुवा अध्रुवा च तथाहि ज्ञानावरणदर्शनावरणांतरायाणां जघन्या स्थित्युदीरणा कीलकषायस्य स्वगुणस्थानक - समयाधिकावलिका शेषे वर्त्तमानस्य जवति शेषकालं त्वजघन्या, सा चाडनादिः सदैवजावातू ध्रुवाधुवे पूर्ववत्. नामगोत्रयोस्तु जघन्या स्थित्युदीरणा सयोगिकेवलिचरमसमये. सा च सादिरध्रुवा च ततोऽन्या सर्वाप्यजघन्या, सा चाडनादिः, ध्रुवाध्रुवे पूर्ववत् शेषा नक्तव्यतिरिक्ता नत्कृष्टानुत्कृष्टजघन्यरूपाः सर्वेष्वपि कर्मसु दिविकल्पा दृष्टव्याः, तद्यथा - सादयोऽध्रुवश्च तथाहि -- सर्वेषामपि कर्मणामायुर्वर्जानामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्टे संशे वर्त्तमानस्य कियत्कालं प्राप्यते, ततः समयांतरेऽस्याप्यनुत्कृष्टा ततः पुनरपि समयांतरेत्कृष्टा, संक्लेश विशुद्ध्योः प्रायः प्रतिसमयमन्यथाज्ञवनात् ततो द्वे अपि साद्यध्रुवे, ज नाग 3 ॥ 1078 ॥
Page #365
--------------------------------------------------------------------------
________________ paMcasaM TIkA Mascu धन्या च दिघा प्रागेव जाविता. आयुषस्तूत्कृष्ट स्थित्युदये उत्कृष्टा स्थित्युदीरणा, शेषकालमनुत्कृष्टा, समयाधिकावलिकाशेषे जघन्या. एताश्च तिस्रोऽपि कादाचित्क्य इति साद्यध्रुवाः त देवं कृता मूलप्रकृतिषु साद्यादिप्ररूपणा ॥ 46 ॥ इति श्रीमलयगिरिविरचितायां पंचसंग्रहटीकायां तृतीयो जागः समाप्तः ॥ श्रीरस्तु ॥ आ ग्रंथ श्रीजामनगर निवासि पंमित श्रावक हीरालाल इंसराजे स्वपरना श्रेयमाटे पोताना 'जैननास्करोदय ' बापखानामां बापी प्रसिद्ध कर्यो . ॥ श्रीरस्तु ॥ ॥ समाप्तोऽयं श्रीपंचसंग्रहटीकायां तृतीयो जागः. गुरु श्रीमच्चारित्र विजय सुप्रसादात् ॥ नाग 3 ॥ 107 ॥
Page #366
--------------------------------------------------------------------------
________________ जाननाचा जागा, वा (गांधार) पि 302009 ॥इति श्रीपंचसंग्रहटीकायां तृतीयो नागः समाप्तः ॥