SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ विषयप्रकृतिबंधव्यवच्छेदे सति संक्रमो न जवति. ततः पुनरपि तासां संक्रमविषयप्रकृतीनां नाग ३ 1. स्वबंधहेतुसंपर्कतो बंधारने सति नवति, ततोऽसौ सादिः, तद्वंधव्यवच्छेवस्थानमप्राप्तस्य पुन रनादिः, अन्नव्यस्य ध्रुवः कदाचिदपि व्यवच्छेदाऽनावात. नव्यस्य पुनरध्रुवः कालांतरे व्यवच्छेजए॥ ॥ दसंन्नवात. मिथ्यात्वनीचैगोत्रसातअसातवेदनीयानां पुनः संक्रमो विधा, तद्यथा-सादिर-म ध्रुवश्च. तथादि मिथ्यात्वस्य संकूमो विशुइसम्यग्दृष्टेनवति, विशुइसम्यग्दृष्टित्वं च कादाचित्कं, तत. स्तस्य संकूमः साद्यध्रुव एव. सातासातवेदनोयनीचैोत्राणां पुनः परावर्तमानत्वात्साद्यध्रुवो वेदितव्यः, तथाहि-साते च बध्यमाने असातस्य संक्रमः, असाते च बध्यमाने सातस्य; मानान्यदा; तथा नच्चैर्गोत्रे च बध्यमाने नीचैर्गोवस्य, नीचैर्गोत्रस्य बध्यमाने नच्चैर्गोत्रस्य; न शेषकालं; तत एषां संक्रमः सादिरध्रुवश्व. अध्रुवसत्ताकानां तु प्रकृतीनामध्रुवसत्कर्मत्वादेव बं. ए धवत्संक्रमोऽपि साद्यध्रुवो नावनीयः ॥ ए॥ स्यादेतत्कासां प्रकृतीनां किं संक्रमपर्यवसानं येन तत ऊर्ध्वमन्नवत् प्रतिपाते च पुनरपि नवसंक्रमः सादिनवेत् ? अत आह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy