________________
पंचसं०
नाग ३
կեանք
॥ मूलम् ।।-साअणजसदुविहकसाय । सेसदोसण जश्वुवा । संकामगंतकमसो । 4 सम्मुच्चाणं पढमश्या ॥ १० ॥ व्याख्या-साताबंधानुबंधियश कीर्तिइिविधकषायशेषप्रक| तिखिदर्शनानां यतिपूर्वाः प्रमत्तसंयताया क्रमशः क्रमेण संक्रमकाणामंतिमाः पर्यवसानन्न
ता वेदितव्याः, तथा सम्यक्त्वाञ्चोत्रयोर्यासंख्यं प्रथमहितीयाः प्रथमहितीयगुणस्थानकवनिनः संक्रमकाणामंतिमाः. इयमत्र नावना-सातवेदनीयस्य संक्रमका मिथ्यादृष्टयः प्रम. नपर्यवसाना वेदितव्याः, न परोपरतो ह्यसातवेदनीयं न बध्यते, किंतु सातवेदनीयमेव. ततोऽसातस्यैव साते बध्यमाने संक्रमो नवति, न सातस्य, तेन प्रमनसंयत एव सातवेदनी. यस्य संक्रमकाणामंतिमः संक्रमकः. एवं सर्वत्रापि संक्रमकांतिमत्वनावना दृष्टव्या. अनंतानुबंधिनां पुनर्मिथ्यादृष्ट्यादयोऽप्रमत्तसंयतपर्यवसानाः संक्रमकाः, न परे, परतस्तेषामुपशां. तत्वन क्षीणत्वेन वा संक्रमस्याऽनावातू. _____ यशःकोर्तेरपूर्वकरणांता मिथ्यादृष्ट्यादयः संक्रमकाः संनवंति, परतस्तस्या एव केवलाया बंधसंनवेन पतग्रत्वस्यैव नाव. हविधानां च कषायाणां अनंतानुबंधिवर्जहादशकषा
Gurun
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org