SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ पंचसं० नाग ३ կեանք ॥ मूलम् ।।-साअणजसदुविहकसाय । सेसदोसण जश्वुवा । संकामगंतकमसो । 4 सम्मुच्चाणं पढमश्या ॥ १० ॥ व्याख्या-साताबंधानुबंधियश कीर्तिइिविधकषायशेषप्रक| तिखिदर्शनानां यतिपूर्वाः प्रमत्तसंयताया क्रमशः क्रमेण संक्रमकाणामंतिमाः पर्यवसानन्न ता वेदितव्याः, तथा सम्यक्त्वाञ्चोत्रयोर्यासंख्यं प्रथमहितीयाः प्रथमहितीयगुणस्थानकवनिनः संक्रमकाणामंतिमाः. इयमत्र नावना-सातवेदनीयस्य संक्रमका मिथ्यादृष्टयः प्रम. नपर्यवसाना वेदितव्याः, न परोपरतो ह्यसातवेदनीयं न बध्यते, किंतु सातवेदनीयमेव. ततोऽसातस्यैव साते बध्यमाने संक्रमो नवति, न सातस्य, तेन प्रमनसंयत एव सातवेदनी. यस्य संक्रमकाणामंतिमः संक्रमकः. एवं सर्वत्रापि संक्रमकांतिमत्वनावना दृष्टव्या. अनंतानुबंधिनां पुनर्मिथ्यादृष्ट्यादयोऽप्रमत्तसंयतपर्यवसानाः संक्रमकाः, न परे, परतस्तेषामुपशां. तत्वन क्षीणत्वेन वा संक्रमस्याऽनावातू. _____ यशःकोर्तेरपूर्वकरणांता मिथ्यादृष्ट्यादयः संक्रमकाः संनवंति, परतस्तस्या एव केवलाया बंधसंनवेन पतग्रत्वस्यैव नाव. हविधानां च कषायाणां अनंतानुबंधिवर्जहादशकषा Gurun Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy