________________
पंचसं
टीका
NOVIN
योः समयोनयोः शेषीभूतयोः सत्योः पुरुषवेदस्य पतद्ग्रहता न जवति, न किमपि तत्र संकामतीत्यर्थः तिषु पुनरावलिकासु समयोनासु शेषीभूतासु सतीषु संज्वलनानां क्रोधमामायालोजानां पतद्ग्रहता न जवति, प्रकृत्यंतरदलिकं न किमपि तत्र संक्रामतीति ज्ञावः. तदेवं पद्महताविषये ऽपवाद नक्तः ॥ ८ ॥ संप्रति साद्यनादिप्ररूपणा कर्त्तव्या सा चान्यत्र दिघा, मूलप्रकृतिविषया उत्तरप्रकृतिविषया च तत्रेद मूलप्रकृतिषु परस्परं संक्रमाजावान्न सं जवतीत्युत्तर प्रकृतिविषयां तां चिकीर्षुराद
॥ मूलम् ॥ धुवसंतीणं चन देद-संकमो मित्रायवेयलीए || साई प्रधुवो बंधोध | दो तह अधुसंत ॥ ९ ॥ व्याख्या - सम्यक्त्वसम्यग्मिथ्यात्व नरकधिकमनुज ठिकदेवshareसप्ताहारक सप्त कतीर्थकरोचैर्गोत्ररूपाश्चतुर्विंशतिप्रकृतयोऽध्रुवसत्ताका प्रायुश्चतुष्टयं च. शेष पुनस्त्रिंशकुत्तरं तं ध्रुवसत्ताकं तासां ध्रुवसत्ताकानां प्रकृतीनां मिथ्यात्वनीचैर्गोसात वेदनीयसात वेदनीयवर्णानां षट्त्रिंशत्युत्तरशतसंख्यानां संक्रमः साद्यादिरूपतया चतुर्विधो भवति, तद्यथा - सादिरनाविर्ध्रुवोऽध्रुवश्च तथादि - अमूषां ध्रुवसत्प्रकृतीनां संक्रम
११
Jain Education International
For Private & Personal Use Only
जाग है
॥८३॥
www.jainelibrary.org