________________
नाग ।
ग्मिथ्यात्वस्य पतग्रहता न नवति, न किमपि तत्र प्रकृत्यंतरदलिकं संकूमयतीत्यर्थः. मि-
श्रे मिथ्यात्वदलिकमेव संक्रामति, नान्यत, तञ्च मिथ्यात्वं कीणं, ततः संकूम्यमाणदलिकाटीका
नावात्पतग्रहताया अन्नावः. तथा नन्नयस्मिन्नपि मिथ्यात्वसम्यग्मिथ्यात्वरूपे पिते नाए स्ति सम्यक्त्वस्य पतग्रहता. यतः सम्यक्त्वे मिथ्यात्वसम्यग्मिथ्यात्वयोः संकमः, ते चोने
क अपि हीणे, ततः संम्यमाणप्रकृत्यसंन्नवात्पतग्रहत्वाऽयोगः, तथा क्ष्योः सम्यक्त्वसम्यग्मि
थ्यात्वयोरुलितयोमिथ्यात्वस्य न पतद्ग्रहता. मिथ्यात्वे हि सम्यक्त्वं सम्यग्मिथ्यात्वं वा So संकामति, न चारित्रमोहनीयमपि. दर्शनमोहनीयचारित्रमोहनीययोः परस्परं संकमाऽना.
वात्. सम्यक्त्वसम्यग्मिथ्यात्वे चोहलिते ततस्तत्र संकमणाऽनावात्पतग्रहता न नवति. ॥ ॥७॥ संप्रति श्रेण्या पतद्ग्रहतापवादमाह
॥ मूलम् ॥-दुसु तिसु प्रावलियासु । समयविहीणासु आश्मदिईए ॥ सेसासु पुंसु. जलणया । न नवे पझिग्गदया ॥ ॥ व्याख्या-इह वित्रिशब्दान्यां पुरुषवेदसंज्वलनचतुष्टययोर्यथासंख्येन योजना; तेनायमर्थ:-अंतरकरणे कृते सति प्रथमस्थितेईयोरावलिक
॥
६॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only