________________
नाग :
पंचसं० काकाशप्रदेशप्रमाणवर्गणातिक्रमेण अर्धा अर्शः पुजला वेदितव्याः, हितीयस्यां संख्येयत्नाग-
हानौ पुनस्तत्प्रथमवर्गणायाः परतः संख्येया वर्गणा गत्वा अतिक्रम्यानंतरायां वर्गणायां पुजटीका
लानामाईमवसे यं. ततः संख्येयत्नागदानावेव या परिस्था नपरितन्यो हानयो हिगुणदान॥५६॥ यः, ता या या वर्गणायाः परत श्यहूरे व्यवस्थिता तस्यां तस्यां वेदितव्याः, तद्यथा-सं
ख्येयन्नागहानौ प्रथमवर्गणात आरज्य, संख्येया वर्गणा अतिक्रम्य, अनंतरायां वर्गणायांपु
द्गला असंख्येयन्नागहानिगतचरमवर्गणासत्कपुद्गलापेक्षया अर्श नवंति. ततः पुनरपि स. Jख्येया वर्गणा अतिक्रम्य अनंतरायां वर्गणायां पुद्गला प्रर्श नवंति. म एवं नूयोनूयस्तावक्तव्यं यावत्संख्येयन्नागौ, चरमा वर्गणा नपरितनीषु च तिसषु हानिषु, श्यं हिगुणहानिमार्गणलक्षणापरंपरोपनिधा न संन्नवति, यतः प्रथमायामपि संख्येयगुणदानिवर्गणायां पुजलाः संख्येयत्नागहानिसत्कचरमवर्गणासत्कचरमवर्गणागतपुजलापेक्षया संख्येयगुणहीना. प्राप्यते, संख्येयगुणहीनाश्च जघन्यतोऽपि त्रिगुणदीनाश्चतुर्गुणहीना वा गृह्यते, न तु गुणहीनाः, यतः संख्येयं प्रायः सर्वत्राप्यजघन्योत्कृष्टं त्रिप्रनृत्येव गृह्यते,
॥
३
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org