SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ७६१ ।। न तु छौ, नापि सर्वोत्कृष्टं तदुक्तमनुयोगद्दारचूर्णै—' सितेय जब जब संखेज्जगदणं, तत्र तत्र जहन्नमणुक्कोसयं दद्ववंति ' तत इति ऊर्ध्वं हिगुलहीनाः पुजला न प्राप्यंते, तस्मान्मूलत आरभ्य अन्यथा परंपरोपनिधया प्ररूपणा क्रियते. असंख्येयनागहानौ प्रथमांतिमवर्ग योरपांतराले प्रथमवर्गणापेक्षया काश्चिदसंख्येयज्ञागहीनाः काश्वित्संख्येयनागहीनाः काश्वित्संख्येय गुणहीनाः काश्चिदसंख्येयगुणहीनाः काश्विदनंतगुणहीनाः एवमसंख्येयनागहानौ प्रथमवर्गापेक्षया पंचापि दानयः संभवति संख्येयज्ञागदानौ असंख्येयनागहानिवजीः शेषाश्चतस्रो दानयः संभवति, तद्यथा —संख्येयज्ञागदानौ प्रथमांतिमवर्गलयोरपांतराले प्रथमवर्गापेक्षा काश्विङ्घर्गणाः संख्ये यज्ञागहीनाः काश्चित्संख्येयगुणहीनाः काश्विदसंरूपेयगुणहीनाः काश्विदनंतगुणहीनाः संख्येयगुणदानौ पुनरसंख्येयनागहानिवर्जाः शेषास्तिस्रो दानयः संज्ञवंति, तद्यथा - संख्येयगुलहानौ प्रथमांतिमवर्गणयोरपांतराले प्रथमवर्गलापेक्षया काश्चिर्गला संख्येयगुणदीनाः, काश्विदसंख्येयगुणादीनाः काश्विदनंत गुणहीनाः. असंख्येयगुणदानौ पुन एव दानी, तयश्रा - श्रसंख्येयगुणदानौ प्रश्रमांतिमवर्ग योरपांत Jain Education International For Private & Personal Use Only नाग ३ 118 11 www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy