________________
पंचसं०
टीका
॥ १६२॥
राजे प्रथमवर्गापेक्षया काश्चिवर्गला असंख्येयगुणहीनाः, काश्विदनंतगुणहीनाः अनंतगुणः दानौ त्वनंतगुणहानिरेवैका तदेवं कृता परंपरोपनिधया प्ररूपणा | २४| संप्रत्यल्पबहुत्वमाह॥ मूलम् ॥ श्रवानं वग्गलान । पढमहालीए नवरिमासु कमा । होंति प्रांत गुणान । श्रतज्ञागो पसाएं || २५ || व्याख्या - प्रथमहानौ असंख्येयनागहानौ वर्गणाः सस्तोकाः, तत उपरिमासु उपरितनीषु दानिषु क्रमात्क्रमेणानंतगुणा वर्गला जवंति तद्यथा - असंख्येय जागहानिगतवर्गणापेक्षया संख्येयनागहानौ वर्गणा अनंतगुणाः, ताभ्योऽपि संख्येयगुणदानौ वर्गला अनंतगुणाः, ताभ्योऽप्यसंख्येयगुणदानौ वर्गला अनंतगुणाः, तायोऽप्यनंतगुणहानी वर्गणा अनंतगुणाः ' प्रांत जागोप साणंति ' प्रश्रमदानेः परासु शेपदानिषु क्रमेण प्रदेशानामनंततमोऽनंततमो जागो वक्तव्यः, तद्यथा - असंख्येयनागहानौ सर्वबहवः पुफलाः, तेभ्यः संख्येयनागहानौ पुनला अनंततमज्ञागमात्राः, तेभ्योऽपि संख्येगुहान अनंततमज्ञागमात्राः, तेभ्योऽप्यसंख्येयगुणदानौ अनंततमनागमात्राः, तेभ्योऽप्यनंतगुणहानौ अनंततमनागमात्राः यतो यथा च रसो वईते, तथा तथा पुलाः स्तोकाः
Jain Education International
For Private & Personal Use Only
नाग ३
॥ १६२ ॥
www.jainelibrary.org