________________
पंचसं
नाग ३
टीका
॥११
स्तोकतराः प्राप्यते, इति कृत्वा. तदेवमुक्तं सप्रपंचं स्नेहप्रत्ययस्पाईकं. इदं च जगत्येकमेव
नवति, अपांतराले एकैकाविनागवृश्व्यिवच्छेदानावात्. एकैकाविनागवृझियववेदो हि स्पाईF कपर्यवसानं. तऽक्तं-रूवोत्तरवुट्टीए । वोचेन फड्डुनिठाणंति ' ततोऽपांतराले एकैकावि
नागवृझिव्यवच्छेदानावात्स्पाईकबाहुल्यं नोपपद्यते, इत्येकमेव स्नेहप्रत्ययं स्पाईकं ॥ २५ ॥सं. प्रति नामप्रत्ययस्पाईकं वक्तव्यं. तत्र चाष्टावनुयोगधाराणि, तद्यथा-अविनागप्ररूपणा, व. गणाप्ररूपणा, स्पाईकप्ररूपणा, अंतरप्ररूपणा, वर्गणापुजलगतस्नेहाविनागसकलसमुदायप्ररू. पणा, स्थानप्ररूपणा, कंझकप्ररूपणा, षट्स्थानप्ररूपणा चेति. तत्र प्रश्रमतोऽविनागप्ररूपपार्थमाह
॥ मूलम् ॥-पंचएहसरीराणं । परमाणूणं मईए अविनागो ॥ कप्पियगाणेगंसो । गु| गाणु नावाणु वा होता ॥ २६ ॥ व्याख्या-पंचानां डरीराणां संबंधिनां परमाणूनां यथा योगं पंचदशबंधनयोग्यानां संबंधिनो ये रसाः, तेषां मत्या केवलिप्रज्ञारूपया कल्पितकानां चूर्णीकृतानां य एकोशः सोऽविनागः, स च गुणाणुर्गुणपरमाणुन वेत् नावपरमाणुर्वा. ए
। ७६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org