SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ नाग ३ न तदुक्तं नवति-औदारिकादशरीरपंचकयोग्यानां परमाणूनां यो रसः, स केवलिप्रज्ञावेदनके न छिद्यते, ठित्वा च ठित्वा च निर्विनामा नागाः क्रियते; ते च निर्विन्नागा नागा गुणपरटीका न टाका, माणवो वा नावपरमाणवो वा प्रोग्यं ते. एषा अविनागप्ररूपणा ॥ २६ ॥ संप्रति वर्गणाप्र॥६॥ रूपणाश्रमाह ॥ मूलम् ।।-जे सवजहन्नगुणा । जोग्गा तणुवंधणस्स परमाणू ॥ तेवि न संखासंख-गुणपलिन्नागे अश्कता ॥ २७॥ व्याख्या-ये परमाणवस्तनुबंधनस्य शरीरबंधननामकर्मणः पंचदशप्रकारस्य योग्याः सर्वजघन्यगुणाः सर्वजघन्यरसास्तेऽपि, आस्तां मध्यमोत्कृटरसा इत्यपिशब्दार्थः, संख्येयानसंख्येयांश्च गुणपरित्नागान, तुशब्दस्याधिकार्थसंसूचनतोऽनंतांश्चातिकांता नवंध्य परतो गताः, ततोऽपि प्रनूततरस्नेहा इत्यर्थः. किमुक्तं नवति? ए. केन स्नेहाविनागेन युक्ताः पुजलाः शरीरयोग्या न नवंति, औदारिकौदारिकादीनां पंचदशानां बंधनानामन्यतमस्यापि बंधनस्य विषया न नवंतीत्यर्घः. नापि हान्यां स्नेहाविन्नागान्यां, नापि त्रिनिः, यावत्रापि संख्येयै प्यसंख्येयै प्यनं तैः, किंत्वनंतानं तैरेव सर्वजीवे. ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy