________________
पंचसं०
टीका
॥ उपा
गुणाना अनंतगुणोनाः कलाः, तद्यथा - असंख्येय गुलहा निगतचरमवर्गलापेक्षया अनंतरा यां वर्गलायां पुकला अनंतगुणहीनाः, ततोऽप्यग्रतन्यां वर्गलायामनंतगुणहीनाः, एवं तावद्दायावत्सर्वोत्कृष्ट वर्गणा, तदेवं कृता अनंतरोपनिधया प्ररूपणा ॥ २२ ॥ संप्रति परंपरोपनियातां चिकीर्षुराद
|| मूलम् || - गंतुमसंखा लोगा श्रद्धा पोग्गला नूय ॥ ( गाथा ) ॥ २१ ॥ व्याख्या- असंख्येयान् लोकान् असंख्येयलोकाकाशप्रमाला वर्गला श्रतिक्रम्म या परा अन्या वर्गणा, तस्यां पुलाः प्रथमवर्ग लागत पुलापेक्षया श्री नवंति, द्विगुणहीना जवंतीत्यर्थः. ततः पुनरप्यसंख्येयलोकाकाशप्रदेशप्रमाणा वर्गणा अतिक्रम्य या परा अनंतरा वर्गला, तस्यां पुला अर्धा जवंति एवं भूयोभूयस्तावदवगंतव्यं यावदसंख्येयनागदा निगता चरमवगंगा ॥ २३ ॥ तथा चाह -
॥ मूलम् ॥ - पढमहालीए एवं | बीयाए संखवग्गला गंतुं । श्रद्धं नवरिष्ठान । हालीन दोन जा जीए ॥ २४ ॥ व्याख्या - प्रथमदानौ असंख्येयज्ञागदानौ, एवम संख्येयलो -
Jain Education International
For Private & Personal Use Only
ग
111111
www.jainelibrary.org