SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका 11945 परं किमित्याह - ॥ मूलम् ॥—संखंसूला तत्तो । संखगुणूला तनुं कमसो ॥ तत्तो श्रसंखगुणूला । अगुलियावि तत्तेवि ॥ २२ ॥ व्याख्या - तत उक्तरूपायो वर्गलान्यः परतोऽनंतासु वर्गणासु पुलाः संख्ये यांशोनाः संख्येयेन संख्येयेन जागेन होना जवंति तद्यथा - असंख्येयजागहानिगतचरमवर्गणापेक्षया अनंतरायां वर्गलायां पुनलाः संख्ये नागहीनाः, ततोयतन्यां वर्गलायां संख्येयजागहीनाः, एवं तावद्वाच्यं यावदनंता वर्गला गांति, ततः क्रमशः क्रमेण संख्येयगुणोना: संख्येयगुणोना जवंति तद्यथा - संख्येयनागदा निगतचरमवर्गणापेक्षया अनंतरायां वर्गलायां पुनला: संख्येयगुणहीनाः ततोऽप्यग्रेतन्यां वर्गलायां सं गुणहीनाः, एवं तावद्वाच्यं यावदनंता वर्गला गच्छति ततोऽनंतासु वर्गणासु श्रसंख्येयगुना असंख्येयोनाः पुला जवंति तद्यथा — संख्येय गुलदानिगतचरमवर्गसापेक्षया अनंतरायां वर्गणायां पुला असंख्येयगुणहीनाः, ततोऽप्यग्रेतन्यां वर्गणायाम संख्येयगुणदीनाः एवं तावद्वाच्यं यावदनंता वर्गणा गर्छति तान्योऽपि परासु अनंतासु वर्गणासु अनंत Jain Education International For Private & Personal Use Only भाग १ 11 94511 www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy