________________
पंचसं०
टीका
11945
परं किमित्याह -
॥ मूलम् ॥—संखंसूला तत्तो । संखगुणूला तनुं कमसो ॥ तत्तो श्रसंखगुणूला । अगुलियावि तत्तेवि ॥ २२ ॥ व्याख्या - तत उक्तरूपायो वर्गलान्यः परतोऽनंतासु वर्गणासु पुलाः संख्ये यांशोनाः संख्येयेन संख्येयेन जागेन होना जवंति तद्यथा - असंख्येयजागहानिगतचरमवर्गणापेक्षया अनंतरायां वर्गलायां पुनलाः संख्ये नागहीनाः, ततोयतन्यां वर्गलायां संख्येयजागहीनाः, एवं तावद्वाच्यं यावदनंता वर्गला गांति, ततः क्रमशः क्रमेण संख्येयगुणोना: संख्येयगुणोना जवंति तद्यथा - संख्येयनागदा निगतचरमवर्गणापेक्षया अनंतरायां वर्गलायां पुनला: संख्येयगुणहीनाः ततोऽप्यग्रेतन्यां वर्गलायां सं
गुणहीनाः, एवं तावद्वाच्यं यावदनंता वर्गला गच्छति ततोऽनंतासु वर्गणासु श्रसंख्येयगुना असंख्येयोनाः पुला जवंति तद्यथा — संख्येय गुलदानिगतचरमवर्गसापेक्षया अनंतरायां वर्गणायां पुला असंख्येयगुणहीनाः, ततोऽप्यग्रेतन्यां वर्गणायाम संख्येयगुणदीनाः एवं तावद्वाच्यं यावदनंता वर्गणा गर्छति तान्योऽपि परासु अनंतासु वर्गणासु अनंत
Jain Education International
For Private & Personal Use Only
भाग १
11 94511
www.jainelibrary.org