SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ नाग : टीका पंचसं रतिशोकयुगलान्यतरयुगललक्षणायां क्षाविंशतौ संक्रामति. तस्यैव सम्यक्त्वे नहलिते सप्तविं- TA शतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं सम्यग्मिथ्यात्वस्य पतद्ग्रह इति तस्मिन्नपनीते शेषाः पविंशतिः प्रागुक्तायां हाविंशतौ संक्रामति. तस्यैव मिथ्यादृष्टेः सम्यग्मिथ्यात्वेऽप्युलिते ॥ ए पविंशतिसत्कर्मणो मिथ्यात्वे न किमपि संक्रामति, ततो न तत् कस्यचित्पतद्ग्रह इति, तस्मिन् प्रागुक्ताया क्षाविशतेरपनी ते शेषे एकविंशतिप्रकृतिसमुदायरूपे पतद्ग्रहे पंचविंशतिः संक्रामति. अथवाऽनादिमिथ्यादृष्टेः पड्विंशतिसत्कर्मणो मिथ्यात्वं न क्वापि संकामति, नापि तत्रान्या प्रकृतिरित्याधाराधेयनावपरिभ्रष्टं मिथ्यात्वमपनीयते. ततः शेषा पंचविंशतिः प्रागुक्तायामेकविंशतौ संकामति. तथा चतुर्विंशतिसत्कर्मा मिथ्यात्वं गतः सन् यद्यपि मि. 7. च्यात्वप्रत्ययतो नूयोऽपि अनंतानुबंधिनो बनाति, तथापि बंधावलिकागतं सकलकरणायो ग्यमिति सतोऽपि तान् न संक्रमयति. मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः पतग्रहः, ततोऽनंतानुबंधिचतुष्टयमिथ्यात्ववर्जिताः शेषास्त्रयोविंशतिप्रकृतयः प्रागुक्तायां हाविंशतौ संक्रामंति. १३॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy