SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पंच टीका ॥१॥ शतिप्रकृत्यात्मकं संक्रमस्थानं साद्यादिरूपतया चतुःप्रकारं, तद्यथा-सादि अनादि ध्रुवमध्रुनाग । वंच. तत्राष्टाविंशतिसत्कर्मणः सम्यक्त्वसम्यग्मिथ्यात्वयोरुलितयोर्नवत्सादि, अनादिमिथ्यादृष्टेरनादि, ध्रुवाध्रुवता अन्तव्यत्नव्यापेक्ष्या, शेषाणि तु सर्वात्यपि संक्रमस्थानानि सा. द्यधुवाणि कादाचित्कत्वात्. तथा मोहनीयस्य दशबंधस्थानानि, तद्यथा-झाविंशतिः, एकविंशतिः, सप्तदश, त्रयोदश, नव, पंच, चतस्रः, तिस्रः, हे, एका च. नक्तं च-बावीसएकवीसा । सत्तरसातेरसेव नव पंच ॥ चनतिगडगं च एगं । बंधघाणाणि मोहस्स ॥१॥ अ. टादशपतग्रहस्थानानि, तद्यथा-एका, ३, तिस्रश्चतस्रः, पंच, षट्, सप्त, नव, दश, एकादश, त्रयोदश, चतुर्दश, पंचदश, सप्तदश, अष्टादश, एकोनविंशतिः, एकविंशतिः, क्षाविंशतिश्च. नक्तं च-सोलसबारसगग-वीसगतेवीसगाश्गेबच ॥ वलियमोहस्त पमि-गहा न अधारस इवंति ॥ १॥ तत्र कस्मिन् पतद्ग्रहे काः प्रकृतयः संकामंतीत्येतनाव्यते ॥ १ ॥ तत्र मिथ्यादृष्टरष्टाविंशतिसत्कर्मणो मिथ्यात्वं सम्यक्त्वमिथ्यात्वयोः पतद्ग्रह इति. तस्मिनपनोते शेषाः सप्तविंशतिमिथ्यात्वषोडशकषायान्यतरवेदनयजुगुप्साहास्यरतियुगला व For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy