SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग ३ टीका ॥११॥ पशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्यः सप्तन्यः प्रकृतिभ्योऽप्रत्याख्यानप्र- त्याख्यानावरणरूपे मायाधिके नपशांते शेषाः पंच संक्रामंति. तस्यैव संज्वलनमायायामुपशांतायां चतस्रः. प्रश्रवा दायिकसम्यग्दृष्टेः कपकस्य प्रागुक्तान्यो दशन्यः षट्सु नोकथा. येषु कीणेषु शेषाश्चतस्रः प्रकृतयः संक्रामंति. तस्यैव पुरुषवेदे वीणे तिस्रः, अश्रवा दायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्यः पंचन्योऽप्रत्याख्यानप्रत्याख्यानावरणरूप. मायाचिके नपशांते शेषास्तिस्रः संनवंति. तस्यैव संज्वलनमायायां नपशांतायां है. अथवा औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्यश्चतसृभ्यः प्रकृतिभ्योऽप्रत्याख्यानप्रत्याख्यानावरणरूपे लोन्नचिके उपयां ते शेषे हे प्रकृती संक्रामतः.. अश्रवा कपकस्य प्रागुक्तान्यस्तिसन्यः प्रकृतिभ्यः संज्वलनक्रोधे कोणे हे संकामतः. - तस्यैव संज्वलनमाने कोणे एका, तदेवं परित्नाव्यमाने अष्टाविंशतिचतुर्विशतिसप्तदशषोम- शपंचदशलक्षणानि संक्रमस्थानानि न प्राप्यते, इति प्रतिषिध्यंते. तेषु च प्रतिषिकेषु शेषागि त्रयोविंशतिसंख्यानि संक्रमस्थानान्यवगंतव्यानि. एतेषु च संक्रमस्थानेषु मध्ये पंचविं ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy