SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग । टीका ॥१०॥ म्य' ति. अश्रवा दायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्योऽष्टादशभ्यः षट्सु नोक- पायेपूपशांतेषु सत्सु शेषा हादश संक्रामंति. ततः पुरुषवेदे नपठाते एकादश. कपकस्य वा प्रागुक्तान्यो हादशन्यो नपुंसकवेदे की शेषा एकादश संक्रामंति. अश्रवा औपशमिक स. म्यग्दृष्टरुपशमश्रेण्यां प्रागुक्तान्यस्त्रयोदशज्योऽप्रत्याख्यानप्रत्याख्यानावरणक्रोधादिके नपशांते शेषा एकादश संक्रमे प्राप्यते. रुपक श्रेण्चांमेकादशभ्यःस्त्रीवेदे की शेषा दश संकामंति.औपशमिकसम्यग्दृष्टेर्वा नपशमश्रेण्यां वर्तमानस्य एकादशन्यः संज्वलनकोधे नपशांते शेषा दश संकामंति. कायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्य एकादशज्योऽप्रत्याख्यानरूपे क्रोधचिके नपशांते शेषा नव संक्रामंति. तस्यैव संज्वलनकोधेऽप्युपशांते अष्टौ. __ अग्रवा औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्यो दशन्योऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मानचिके नपशांते शेषा अष्टौ संक्रामंति. तस्यैव संज्वलनमाने न. पांते सप्त, कायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्तान्योऽष्टान्योऽप्रत्याख्यानावरणरूपे मानहिके नपशांते शेषाः षट् संक्रामंति. तस्यैव संज्वलनमाने नपशां ते पंच, यद्दा औ १०॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy