SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ पंच टीका ॥ए तस्यैवोपशमिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य नपुंसकवेदे नपशांते एकविंशतिः, - नाग ३ विंशतिसत्कर्मणो वा सम्यक्त्वं न क्वापि संक्रामतीत्येकविंशतिः, यह कपकश्रेण्यां वर्तमा.. नस्य कपकस्य यावदद्याप्यष्टौ कषाया न यमुपयांति, तावदेकविंशतिः संक्रमे प्राप्यते. औपामिकसम्यग्दृष्टेः संबंधिन्याः प्रागुक्ताया एकविंशतः स्त्रीवेद नपशांते सति शेषा विंशतिः संक्रामति. यक्ष दायिकसम्यग्दृष्टेरुपशमश्रेणिं प्रतिपन्नस्य चारित्रमोहनीयस्यांतरकरणे कृते * संज्वलनलोन्नस्यापि प्रागुक्तयुक्तेः संक्रमो न नवति. ततस्तस्मिनपसारित शेषा विंशतिः संक्रमे प्राप्यते. ततो नपुंसकंवदे उपशांते एकोनविंशतिः, स्त्री वेदे चोपशांते अष्टादश, प्रौपशमिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य संबधिन्याः प्रागुक्ताया विंशतः षट्सु नोकषायेषूपशांतेषु शेषाश्चतुर्दश संक्रामंति. ततः पुरुषवेदे उपशांते त्रयोदश, यहा कपकस्य कृपकश्रेण्यां वर्तमानस्य प्रागुक्ताया एकविंशतेरष्टसु क- ॥on पायेषु कोणेषु शेषास्त्रयोदश संक्रामंति. तस्यैव च कपकस्य चारित्रमोहनीयस्यांतरकरणे - ते संज्वलनलोत्नस्य प्रागुक्तयुक्तेः संक्रमो न नवतीति तस्मिनपसारिते शेषा हादश संक्राम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy