SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ नाग । र ॥ए | ग्यमिति सम्यक्त्वलान्नादावलिकाया अभ्यंतरे वर्तमानस्य सम्यग्मिथ्यात्वं सम्यक्त्वे न संक- म्यते, किंतु केवलं मिथ्यात्वमेव. ततः सम्यग्मिथ्यात्वेऽप्यपसारिते शेषा षड्विंशतिः संक्रमे प्राप्यते. तथा चतुर्विंशतिसत्कर्मा सम्यग्दृष्टिमिथ्यात्वं गतः सन् यद्यपि अनंतानुबंधिनो नूयोऽपि बधाति, तथापि तान सतोऽपि न संक्रमयति. बंधावलिकागतस्य सर्वकरणाऽयोग्यत्वात्, मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः पतग्रह इति; तस्मिनपसारिते शेषा त्रयोविंशतिः संक्रामति. ततश्चतुविशतेरपि संक्रमस्थानस्याऽनावः, तस्यैव चतुर्विंशतिसत्कर्मणः सम्यग्दृष्टेमिथ्यात्वे पिते हाविंशतिः. अग्रवा औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य चारित्रमोहनीयस्यांतरकरणे कृते संज्वलनलोन्नस्यापि संक्रमो न नवति. अंतरकरणे कृते पुरुषवेदसंज्वलनचतुष्टययोरनानुपूर्व्या संक्रमो न नवतीति वचनप्रामाण्यात्, अनंतानुबंधिचतुष्टयस्य च विसंयोजि- त्वात्. नपशांताचा संक्रमाऽनावः, सम्यक्त्वं च मिथ्यात्वसम्यग्मिथ्यात्वयोः पतग्रह इति, - संज्वलनलोनानंतानुबंधिचतुष्टयसम्यक्त्वेषु अष्टाविंशतेरपनीतेषु शेषा हाविंशतिः संक्रामति. ए ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy