SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ पंचसं तत्र चारित्रमोहनीयं पंचविंशतिप्रकृत्यात्मकं परस्परं संकामति, सम्यक्त्वसम्यग्मिथ्या- नाग ३ तत्वे च मिथ्यात्वे. संप्रति शेषाण्यपि संकूमस्थानानि नाव्यते, तद्यथा-सम्यक्त्वे नहलिते टीका टाका सति सप्तविंशतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं सम्यग्मिथ्यात्वस्य पतद्ग्रह इति, तक्ष्यति॥ए रिक्ता शेषा षड्विंशतिः संकामति. सम्यग्मिथ्यात्वेऽप्युठलिते परविंशतिसत्कर्मणः पंचविंश तिः, अग्रवानादिमिथ्यादृष्टेः पड्विंशतिसत्कर्मणः पंचविंशतिः, मिथ्यात्वस्य संकूमाऽनावा तु, न हि तत् चारित्रमोहनी ये संकामति, दर्शनमोहनीयचारित्रमोहनीययोः परस्परं संकू- माऽनावात्. अथवा औपशमिकसम्यग्दृष्टेरष्टाविंशतिसत्कर्मणः, सम्यक्त्वलानादावलिकाया व वर्तमानस्य सम्यक्त्वे मिथ्यात्वसम्यग्मिथ्यात्वयोः संक्रमः, तेन तत्पतग्रद इति, तस्मिन्नपसारिते शेषा सप्तविंशतिः संक्रमे प्राप्यते. तस्यैव चौपशमिकसम्यग्दृष्टरष्टाविंशतिस-य 3 कर्मण आवलिकाया अत्यंतरे वर्तमानस्य सम्यग्मिथ्यात्वं सम्यक्त्वे न संक्रामति. यतो मि- ॥७॥ * थ्यात्वपुजला एव सम्यक्त्वानुगतविशोधिप्रनावतः सम्यग्मिथ्यात्वरूपपरिणामांतरमापादिताः अन्यप्रकृतिरूपतया परिणामांतरापादनं च संक्रमः, संक्रमावलिकागतं च सकलकरणाऽयो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy