SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग । टीका ॥ ६॥ गोत्रसत्कर्मणां नीचैर्गोत्रं पतद्ग्रहः, नञ्चैर्गोत्रं संक्रमस्थानं, इमावपि उच्चनीचैरूपौ संक्रमप- तद्ग्रहौ प्रागिव साद्यध्रुवौ नावनीयौ. तथा मोहनीयस्य पंचदशसत्तास्थानानि, तद्यथाअष्टाविंशतिः, सप्तविंशतिः, षड्विंशतिः, चतुर्विंशतिः, त्रयोविंशतिः, क्षाविंशतिः, एकविंशतिः, त्रयोदश, हादश, एकादश, पंच, चतस्रः, तिस्रः, ३. एका च. नक्तं च-अठ य सत्त य बच्चन । तिगगएगाहिगा नवे वीसा ॥ तेरस बारेक्कारस । एत्तो पंचाक्ष कणा ॥१॥ त्रयोविंशतिः संकूमस्थानानि, तद्यथा-एका, हे, तिस्रः, चतस्रः, पंच, षट्, सप्ताष्टौ, नव, दश, एकादश, हादश, त्रयोदश, चतुर्दश, अष्टादश, एकोनविंशतिः, विंशतिः, एकविंशतिः, हाविंशतिः, त्रयोविंशतिः, पंचविंशतिः, पम्विंशतिः, सप्तविंशतिश्चेति. नक्तं च-अठचनरदियवीसं । सत्नरसं सोलसं च पन्नरसं ॥ वनियसंकमगणाई । होति तेवीसई मोहे ॥१॥ द यद्यपि सत्तास्थाने अष्टाविंशतिश्चतुर्विंशतिश्चोक्ता, तथापि संकूमे न प्राप्यते, इति प्रति- बिध्येते. तथाहि-अष्टाविंशतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः प. तद्ग्रह इति मिथ्यात्वव्यतिरिक्ताः शेषाः सप्तविंशतिरेव संक्रमेण प्राप्यते, नाष्टाविंशतिः, ॥ ६॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy