SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं त्रिकदयात्परतः सूक्ष्मसंपरायगुणस्थानकचरमसमयं यावत् षविधदर्शनावरणसत्कर्मणश्च- _ क्षुरादिदर्शनावरणचतुष्कं बनतस्तस्मिन् दर्शनावरणचतुष्के षट्कं संक्रमयंति. इमावपि सं. टीका कमपतग्रही साद्यध्रुवौ कादाचित्कत्वात. अतः परं तु दर्शनावरणस्य न संकूमो नापि पत॥oun द्ग्रहत्वं बंधाऽनावात्. अत एव चतुष्करूपं तृतीयमपि संकूमस्थानं न प्राप्यते. तथा वेदनीयस्य गोत्रस्य च प्रत्येकमेकैकप्रकृत्यात्मकं संकूमस्थानं पतग्रहस्थानं च, यद्यपि वेदनीयगोत्रयोः प्रत्येकं हे सत्तास्थाने, तद्यथा- एका च, तथापि युगपद् क्ष्योः संकूमाऽनावात् ‘संतठाणसमाई संकमगणाई' इति सामान्योक्तावप्नेकप्रकृत्यात्मकमेकैकमेव संकूमस्थानं वेदितव्यं. तद्यथा-सातबंधकानां मिथ्यादृष्टिप्रनृतीनां सूक्ष्मसंपरायपर्यंतानां साताऽसातसत्कर्मणां सातवेदनीये वध्यमाने पतद्ग्रहे असातं संकामति. असातबंधकानां पुनर्मिथ्यादृष्टिप्रनृतीनां प्रमत्तसंयतपर्यंतानां सातासातसत्कर्मणां, अ म सातवेदनीये बध्यमाने पतद्ग्रहे सातं संक्रामति. इमौ च सातासातरूपौ संक्रमपतद्ग्रहो, साद्यध्रुवौ, नूयोनूयः परावृत्त्यनावात्. तथा मिथ्यादृष्टिप्रनृतीनां सूक्ष्मसंपरायपर्यंतानामुच्चै ०५॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy