________________
पंचसं०
टीका
॥ ९०४ ॥
नवकरूपः पतदूग्रदः साद्यादिरूपतया चतुःप्रकारः, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च तथादिसम्यग्मिम्पादृष्ट्यादिषु गुणस्थानकेषु न जवति, ततः प्रतिपाते च जवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाधुवौ अनव्यनव्यापेक्षया तथा सम्यग्मिथ्यादृष्टिगुणस्थानकादारज्याऽपूर्वकरणस्य संख्येयतमं जागं यावन्नवविधदर्शनावरणसत्कर्मणः पविघददर्शनावर बंधकाः पट्के नव संक्रमयति. अयं च षटूकरूपः पतद्ग्रहः साधुत्रः कादाचित्कस्वात् तथा अपूर्वकरणस्य संख्येयतमे जागे निशप्रचलयोबैधव्यवच्छेदे, तत ऊर्ध्व सूक्ष्मसंपरायगुणस्थानकचरमसमयं यावत् नृपशमश्रेण्यां नवविधदर्शनावरणसत्कर्मणश्वतुर्विधदर्शनावरणत्राश्चतुष्के नवकं संक्रामयति श्रयं चतुष्करूपः पतग्रहः साद्यध्रुवः, नवकरूपस्तु संकूमः साद्यादिरूपतया चतुःप्रकारस्तद्यथा - सादिरनादिर्ध्रुवोऽध्रुवश्व तथा सूक्ष्मसंपरायास्परत नृपशांतमोहे न जवति, ततः प्रतिपाते च जवति.
Jain Education International
ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाभ्रुवौ श्रनव्यजव्यापेक्षया; कृषकपुनरनिवृत्तिवादर संप रायगुणस्थानकाचायाः संख्येयतमे जागेऽवशिष्टे सति स्याना -
For Private & Personal Use Only
(भाग ३
॥ ए०४ ॥
www.jainelibrary.org