SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं० था दशबंधस्थानानि, अष्टादशपतग्रहस्थानानि. श्यमत्र नावना-झानावरणीयस्यांतराय- स्य प्रत्येकं पंचप्रकृत्यात्मकमेकैकं सत्तास्थानं संक्रमस्थानं च. तथा पंचप्रकृत्यात्मकमेव चैटीका | कैकं बंधस्थानं पतग्रहस्थानं च. तथाहि पंचापि प्रकृतयो ज्ञानावरणीयस्य परस्परं संक्रामंति, तद्यथा-मतिकानावरणीयं श्रुतज्ञानावरणावधिमनःपर्यायज्ञानावरणकेवलज्ञानावरणेषु संक्रामति. श्रुतझानावरणमपि मतिज्ञानावरणावधिमनःपर्यायज्ञानावरणकेवलज्ञानावरणवित्यादि. एवमंतरायस्यापि नावनी. यं. मौ च ज्ञानावरणांतराययोः संक्रमपतद्ग्रहनावी माद्यादिरूपतया चतुःप्रकारौ, तद्यथासादी अनादो ध्रुवौ अध्रुवौ च. तथाहि-नपशांतमोहगुणस्थानके तौ न लवतः, ततः प्र. तपाते च नवतः, इति सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवता अन्नव्यन्नव्यापेक्षया. यो तथा दर्शनस्य त्रीणि सत्तास्थानानि, तद्यथा-चतुष्कं षट्कं नवकं च. एतान्येव त्रीणि बंधस्था- नानि पतद्ग्रहस्थानानि च. ६ संक्रमस्थाने, तद्यथा-पटकं नवकं च तथाहि-नवकरूपे पतनदे मिथ्यादृष्टयः सासादनाश्व नवविधदर्शनावरणबंधका नवकमपि संक्रमयंति. अयं च ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy