________________
नाग ३
पंचसं० था दशबंधस्थानानि, अष्टादशपतग्रहस्थानानि. श्यमत्र नावना-झानावरणीयस्यांतराय-
स्य प्रत्येकं पंचप्रकृत्यात्मकमेकैकं सत्तास्थानं संक्रमस्थानं च. तथा पंचप्रकृत्यात्मकमेव चैटीका | कैकं बंधस्थानं पतग्रहस्थानं च. तथाहि
पंचापि प्रकृतयो ज्ञानावरणीयस्य परस्परं संक्रामंति, तद्यथा-मतिकानावरणीयं श्रुतज्ञानावरणावधिमनःपर्यायज्ञानावरणकेवलज्ञानावरणेषु संक्रामति. श्रुतझानावरणमपि मतिज्ञानावरणावधिमनःपर्यायज्ञानावरणकेवलज्ञानावरणवित्यादि. एवमंतरायस्यापि नावनी. यं. मौ च ज्ञानावरणांतराययोः संक्रमपतद्ग्रहनावी माद्यादिरूपतया चतुःप्रकारौ, तद्यथासादी अनादो ध्रुवौ अध्रुवौ च. तथाहि-नपशांतमोहगुणस्थानके तौ न लवतः, ततः प्र.
तपाते च नवतः, इति सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवता अन्नव्यन्नव्यापेक्षया. यो तथा दर्शनस्य त्रीणि सत्तास्थानानि, तद्यथा-चतुष्कं षट्कं नवकं च. एतान्येव त्रीणि बंधस्था-
नानि पतद्ग्रहस्थानानि च. ६ संक्रमस्थाने, तद्यथा-पटकं नवकं च तथाहि-नवकरूपे पतनदे मिथ्यादृष्टयः सासादनाश्व नवविधदर्शनावरणबंधका नवकमपि संक्रमयंति. अयं च
॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org