SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ९०२ ॥ त्र संक्रमयति, नान्य इति तस्य पतद्ग्रहता साद्यध्रुवा. शेषाणां चाऽध्रुवबंधिनीनां परुशीतसंख्यानामध्रुवबंधित्वादेव पतद्ग्रहता साद्यध्रुवा वेदितव्या तदेवमेकैकप्रकृतीनां संक्रमस्य प तद्ग्रहत्वस्य च साद्यादिप्ररूपणा कृता ॥ ११ ॥ संप्रति प्रकृतिस्थानेषु तां चिकीर्षुः प्रथमतः संक्रमपतग्रहविषयस्थान संख्याप्ररूपणार्थमाह ॥ मूलम् ॥ - सत्तठ्ठालसमाई । संकमालाई दोणिवीयस्स || बंधसमा पडिग्गदगा । अहिया दोवि मोहस्स || १२ || व्याख्या -- सत्तास्थानसमानि संक्रमस्थानानि किमुक्तं न ति ? यस्य कर्मणो यावंति सत्तास्थानानि तस्य तावंति संक्रमस्थानान्यपि जवंति, केवलं द्वितीयस्य कर्मणो दर्शनावरणाख्यस्य द्वे एव नवकपकरूपसंक्रमस्थानेन पुनः सत्तास्थानवत् तृतीयमपि चतुष्करूपं संक्रमस्थानं; तथा बंधसमा बंधस्थानसमाः पतद्ग्रहकाः यस्य यावति बंधस्थानानि, तस्य तावंति पतद्द्महस्थानानि जवंतीत्यर्थः केवलं मोहस्य मोहनीयस्य इयान्यपि संक्रमपतद्ग्रहस्थानानि यथासंख्यं सत्तास्थानबंधस्थाने ज्योऽष्टाधिकानि वे. दितव्यानि तथाहि — मोहनीयस्य पंचदशसत्तास्थानानि, त्रयोविंशतिः संक्रमस्थानानि त Jain Education International For Private & Personal Use Only भाग ३ ॥ ९०२ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy