________________
पंचसं
टीका
॥ ९०२ ॥
त्र संक्रमयति, नान्य इति तस्य पतद्ग्रहता साद्यध्रुवा. शेषाणां चाऽध्रुवबंधिनीनां परुशीतसंख्यानामध्रुवबंधित्वादेव पतद्ग्रहता साद्यध्रुवा वेदितव्या तदेवमेकैकप्रकृतीनां संक्रमस्य प तद्ग्रहत्वस्य च साद्यादिप्ररूपणा कृता ॥ ११ ॥ संप्रति प्रकृतिस्थानेषु तां चिकीर्षुः प्रथमतः संक्रमपतग्रहविषयस्थान संख्याप्ररूपणार्थमाह
॥ मूलम् ॥ - सत्तठ्ठालसमाई । संकमालाई दोणिवीयस्स || बंधसमा पडिग्गदगा । अहिया दोवि मोहस्स || १२ || व्याख्या -- सत्तास्थानसमानि संक्रमस्थानानि किमुक्तं न ति ? यस्य कर्मणो यावंति सत्तास्थानानि तस्य तावंति संक्रमस्थानान्यपि जवंति, केवलं द्वितीयस्य कर्मणो दर्शनावरणाख्यस्य द्वे एव नवकपकरूपसंक्रमस्थानेन पुनः सत्तास्थानवत् तृतीयमपि चतुष्करूपं संक्रमस्थानं; तथा बंधसमा बंधस्थानसमाः पतद्ग्रहकाः यस्य यावति बंधस्थानानि, तस्य तावंति पतद्द्महस्थानानि जवंतीत्यर्थः केवलं मोहस्य मोहनीयस्य इयान्यपि संक्रमपतद्ग्रहस्थानानि यथासंख्यं सत्तास्थानबंधस्थाने ज्योऽष्टाधिकानि वे. दितव्यानि तथाहि — मोहनीयस्य पंचदशसत्तास्थानानि, त्रयोविंशतिः संक्रमस्थानानि त
Jain Education International
For Private & Personal Use Only
भाग ३
॥ ९०२ ॥
www.jainelibrary.org