SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ नाग पंचतं चैर्गोत्रं वधंति, न शेषाः, नीचैर्गोत्रे एव बध्यमाने नचैर्गोत्रस्य संकूमो, न शेषकालं, अत- YA स्त एव संक्रमकाः, तदेवं संक्रममधिकृत्य साद्यादिप्ररूपणा कृता ॥ १० ॥ संप्रति पतद्ग्रहत्व टीका - मधिकृत्य तां चिकीर्षुराह॥on ॥ मूलम् ॥-चनहा पझिगहनं । धुवबंधीणं विहाय मिचनं ॥ महाधुवबंधीणं । सा. | ई अधुवा पमिग्गहया ॥ ११ ॥ व्याख्या-मिथ्यात्वं विहाय परित्यज्य शेषाणां ध्रुवबंधिनी नां ज्ञानावरणपंचकदर्शनावरणनवकषोडशकषायन्नयजुगुप्सातैजससप्तकवर्णादिविंशतिनिमणागुरुलघूपघातांतरायपंचकरूपाणां सप्तषष्टिसंख्यानां चतुर्धा चतुःप्रकार पतद्ग्रहत्वं, त- द्यथा-सादि अनादि ध्रुवमध्रुवं च. तथाहि-एतासां ध्रुवबंधिनीनामात्मीयात्मीयबंधव्यव. चंदे सति पतद्ग्रहत्वं न नवति, न किमपि प्रकृत्यंतरदलिकं तत्र संकामतीत्यर्थः. पुनः स्व. बंधहेतुसंपर्कतो बंधारने सति पतद्ग्रहत्वं नवति. ततः सांदि, तद्वंधव्यवच्छेदस्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवे अन्नव्यन्नव्यापेक्षया, मिथ्यात्वस्याऽध्रुवबंधिनीनां च पतद्ग्रहता सादिरध्रुवा च. तश्रादि-मिथ्यात्वस्य ध्रुवबंधित्वे यस्य सम्यक्त्वसम्यग्मिथ्यात्वे विद्येते, स एव त ॥ १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy