________________
नाग,
ROM तदेवं मिथ्यादृष्टेः हाविंशतिपतद्ग्रहे सप्तविंशतिषड्विंशतित्रयोविंशतिरूपास्त्रयः संक्र-
. माः प्राप्यते. एकविंशतिपतद्ग्रहे च पंचविंशतिसंक्रमः, शेषः संक्रमः पतद्ग्रहो न संन्नवति. टीका
सासादनसम्यग्दृष्टस्तु 'इयतश्ता न दंसतिगंपोति' वचनप्रामाण्यात दर्शनमोहनीयत्रि॥ तयस्य संक्रमानावः, ततोऽस्य सर्वदा एकविंशतिरूपे पतद्ग्रहे पंचविंशतिरेव संक्रामति. स.
म्यग्मिण्यादृष्टेरपि दर्शनत्रितयसंक्रमाऽनाव इति, अष्टाविंशतिसत्कर्मणः सप्तविंशतिसत्कर्मणो वा पंचविंशतिः, चतुर्विंशतिसत्कर्मणः पुनरेकविंशतिदिशकषायपुरुषवेदनयजुगुप्सान्यतरयुगलरूपसप्तदशप्रकृतिसमुदायरूपे पतगृहे संक्रामति. तदेवमुक्तौ सासादनसम्यग्मिथ्यादृष्टी. संप्रत्यविरतदेशविरतप्रमत्ताप्रमत्तेषु संकूमाणां तुल्यत्वात्, युगपत्पतद्ग्रहा नच्यते. तत्रैतेषामविरतादीनामौपशमिकसम्यग्दृष्टीनां सम्यक्त्वलानप्रथमसमयादारभ्य यावदावलिकामात्र तावत्सम्यक्त्वसम्यग्मिथ्यात्वयोः पतग्रहतैव नवति, न संक्रमः.
इति शेषा षड्विंशतिरविरताना प्रत्याख्यानावरणसंज्वलनकषायपुरुषवेदनयजुगुप्सान्यतरयुगलसम्यक्त्वसम्यग्मिथ्यात्वरूपे पंचदश पतनदे, प्रमत्नाप्रमत्तानां संज्वलनचतुष्टय
॥
१
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org