SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ पेचसं० टीका ॥१५॥ पुरुषवेदसम्यक्त्वसम्यग्मिथ्यात्वनयजुगुप्तान्यतरयुगलरूपे एकादश पतद्ग्रदे संक्रामंति. ते. पामेवाऽविरतसम्यग्दष्टीनां प्रावलिकायाः परतः सम्यग्मिथ्यात्वं संक्रमे पतदूप्रदे च लभ्यते, इति सप्तविंशतिः प्रागुक्तेषु पतदूप्रदेषु संक्रामति तथा तेषामेवाविरतसम्यग्दृष्टयादीनामनंतानुबंधिपूलितेषु चतुर्विंशतिसत्कर्मणां क्षायोपशमिकसम्यग्दृष्टीनां सम्यक्त्वं पतद्ग्रह इति, शेषा त्रयोविंशतिः प्रागुक्ते ध्वे कोनविंशत्यादिषु त्रिषु पतद्यदेषु संक्रामति, ततो मिथ्यात्वे - पिते सति सम्यग्मिथ्यात्वं पतद्ग्रहजावे न लभ्यते, मिध्यात्वं च संक्रमे, ततः शेषा द्वाविं शतिर विरतदेश विरत संयतानां यथासंख्यमष्टादशचतुर्दशदशरूपेषु पतद्ग्रदेषु संक्रामति ततः सम्यग्मिथ्यात्वे रूपिते सति सम्यक्त्वस्य न संक्रमो नापि पतद्द्महतेति एकविंशतिः, अविर तादीनां यथासंख्यं सप्तदशत्रयोदशनवकरूपेषु त्रिषु पतप्रदेषु संक्रामति संप्रत्योपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्त्तमानस्य संक्रमानाश्रित्य पतदूग्रह विधिरुच्यते — चतुर्विंशतिसत्कमणः सम्यक्त्वं मियात्वसम्यग्मिथ्यात्वयोः पतय एवेति कृत्वा तस्मिन्नपसारिते शेषा त्र योविंशतिः, पुरुषवेदसंज्वलनचतुष्टय सम्यक्त्वसम्यग्मिथ्यात्वरूपे सप्तकपतद्ग्रदे संकामति, Jain Education International For Private & Personal Use Only भाग ३ ॥ ९१५ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy