________________
नाग ।
तस्यैवोपशमश्रेण्यां वर्तमानस्यांतरकरणे कृते सति संज्वलनलोजस्य संकूमो न नवतीति
तस्मिनपनीते शेषा हाविंशतिः पूर्वोक्ते एव सप्तकपतद्ग्रहे संकामति. टीका
म तस्यैव नपुंसकवेदे नपशांते सप्तकपतद्ग्रहे एकविंशतिः, ततः स्त्री वेदे नपशांते विंश॥ एमतिः , ततः पुरुषवेदस्य प्रश्रमस्थितौ समयोनावलिकादिकशेषायां 'उसु तिसु आवलिया
ने सु' इत्यादिवचनप्रामाण्यात्पुरुषवेदः पतग्रहो न नवति. ततः प्रागुक्तात्सप्तकात्पुरुषवेदेऽपनीते शेषे षट्करूपे पतद्ग्रहे प्रागुक्ता विंशतिः संक्रामति, ततः षट्सु नोकषायेषूपशांतेषु शे.
पाश्चतुर्दशप्रकृतयः प्रागुक्ते एव षट्करूपे पतनहे संक्रामंति, ताश्च तावत्संक्रामंति यावत्स- मयोनावलिकाकिं, ततः पुरुषवेदे नपशांते शेषास्त्रयोदश षट्करूपे एव पतद्ग्रहे संक्रामंति.
ताश्च तत्र तावत् यावदंतर्मुहूर्त. ततः संज्वलनकोधस्य प्रश्रमस्थितौ समयोनावलिकात्रिकशेया पायां संज्वलनकोधोऽपि पतद्ग्रहो न लवतीति प्रागुक्तात् षट्कात्तस्मिन्नपसारिते शेषे पंच-
करूपे पतद्ग्रहे ता एव त्रयोदशप्रकृतयः संकामंति. ततोऽप्रत्याख्यानप्रत्याख्यानावरणकोधके उपशांते शेषा एकादश पंचकपतद्ग्रहे संकामंति. ताश्च तावत् यावत्समयोनमावलिका
॥१६॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org