SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ १७ ॥ किं ततः संज्वलनकोघे उपशांत शेषा दश प्रकृतयस्तस्मिन्नेव पंचकपतद्यदे तावत्संक्रामति यावदंतर्मुहूर्ते ततः संज्वलनमानस्य प्रथम स्थितौ समयोनावलिकात्रिकशेषायां संज्वलनमानोऽपि तद्ग्रहो न जवति ततः पंचकात्तस्मिन्नपनीते शेषे चतुष्करूपे पतदूयदे ता ए दश प्रकृतयः संकूामंति. ताश्च तावत् यावत्समयोनावलिकादिकं ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मानविके नृपशांते शेषा अष्टौ प्रकृतयश्चतुष्करूप एव पतद्ग्रहे संक्रामंति. ततः संज्वलनमान नृपशांते सप्त, ताश्च सप्तचतुष्करूपे पतद्ग्रहे अंतर्मुहूर्त कालं यावत्संकामंति. ततः संज्वलनमायायाः प्रथमस्थितौ समयोज्ञावलिकात्रिकशेषायां संज्वलनमायापिपतद्ग्रदो न भवतीति चतुष्कात्तस्यामपनीतायां शेषे त्रिकरूपे पतदूग्रहे पूर्वोक्ताः सप्त सं कामंति. ताश्च तावद्यावत्समयोनमावलिकादिकं, ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मा यादिके नृपशांते शेषाः पंचप्रकृतयस्त्रिकरूपे पतद्ग्रदे संकामंति. ताश्च तावद्यावत्समयोनमालिकादिकं ततः संज्वलनमायायामुपशांतायां शेषाश्चतस्रः संक्रामंति. ताश्च तावद्याव दंतर्मुहूर्त, ततोऽनिवृत्तिबादर संपरायचरमसमये अप्रत्याख्यानप्रत्याख्यानावरणरूपे लोन ६ Jain Education International For Private & Personal Use Only भाग ३ ॥ ५१॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy