________________
नाग।
HM
to के नपशांते शेषे हे प्रकृती संकामतः. ते च मिथ्यात्वसम्यग्मिथ्यात्वलकणे, न चैते संज्व-
लनलोने संकामतः, दर्शनमोहनीयचारित्रमोदनीययोः परस्परं संक्रमाऽन्नावातू. ततस्तस्याटीका
पि पतग्रहता न लवतीति योरेव तहे संक्रामतः. ॥
तत्र मिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः, सम्यग्मिथ्यात्वं सम्यक्त्वे, तदेवमौपशमि- कसम्यग्दृष्टरुपशमश्रेत्यां संकूमपतद्ग्रहविधिरुक्तः. संप्रति कायिकसम्यग्दृष्टरुपशमश्रेण्यां संकूमपतद्ग्रहविधिरुच्यते-तत्रानंतानुबंधिचतुष्टयदर्शनविकरूपे सप्तके क्षपिते सति एकविंशतिसत्कर्मा सन् कायिकसम्यग्दृष्टिरुपशमश्रेणिं प्रतिपद्यते. तस्य चांतर्मुहूर्त कालं यावत्पु
रुषवेदसंज्वलनचतुष्टयरूपे पंचकपतग्रहे एकविंशतिः संकामति. ततोतरकरणे कृते सति सं. मज्वलनलोजस्य संकूमो न भवति. तत एकविंशतेस्तस्मिन्नपनीते शेषा विंशतिः पंचकपतद्
ग्रहे संक्रामति. सा चांतर्मुहूर्त्त कालं यावत; ततो नपुंसकवेदे नपशांते एकोनविंशतिः, सा-
चांतर्मुदत यावत्. ततः स्त्रीवेदे उपशांते शेषा अष्टादशप्रकृतयस्तस्मिन्नेव पंचकपतगृहे - संक्रामंति. ताश्च तत्र तावत् यावरंतर्मुहून. ततः पुरुषवेदस्य प्रश्रमस्थिती समयोनावलिका
१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org