SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पंच नाग : टीका म ॥एर किशेषायां पुरुषवेदोऽपि पतद्गूहो न नवतीति पंचकानस्मिन्नपगते शेषे चतुष्करूपे पत- द्गूदे ता एवाष्टादशप्रकृतयः संकामंति. ततः षट्सु नोकषायेषु नपशांतेषु शेषा हादशप्रकृतयश्चतुष्करूपे एव तस्मिन्पतद्ग्रहे संकामंति. ताश्च तावद्यावत्समयोनमावलिकाकिं. ततः पुरुषवेदे नपशांते एकादश. ताश्च चतुष्करूपे पतद्ग्रहे तावत्संकामंति यावदंतर्मुहून. ततः संज्वलनकोधस्य प्रश्रमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनकोधोऽपि पतग्रहो न लवतीति चतुष्कात्तस्मिन्नपगते शे त्रिकरूपे पतद्ग्रहे ताः पूर्वोक्ता एकादशप्रकृतयः संकामंति. ताश्च तावत् यावत् समयोनमावलिकाछिकं. ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे कोधहिके नपशांते नव प्रकृतयः पू. वोक्त एव त्रिकरूपे पतग्रहे संकामंति. ताश्च तावत् यावत्समयोनमावलिकाहिकं, ततः सं. ज्वलनकोध नपशांते अष्टौ संकामंति. ताश्च त्रिकरूपे पतद्गृहे तावत्संक्रामंति, यावदंतर्मुहूतं. ततः संज्वलनमानस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनमानोऽपि पत. ग्रहो न भवतीति विकात्तस्मिन्नपनाते शेषे हिकरूपे पतद्ग्रहे पूर्वोक्ता अष्टौ प्रकृतयः संका ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy