________________
पंचर्स०
टीका
॥ ९२० ॥
मंति, ताश्च तावत् यावत्समयोनमावलिकाधिकं ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मानहिके नृपशांत शेषाः षट् प्रकृतयो द्विकपतद्ग्रदे संक्रामंति, ताश्च तावत् यावत्समयोनमावलिकादिकं ततः संज्वलनमाने नृपशांते पंच संक्रामंति, ताश्च द्विकरूपे पतद्गू तावत्संक्रामति यावदंतर्मुहूर्ते.
ततः संज्वलनमायायाः प्रथम स्थितौ समयोनावलिका त्रिकशेषायां संज्वलनमायापि प तद्गुहो न जवतीति हिकात्तस्यामपगतायां शेषे संज्वलनलोने एव एकस्मिन् ताः पंचप्रकृतयः संक्रामति, ताश्च तावत् यावत्समयोनमावलिकाह्निकं ततोऽप्रत्याख्यानप्रत्याख्यानावररूपे मायके नृपशांते शेषास्तिस्रः प्रकृतयः संज्वलनलोने संक्रामति ताश्च तावत् यावत् समयोनमावलिकादिकं ततः संज्वलनमायायामुपशांतायां शेषे हे, श्रप्रत्याख्यानप्रत्याख्यानावरणलोनरूपे हे प्रकृती संज्वलनलोने संक्रामतः, ते चांतर्मुहूर्तकालं यावत् ततोऽनिवृत्तिबादर संप रायगुणस्थानकचरमसमये ते नृपशांत, इति न किमपि क्वापि संक्रामति. तदेवं कायिकसम्यग्दृष्टेरुपशमश्रेण्यां संक्रमपतद्गूहविधिरुक्तः संप्रति कायिकसम्यग्दृष्टेः क
Jain Education International
For Private & Personal Use Only
भाग ३
॥ ९२० ॥
www.jainelibrary.org