________________
पंचसं०
टीका
॥ ए२१ ॥
पकश्रेण्यां संक्रमपतद्गूहविधिरनिधीयते - तंत्र कायिक सम्यग्दृष्टिरेकविंशतिसत्कर्मा रुपकप्रतिपद्यते, तस्य चाऽनिवृत्तिबादर संपरायगुणस्थानकं प्राप्तस्य पुरुषवेद संज्वलनचतुष्टयरूपे पंचकपतदूग्रहे प्रश्रमत एकविंशतिप्रकृतयः संक्रामति ततोऽष्टसु कषायेषु कीलेषु त्रयोदश, तावांत कालं यावत्, तततिरकरणे कृते सति संज्वलनलोजस्य संक्रमो न जवतीति शेषा द्वादशप्रकृतयस्तस्मिन्नेव पंचकपतद्ग्रहे संक्रामंति. ताश्यांतर्मुहूर्त्तं कालं यावत्. ततो नपुंसक वेदे की एकादश ता अप्यंतर्मुहूर्त कालं यावत् ततः स्त्रीवेदे की दश, ता अयं कालं यावत् तस्मिन्नेव पंचकपतद्ग्रदे संक्रामंति, ततः पुरुषवेदस्य प्रथम स्थितौ समयोनालिका विशेषायां पुरुषवेदः पतद्ग्रहो न जवतीति पंचकात्तस्मिन्नपनीते शेषे चतुष्करूपे पतद्ग्रता एवं दश संक्रामंति.
ताश्च तावत् यावत्समयोनमावलिकादिकं ततः षट्सु नोकषायेषु कीलेषु शेषाश्चतस्रः प्रकृतयस्तस्मिन्नेव चतुष्करूपे पतद्ग्रदे संक्रामति ततः पुरुषवेदः कीणः, तत्समये च संज्वनकोधस्यापि तद्दता न जवतीति तस्मिन्नपगते शेषासु तिसृषु प्रकृतिषु तिस्रः प्रकृत
११९
Jain Education International
For Private & Personal Use Only
जाग ३
॥ २१ ॥
www.jainelibrary.org