________________
नाग ।
टीका
यः संक्रामंति. ताश्चांतर्मुहूर्त्त कालं यावत्. ततः समयोनावलिकाहिकेन कालेन संज्वलनको-
धः कीयते. तत्समये च संज्वलनमानस्यापि पतद्ग्रहता न नवतीति शेषयोध्योः प्रकृत्योर्दै टाका प्रकृती संक्रामतः. ते चांतर्मुहूर्त कालं यावत्. ततः समयोनावलिकाहिकेन कालेन संज्वल. ॥ए॥ नमाने क्रोधः दीयते, तत्समये च संज्वलनमानस्यापि पतद्ग्रहता न नवतीति शेषयोध्योः
प्रकृत्योः प्रकृती संक्रामतः. ते चांतर्मुदत कालं यावत्. ततः समयोनावलिकाधिकेन कालेन संज्वलनमानोऽपि कोयते, तत्समयमेव संज्वलनमायाया अपि पतद्गृहता न नवतीति, एकस्यामेव संज्वलनलोनरूपायां प्रकृती संज्वलनमायारूपा एका प्रकृतिः संक्रामति. सा चांतर्मुदत कालं यावत्. तत आवलिकाचिकेन कालेन संज्वलनमायापि हीयते, तत क_F
न किमपि कापि न संक्रामति. या एतेषु च पतद्ग्रहेषु मध्ये एकविंशतिरूपः पतद्ग्रहः साद्यादिरूपतया चतुःप्रकारः, त- 2 द्यथा-सादिरनादिधुंवोऽध्रुवश्च. तत्र मिथ्यादृष्टेः सम्यक्त्वसम्यग्मिथ्यात्वयोरुलितयोः सतोः
षविंशतिसत्कर्मण एकविंशतिरूपः पतद्ग्रहः सादिः, अनादिमिथ्यादृष्टेः षविंशतिसत्क
ए३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org