________________
नाग ३
पंचसं मणोऽनादिः, ध्रुवाध्रुवौ अन्नव्य नव्यापेक्षया, शेषास्तु पतद्ग्रहाः सर्वेऽपि साद्यध्रुवाः कादाचि- टीका
मत्कत्वात्. ॥ १२॥ नक्तमेवार्थ सूत्रकृजापानिः संकेपत नुपदर्शयति"" ॥मूलम्।।-पन्नरसालासत्तर । अडचनवीसा य संकमे ननि ॥अठवालससोलस । वी। ए२३॥ सा य पमिग्गहे नहि ॥ १३ ॥ व्याख्या-मोहनीयस्य पंचदशषोमशसप्तदशाष्टाविंशतिचतु
विशतिरूपाणि पंचस्थानानि संक्रमे न संति. ततः शेषाएयेव त्रयोविंशतिसंख्यानि संक्रम. स्थानानि ज्ञातव्यानि, तानि च प्रागेव नावितानि. तथा अष्टादशषोमशविंशतयः पतद्ग्रहे न संति. चशब्दस्याऽनुक्तासमुचायकत्वात्रयोविंशतिचतुर्विशतिपंचविंशतिषड्विंशतिसप्तविं. शतिअष्टाविंशतयश्च. ततः शेषाण्येवाष्टादशसंख्यानि पतद्ग्रहस्थानानि नवंति, तानि च प्रागेवोकानि ॥ १३ ॥ संप्रति सर्वसंक्रमपतग्रहस्थानानां साद्यादिप्ररूपणार्थमाह
॥ मूलम् ॥-संकमणपडिग्गहया । पढमतजन्माणचननेया ॥ गवीसो पडिग्गह- गो। पणुवीसो संकमो मोहे ॥ १५॥ व्याख्या-प्रथमं ज्ञानावरणं, तृतीयं वेदनीयं, अष्टममंतरायं, एतेषां संक्रमणं पतग्रहता च साद्यादिप्ररूपणया चतुर्नेदा चतुःप्रकारा, तद्यथा
ए२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org