SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं मणोऽनादिः, ध्रुवाध्रुवौ अन्नव्य नव्यापेक्षया, शेषास्तु पतद्ग्रहाः सर्वेऽपि साद्यध्रुवाः कादाचि- टीका मत्कत्वात्. ॥ १२॥ नक्तमेवार्थ सूत्रकृजापानिः संकेपत नुपदर्शयति"" ॥मूलम्।।-पन्नरसालासत्तर । अडचनवीसा य संकमे ननि ॥अठवालससोलस । वी। ए२३॥ सा य पमिग्गहे नहि ॥ १३ ॥ व्याख्या-मोहनीयस्य पंचदशषोमशसप्तदशाष्टाविंशतिचतु विशतिरूपाणि पंचस्थानानि संक्रमे न संति. ततः शेषाएयेव त्रयोविंशतिसंख्यानि संक्रम. स्थानानि ज्ञातव्यानि, तानि च प्रागेव नावितानि. तथा अष्टादशषोमशविंशतयः पतद्ग्रहे न संति. चशब्दस्याऽनुक्तासमुचायकत्वात्रयोविंशतिचतुर्विशतिपंचविंशतिषड्विंशतिसप्तविं. शतिअष्टाविंशतयश्च. ततः शेषाण्येवाष्टादशसंख्यानि पतद्ग्रहस्थानानि नवंति, तानि च प्रागेवोकानि ॥ १३ ॥ संप्रति सर्वसंक्रमपतग्रहस्थानानां साद्यादिप्ररूपणार्थमाह ॥ मूलम् ॥-संकमणपडिग्गहया । पढमतजन्माणचननेया ॥ गवीसो पडिग्गह- गो। पणुवीसो संकमो मोहे ॥ १५॥ व्याख्या-प्रथमं ज्ञानावरणं, तृतीयं वेदनीयं, अष्टममंतरायं, एतेषां संक्रमणं पतग्रहता च साद्यादिप्ररूपणया चतुर्नेदा चतुःप्रकारा, तद्यथा ए२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy