SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ नाग ३ न सादिरनाविधुवा अध्रुवा च. तत्र ज्ञानावरणांतराययोनीवना प्रागेव कृता. वेदनीयस्य त्वेक- प्रकृतीत्यात्मकं संक्रमस्थानमेकप्रकृत्यात्मकं च पतग्रहस्थानं सामान्येन सूक्ष्मसंपरायं याटीका वनवति, तत ऊर्ध्वं सांपरायिकबंधान्नावान नवति. नपशांतमोहगुणस्थानकाच प्रतिपाते पु॥ ए नरपि जवति, ततः सादि, तत्स्थानमप्राप्तस्य पुनरनादि, धूवाध्रुवता अन्नव्यन्नव्यापेक्या: यदात प्रतिनियतसातादिरूपव्यक्त्यात्मकं संक्रमस्थानं पतदग्रहस्थानं च विवश्यते. तदा विधा, तद्यथा-साद्यध्रुवं च, सा च साद्यध्रुवता प्रागेव नाविता, तथा मोहनीयस्य एकविंशतिः पतग्रहः, पंचविंशतिरूपश्च संक्रमः, साद्यादिप्ररूपणया चतुःप्रकारः, चतुःप्रकारता च प्रागेवोक्ता ।। १४ ॥ मा ॥मूलम् ॥-दसणवरणे नवगो । संकमणपझिग्गहो नवे एवं ॥ साई अधुवा सेसा । या संकमणपडिग्गहाणा ॥ १५ ॥ व्याख्या-दर्शनावरणे दर्शनावरणस्य नवकरूपः संक्रमो नवकरूपश्च पतग्रहः, एवं साद्यादिरूपतया चतुःप्रकारो नवति. सा च चतुःप्रकारता प्रागेवनावितः, शेषाणि तु सर्वाण्यपि सर्वकर्मगतानि संक्रमणस्थानानि पतद्ग्रहस्थानानि च ॥५ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy