________________
पंचसं साद्यध्रुवाणि अवसेयानि, कादाचित्कत्वात्. ॥ १५ ॥ संप्रति दर्शनावरणीयकर्मणि संक्रमपतनाग
ग्रहा ये यथा संन्नति, तान तथा प्रतिपादयिषुराहटीका
॥ मूलम् ॥-नवठक्कचनक्केसु । नवगं संकम नवसमगयाणं ॥ खवगाणचनसु उकं । ए२५ ॥ ए मोई अन वोठं ॥ १६ ॥ व्याख्या-हितीये दर्शनावरणीये कर्मणि नवकषट्कचतु-)
करूपेषु विष्वपि पतद्ग्रहेषु नवकं संक्रामति, नवकं संक्रमात्प्राप्यते. तत्र चतुष्के नवकं संक्रमात्प्राप्यते उपशमश्रेणिगतानां. तश्रा चाह-'नवसमत्रयाणंति' तथाहि-नुपशमश्रेएयामेव हि चतुष्के नवकं संकमात्प्राप्यते, नान्यत्र; तथा कपकाणामेव कपकश्रेणिगतानामेव स्त्यानहित्रिकदयात्परतः सूक्ष्मसंपरायगुणस्थानकचरमसमये यावचतुष्के षट्कं संक्रा
मत्प्राप्यते, नान्येषां ॥ १६ ॥ अतः परं संक्रमपतग्रहस्थानान्यधिकृत्य मोहं वक्ष्ये, तत्र प्रया श्रमतः संकूमस्थानानां मार्गणे नपायानाहभ . ॥ मूलम् ॥-लोनस्स असंकमणा । नवलणा खवणतोच सत्तएहं ॥ नवसंताण विदि
हीण । संकमासंकमा नेया ॥ १७ ॥ व्याख्या-अंतरकरणे कृते सति लोन्नस्य संज्वलन-2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org