SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं टीका ॥२६॥ लोन्नस्याऽसंक्रमणात् संक्रमानावात् सम्यक्त्वसम्यग्मिथ्यात्वानंतानुबंधिचतुष्टयरूपाणां च ष- मां प्रकृतीनामुघलनातः, सप्तानां नोकषायाणां कपणातः, तथा नपशांतानामपि दृष्टीनां सं. क्रमणसंन्नवात्संक्रमा झेयाः, इदमुक्तं नवति-अंतरकरणे कृते सति संज्वलनलोन्नस्य संक्रमो न नवतीति परित्नाव्य, तथा सम्यक्त्वादीनां च षमा प्रकृतीनां यत्र यदोलनं नवति, तदपि च परिन्नाव्य, तथा स्त्रीवेददयानंतरं पुरुषवेदहास्यादिषट्करूपाः सप्तापि नोकषाया ये यदा कीयंते, तान् परित्नाव्य दर्शनत्रिकस्य चोपशांतस्यापि संक्रमो नवतीत्येतदपि च विचिंत्य यत्संक्रमस्थानं यत्र यदोपपद्यते तत्तत्र तदा ज्ञातव्यमिति. ॥ १७ ॥ संप्रति यत्संकमस्थानं येषु येषु गुणस्थानकेषु संनवति, तत्तेषु प्रतिपादयन्नाह ॥ मूलम् ।।-आमीसं पणुवीसो । इगवीसो मीसगा न जा पुछो । मित्रखवगे वीसो। मिठे य तिसत्तब्बीसो ॥ १७ ॥ व्याख्या-मिथ्यादृष्टिगुणस्थानकादारज्य आमिश्रं मिश्रगुणस्थानकं यावत् पंचविंशतिरूपः संक्रमः संन्नवति, नान्यत्र; तथा मिश्रकान्मिश्रगुस्थानकादारभ्य यावदपूर्वकरणगुणस्थानकं तावदेकविंशतिरूपः संक्रमो नवति, न शेषेषु ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy