________________
HD
नाग ।
टीका
पु
॥
॥
गुणस्थानकेषु. तथा मिथ्यात्वपके अविरतदेशविरतसविरतरूपे दाविंशतिसंक्रमो, न शे- षेषु. तथा मिथ्यादृष्टौ, चशब्दादविरतदेशविरतसविरतेष्वपि च तिसत्तबीसा इति ' त्रयोविंशतिः सप्तविंशतिः षडूविंशतिश्च संक्रमो नवति. न शेषेषु ॥ १०॥ संप्रत्यष्टादशैव पतद्ग्रहस्थानानि नवंति, नाधिकानि, इत्यत्र युक्तिमुपन्यस्यन्नाद
॥ मूलम् ।।-खवगस्त सबंधञ्चिय । नवसमसेढीए सम्ममीसजुया ॥ मिचखवगेससम्मा । अपारस श्यपडिग्गहगा ॥ १५ ॥ व्याख्या-दपकस्य वीणसप्तकस्य चारित्रमोह. नीयक्षपकस्य च स्वबंधा एव आत्मीया एव बंधाः पतनहा नवंति. तत्र की सप्तकानामविरतदेशविरतसंयतानां यथाक्रमं सप्तदशत्रयोदशनवाख्याः , चारित्रमोहनीयकपकस्य तु पं. चचतुस्विक्ष्येकरूपाः, तथा पशमश्रेण्यामौपशमिकसम्यग्दृष्टीनां कृपकसत्का एव पंचादयः पतद्ग्रहाः सम्यक्त्वमिश्रयुक्ता वेदितव्याः, तथा च सति तेषां सप्तषट्पंचचतुस्विरूपाः पतन- हा नवंति. तथा मिथ्यात्वकपके वीणमिथ्यात्वे अविरतदेशविरतसंयतरूपे ये प्रावीणसतकस्योक्ताः सप्तदशत्रयोदशनवकरूपाः पतग्रहाः, ते यावन्नाद्यापि सम्यग्मिथ्यात्वं दयमु.
ए२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org