________________
पंचसं०
टीका
॥ ९२८ ॥
पयाति तावत्सम्यक्त्वाः सम्यक्त्वसहिता दृष्टव्याः तथा च सति ते यथाक्रममष्टादशचतुदेशदशरूपा जवंति यावच्च मिथ्यात्वमपि न हीयते तावत्सम्यक्त्वसम्यग्मिथ्यात्वसहिताः, इति यथाक्रममेकोनविंशतिपंचदशैकादशरूपा वेदितव्याः, द्वाविंशत्येकविंशतिरूपौ च मियादृष्टिसासादनेषु सुप्रतीताविति श्रनेन प्रकारेणाष्टादशैव पतद्ग्रहा जवंति नाधिकाः ॥ ॥ १७ ॥ संप्रति श्रेणिमधिकृत्य यस्मिन् पतद्ग्रदे यानि संक्रमस्थानानि जवंति, तानि तविवक्षुराद -
॥ मूलम् ॥ - दसगारसगाई । चनचनरो संकर्मति पंचमि | सत्तमचन्द सिगारस । वारसारचक्कमि ॥ २० ॥ व्याख्या - पंचकरूपे पतंग्रदे दशादयो दशैकादशत्रयोदशरूपाः, अष्टादशादयोऽष्टादशैकोनविंशतिविंशत्येकविंशतिरूपाश्चत्वारः संक्रमाः संक्रामंति. त
दशैकादशरूपौ पकश्रेण्यामौपशमिकसम्यग्दृष्टीनामुपशमश्रेण्यां च द्वादश कंपकएयामेव त्रयोदशरूपकश्रेण्यामौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां च श्रष्टादशैकोनविंशतिविंशतिरूपाः, की सप्तकस्योपशमश्रेण्यां एकविंशतिः, कीलसप्तकस्योपशमश्रेण्यां रूपकश्रेण्यां
Jain Education International
For Private & Personal Use Only
नाग ३
॥२८॥
www.jainelibrary.org