SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ९२८ ॥ पयाति तावत्सम्यक्त्वाः सम्यक्त्वसहिता दृष्टव्याः तथा च सति ते यथाक्रममष्टादशचतुदेशदशरूपा जवंति यावच्च मिथ्यात्वमपि न हीयते तावत्सम्यक्त्वसम्यग्मिथ्यात्वसहिताः, इति यथाक्रममेकोनविंशतिपंचदशैकादशरूपा वेदितव्याः, द्वाविंशत्येकविंशतिरूपौ च मियादृष्टिसासादनेषु सुप्रतीताविति श्रनेन प्रकारेणाष्टादशैव पतद्ग्रहा जवंति नाधिकाः ॥ ॥ १७ ॥ संप्रति श्रेणिमधिकृत्य यस्मिन् पतद्ग्रदे यानि संक्रमस्थानानि जवंति, तानि तविवक्षुराद - ॥ मूलम् ॥ - दसगारसगाई । चनचनरो संकर्मति पंचमि | सत्तमचन्द सिगारस । वारसारचक्कमि ॥ २० ॥ व्याख्या - पंचकरूपे पतंग्रदे दशादयो दशैकादशत्रयोदशरूपाः, अष्टादशादयोऽष्टादशैकोनविंशतिविंशत्येकविंशतिरूपाश्चत्वारः संक्रमाः संक्रामंति. त दशैकादशरूपौ पकश्रेण्यामौपशमिकसम्यग्दृष्टीनामुपशमश्रेण्यां च द्वादश कंपकएयामेव त्रयोदशरूपकश्रेण्यामौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां च श्रष्टादशैकोनविंशतिविंशतिरूपाः, की सप्तकस्योपशमश्रेण्यां एकविंशतिः, कीलसप्तकस्योपशमश्रेण्यां रूपकश्रेण्यां Jain Education International For Private & Personal Use Only नाग ३ ॥२८॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy