________________
पंचसं०)
टीका
დიდ
च ' सत्तडेत्यादि ' चतुष्के चतुष्करूपे पतद्ग्रदे सप्ताष्टचतुर्दशैकादशद्वादशाष्टादशरूपाः सप्त संक्रमाः संक्रामंति, तत्र चतुष्कं रूपकश्रेण्यामेव, दशकं रूपकश्रेण्यामौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां च सप्ताष्टका बौपशमिक सम्यग्दृष्टेरुपशमश्रेण्यां, एकादशद्वादशाष्टादशकाः दीसप्तकस्योपशमश्रेण्यां ॥ २० ॥
॥ मूलम् ॥ तिन्नि तिगाई सत्तछ । नवयसंकम दिगारसतिगम्मि | दोसु बरु पंच य | इगि एक्कं दोणि तिथि पण ॥ २१ ॥ व्याख्या - त्रिकादीनि त्रीणि, तद्यथा - त्रिकं चतुकं पंचकं च; तथा सप्त अष्टौ नव एकादश. इत्येते सुप्तसंक्रमास्त्रिकरूपे पतग्रहे संक्रामं ति तत्र त्रिकं कपकश्रेण्यां चतुःपंचसप्तका औपशमिकसम्यग्दृष्टीनामुपशमश्रेण्यां, अ टव कैकादशकाः क्षीणसप्तकस्योपशमश्रेण्यां तथा छ्योद्दिकरूपे पतद्ग्रहे पट्काष्टकठिकपंचक रूपाश्चत्वारः संकुमाः संकामंति, तत्र षट्काष्टकपंचकाः कायिकसम्यग्दृष्टेरुपशमश्रेण्यां पकश्रेयांच, दिकमौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां क्षपकश्रेण्यां च तथा एकस्मिन् एकप्रकृत्यात्मके पतद्दे एका हे तिस्रः पंच च प्रकृतयः संक्रामंति, तत्र ठिकत्रिकपंचकाः
११७
Jain Education International
For Private & Personal Use Only
जाग ३
।। ५२०५१
www.jainelibrary.org