________________
पंचसं०
टीका
॥ ए३॥
कायिकसम्यग्दृष्टेरुपशमश्रेण्यामेका रूपकश्रेण्यां ॥ २१ ॥ संप्रति मिथ्यादृष्ट्यादिष्वोपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां च पतद्प्रदेषु संक्रमान् चिंतयन्नाह -
॥ मूलम् ॥ - पणवीसो संसारिसु । इगवोसेसत्तरेय संकमइ || तेरसचनदसबके । वीसा बक्के य सत्ते य || २२ ॥ व्याख्या - संसारिषु मिथ्यादृष्टिसासादनयोरेकविंशतौ सम्यग्मिय्यादृष्टेः सप्तदशके, तथा श्रपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां त्रयोदशचतुर्दश च पट्के संक्रामंति, विंशतिः षट्के च सप्तके च ॥ २२ ॥
॥ मूलम् ॥ - बावीसे गुणवीसे । पन्नरसेक्कारसेसु बद्दीसा || संकमइ सत्तवीसा । मितद अविरयाई ॥ २३ ॥ व्याख्या -- मिथ्यादृष्टौ तथा प्रविरतादीनां अविरतदेशविरतसंयतादीनां यथाक्रमं द्वाविंशतौ, एकोनविंशतौ, पंचदाके, एकादशके च षडूविद्यातिः सप्तविंशतिश्च संक्रामति, तत्र मिथ्यादृष्टेविंशतौ, अविरतसम्यग्दृष्टेरे कोनविंशती, देशविरतस्य पंचदशके, संयतानामेकादशके ॥ २३ ॥
॥ मूलम् ॥ - बावीसे गुणवीसे । पन्नरसेक्कारसे य सत्ते य || तेवीला संकमइ । मि
Jain Education International
For Private & Personal Use Only
(भाग ६
॥ ९३० ॥
www.jainelibrary.org