SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ए३॥ कायिकसम्यग्दृष्टेरुपशमश्रेण्यामेका रूपकश्रेण्यां ॥ २१ ॥ संप्रति मिथ्यादृष्ट्यादिष्वोपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां च पतद्प्रदेषु संक्रमान् चिंतयन्नाह - ॥ मूलम् ॥ - पणवीसो संसारिसु । इगवोसेसत्तरेय संकमइ || तेरसचनदसबके । वीसा बक्के य सत्ते य || २२ ॥ व्याख्या - संसारिषु मिथ्यादृष्टिसासादनयोरेकविंशतौ सम्यग्मिय्यादृष्टेः सप्तदशके, तथा श्रपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां त्रयोदशचतुर्दश च पट्के संक्रामंति, विंशतिः षट्के च सप्तके च ॥ २२ ॥ ॥ मूलम् ॥ - बावीसे गुणवीसे । पन्नरसेक्कारसेसु बद्दीसा || संकमइ सत्तवीसा । मितद अविरयाई ॥ २३ ॥ व्याख्या -- मिथ्यादृष्टौ तथा प्रविरतादीनां अविरतदेशविरतसंयतादीनां यथाक्रमं द्वाविंशतौ, एकोनविंशतौ, पंचदाके, एकादशके च षडूविद्यातिः सप्तविंशतिश्च संक्रामति, तत्र मिथ्यादृष्टेविंशतौ, अविरतसम्यग्दृष्टेरे कोनविंशती, देशविरतस्य पंचदशके, संयतानामेकादशके ॥ २३ ॥ ॥ मूलम् ॥ - बावीसे गुणवीसे । पन्नरसेक्कारसे य सत्ते य || तेवीला संकमइ । मि Jain Education International For Private & Personal Use Only (भाग ६ ॥ ९३० ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy