________________
.
पंचसं चाविरयाश्याण कमा॥२॥ व्याख्या-मिथ्यादृष्ट्यविरतादीनां मिथ्यादृष्टेरविरतदेशविरत सं- नाग ।
KA यतानिवृत्तिबादराणां च कूमात्कमेण क्षाविंशतावेकोनविंशतौ पंचदशके एकादशके सप्तके च टीका
त्रयोविंशतिः संकामात. तद्यथा-मिथ्यादृष्टरुपशमश्रेण्यामनिवृत्तिविंशतौ, अविरतसम्य॥ २१॥
ग्दृष्टेरेकोनविंशतौ, देशविरतस्य पंचदशके, संयतानामेकादशके, औपशमिकसम्यग्दृष्टरुपश-2 मश्रेण्यां, अनिवृत्तिवादरस्य सप्तके ॥ २५ ॥
॥ मूलम् ॥-अठारसचोद्ददस-सनगेसु वावीसखीणमिचाणं ॥ सत्तरसतेरनवसत्त-गेसु इगवीसं संकम ॥ २५ ॥ व्याख्या-कीणमिथ्यात्वानामविरतदेशविरतसंयतानां, बहुवचनस्येष्टव्याप्त्यर्थत्वादौपशमिकसम्यग्दृष्टरुपशमश्रेण्यां च यथाकूममष्टादशके चतुर्दशके द. शके सप्तके च माविंशतिः संकामति. तद्यथा-वीणमिथ्यात्वस्याऽविरतसम्यग्दृष्टरष्टादशके, देशविरतस्य चतुर्दशके, संयतस्य दशके, प्रौपशमिकसम्यग्दृष्टरुपशमश्रेण्यां सप्तके. त- ॥ ३१॥
था तेषामेवाविरतादीनां कीणसप्तकानामौपठामिकसम्यग्दृष्टरुपशमश्रेण्यां च याकूमं सप्तकी दशकत्रयोदशकनवकसप्तकेषु पतद्ग्रदेषु एकविंशतिः संकामति. नावना प्रागिव दृष्टव्या. इ
..
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org