________________
नाग।
HO _
का ॥२॥
टीका
पूर्व कपकश्रेण्युपशमश्रेण्योः संक्रमणपतद्ग्रहेषु संक्रमा नक्ताः ॥ २५ ॥ संप्रति पक- श्रेण्यामेव केवलायां पतद्ग्रहेषु संक्रमान् प्रतिपिपादयिषुराह
मूलम् ॥-दसगाश्चनक्कं । एक्कवीसखवगस्त संकमहि पंचे ॥ दसचनारिचनक्के । तिसु तिन्नि दोसु एक्केकं ॥ २६ ॥ व्याख्या-अनिवृत्निबादरस्य कपकश्रेण्यां वर्तमानस्य दशकादिकं दशकैकादशकद्वादशकत्रयोदशकरूपं चतुष्कं, एकविंशतिश्च पंचकरूपे पतग्रहे संक्रामति. तथा तस्यैवाऽनिवृनिबादरक्षपकस्य चतुष्के चतुष्करूपे पतद्ग्रहे दहा चतस्रश्च प्रकृतयः संक्रामंति. तथा तिसृषु त्रिप्रकृत्यात्मके पतनहे तिस्रः संक्रामंति. योई एकस्यामेकेति ॥ २६ ॥ संप्रति दायिकसम्यग्दृष्टरुपशमश्रेण्या पतद्ग्रहेषु संक्रमाननिधित्सुराद
॥ मूलम् ॥-अगराइ चनक्कं । पंचअगरबारएक्कारा ॥ चनसुश्गारसनवअ । तिगे दुगे अठबप्पं च ॥ २७ ॥ व्याख्या-कायिकसम्यग्दृष्टरुपशमश्रेण्यामष्टादशैकोनविंशतिविं. शत्येकविंशतिरूपं संक्रमचतुष्कं पंचकरूपे पतद्ग्रहे संक्रामति. तथा चतसृषु चतुःप्रकृत्यात्मके पतद्ग्रहे अष्टादश हादश एकादश च संक्रामंति. तथा विके विकरूपे पतद्ग्रहे एका
॥५
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org