SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ पंच दे श नत्र अष्टौ च संक्रामंति, हिके अष्टौ षट् पंच च. ॥ २७॥ ॥ मूलम् ॥-पण दोन्नि तिनि एक्के । नवसमसेढीए खश्यदिहिस्स ॥ इयरस्स न दोटीका E दोसु । सनसु बीसा चत्तारि ॥ २७ ॥ व्याख्या-एकस्मिन् एकप्रकृत्यात्मके पतद्ग्रदे पं. ॥ २५॥ च तिस्रो ३ च संकामंति. एते चाष्टादशादयः संक्रमाः पंचकादिषु पतद्ग्रहेषूक्ताः, कायिक सम्यग्दृष्टरुपशमश्रेण्यां वेदितव्याः. इतरस्योपशमसम्यग्दृष्टरुपशमश्रेण्यां, ३ प्रकृती योकिरूपे पतद्ग्रहे संक्रामतः. तपा सप्तसु सतप्रकृत्यात्मके पतनदे विंशत्येकविंशतिक्षाविं. | शतित्रयोविंशतिरूपाणि चत्वारि संक्रमस्थानानि ॥ २०॥ ॥ मूलम् ।-उसु वीसचोदतेरस । तेरेकारस य दस य पंचंमि ॥ दसडसनचनक्के । तिमि सगपंच चनरो य ॥ ३॥ व्याख्या-षट्सु षट्करूपे पतद्ग्रहे विंशतिश्चतुर्दश व या योदश च संक्रामंति. तथा पंचकरूपे पतनहे त्रयोदश एकादश दश च. तथा चतुष्के च- तुष्करूपे पतद्ग्रदे दश अष्टौ सप्त च. तथा त्रिके विकरूपे पतद्ग्रहे सप्त पंच चतस्रश्च प्रकृतयः संक्रामंनि. ॥ २५ ॥ इद मिथ्यादृष्टिसासादनसम्यग्मिथ्यादृष्टीनां पतद्ग्रहान सुगम ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy